________________
[ अभिशंसनम्
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अभूइभाव
अभिशंसनम् - असदध्यारोपण, अभ्याख्यानं च । आव. अभिसेओ-अभिषेकः-सूत्रार्थतदुभयोपेत आचार्यपदस्थाप८२१।
नाहः । व्य० प्र० १४१ आ। जीवा० २७६ । अभिसंधारिजा-अभिसन्धारेयत , पर्यालोचयेत । आचा० अभिसेक्कभंडे-अभिषेकभाण्डम् , अभिषेकोपस्करः । जीवा०
अभिसन्धि-आलोचनम् । प्रज्ञा० ५०० ।
अभिसेग-अभिषेकः, अभिषिक्तः । बृ० प्र० १७७ आ। अभिसंभूया-अभिसम्भूताः, प्रादुर्भूताः । आचा० ३७६ । । अभिसेगपत्ता - अभिषेकप्राप्ता-प्रवर्तिनीपदयोग्या। बृ. अभिसमण्णागए-तद्भोगापेक्षया । भग० १५९ । गवेष- द्वि. २२ आ। यता लब्धं । भग० २२८ ।
अभिसेगसिलाओ -- अभिषेकशिलाः, तीर्थकराणामभिषेअभिसमन्नागच्छामि- अभिसमागच्छामि, अभिविधिना कार्थाः शिलाः । ठाणा० २२५ । साङ्गत्येन चावगच्छामि--सर्वः परिच्छित्तिप्रकारैः परिच्छि- अभिसेज-अभिशय्या, अभिनिषद्या । व्य० प्र० १२८ अ। नमि। भग. ७२५ ।
| अभिसेजा-अभिशय्या, द्वितीयवसतिः। विशे० १३०९ । अभिसमन्नागयं-परिणमयितुमारब्धम् । भग. २२४ । अभिसेय-अभिषेक:-उपाध्यायः। व्य. द्वि० १६५ अ। उदयाभिमुखीभूतम् । भग. ९० । अभिसमन्वागतम्-उद- अभिसेयसभा-अभिषेकसभा । जीवा० २३६ । याभिमुखीभूतम् । प्रज्ञा. ४०३ । विशेषतः परिच्छिन्नम् । अभिसेयसभा-अभिषेकसभा, यस्यां राज्याभिषेकेणाभिभग० २२३ ।
षिच्यते। ठाणा.३५२ । अभिषेकभवन विमानभाविनी सभा। अभिलमनागया-अभिसमन्वागताः, अभिः-आभिमुख्येन प्रश्न. १३५ । सम्यग-इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमा- अभिहआ-अभिहताः, अभिमुखेन हताः, चरणेन घट्टिताः, त्पश्चादागताः ज्ञाता:-परिच्छिन्ना यस्य । आचा. १५३। उत्क्षिप्य क्षिप्ता वा । आव० ५७३ । भोग्यावस्थां गताः । ठाणा० २४५ ।
अभिहड - अभ्याहृतम् , स्वग्रामादेः साधुनिमित्तमभिमुखअभिसमन्नागयाइं-अभिविधिना सवाणीत्यर्थः समन्वा- मानीतम् । दश०. ११६ । गृहस्थेनानीतं । आचा०३२५१ गतानि-सम्प्राप्त नि । भग. १६९।
निष्पन्नमेवान्यतः समानीतम् । आचा० ३६१ । अभ्याहृतं अभिसमागच्छति-अभिसमागच्छति. साध्यसिद्धौ व्यापा- स्वग्रामादिभ्य आहृत्य यद्ददाति । ठाणा. ४६०। भग रणत: सम्यक् प्राप्नोति । भग० २३९ । अभिसमागम -- अभिसमागमः, वस्तुपरिच्छेदः । ठाणा. अभिहणंति - अभिन्नन्ति, अभिमुखमागच्छन्नो प्रन्ति ।
प्रज्ञा० ५९२ । अभिसमेच्चा- आभिमुग्येन सम्यगित्वा-ज्ञात्वा । आचा० अभिहणह-आभिमुख्येन हथ । भग० ३८१ ।
अभिहणिज - अभिहन्यात , पादेन ताडयेत । आचा. अभिसित्त-अभिषिक्तः, दीक्षासंस्कृतः । दश. २४५ । अभिसेअ-अभिषेकः, श्रियोऽभिषेकः । आव. १७८ ।। | अभीक्ष्णमवधारकत्वम्-शङ्कितस्याप्यर्थस्यावधार कत्वम् । अभिसेअसिला - अभिषेकशिला, अभिषेकाय-जिनजन्म- प्रश्नः १४४ । स्नात्राय शिला । जं० प्र० ३७१।
| अभीति-अभिचिः, उदायननृपपुत्रः । भग० ६१८ । अभिसेआ-पत्तिणी। नि० चू० प्र० १३२ आ। अभीयी-अभिजित् , नक्षत्रविशेषः । सूर्य. १२९ । .. अभिसेए-आचार्यपदस्थापनाहः, सूत्रार्थत दुभयोपेतः । बृ० अभीरू-सत्त्वसम्पन्नः। ओप० २०२।। द्वि० २८३ आ।
अभुन्भुजियमरणं-परिण्णादि । नि० चू० प्र०२६३ आ। अभिसेएण-अभिषेकेण,शुक्रशोणितनिषेकादिक्रमेणेति। आचा० अभुत्त-अभुक्तः, यः कुमार एव प्रबजितः । ओघ० ९१ २३९ ।
। अभूइभाव-अभतिभावः, असम्पावः। दश. २४३ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org