Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 139
________________ [अरहमोहणिजं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अरहमित्तो] भरइमोहणिज-अरतिमोहनीयम्-यदुदयवशात् पुनर्बाद्या- हारयतीति, अरसो वाऽऽहारो यस्यासावरसाहारः। ठाणा. भ्यन्तरेषु वस्तुषु अप्रीतिं करोति तत् । प्रज्ञा० ४६९ । । २९८ । अरइयं-अरतितो जे ण पञ्चति । नि. चू० प्र० १८९ अ। अरसाहि-प्रहरणविशेषैः । उत्त० ४६० । भरई - अरतिः, इष्टाप्राप्तिविनाशोत्थो मानसो विकारः। अरसिया-अर्शासि । उत्त० १२१ । आचा. १६८। वातादिजनितश्चित्तोद्वेगः। उत्त. ३३८ । अद्यमानरसैः । भग० ४८४ । अरप-अरजाः, प्रहविशेषः । जे० प्र० ५३५। ठाणा० ७९ । अरसो-अरसः, हिग्वादिभिरसंस्कृतः । औप० ४० । अरक्खुरी-आरक्षुरीम् , संवेगोदाहरणे मित्रप्रभस्य प्रत्यन्त- अरहंत-अर्हन्तः, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामनगरम् । आव० ७१०। हन्तीति । दश० ६२। अरगंतरं-अरकान्तरम् । आव० ३४४ । अरहंतघरं-अर्हद्गृहम् । आव० २९५ । अरगाउत्तासिया-आरकोत्तासिता, अरकैरायुक्ता-अभिवि- अरहंता -अर्हन् , अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यधिनाऽन्विता अरकायुक्ता, 'सिय'त्ति स्यात-भवेत् , अथवा रूपां पूजामहतीति । भग० ३। अरहोऽन्तः-अविद्यमान रहःऽऽरकाउत्तासिता-आस्फालिता यस्यां सा। भग० १५४ । एकान्तदेशोऽन्तो-मध्य गिरिगुहादीनां सर्ववेदितया येषां ते। अरघट्टघटीनिवहादिः। उत्त० ५९९ । भग०३। अरथान्तः--अविद्यमानो रथः-स्यन्दनः सकल परिग्रहोपलक्षणभूतः अन्तः-विनाशो जरायपलक्षणभूतो अरजा-अरजपू: । जं० प्र० ३५७ । येषां ते। भग. ३ । अरहन्तः-क्वचिदप्यासक्तिमगच्छन्तः । अरणी-काष्ठविशेषः । प्रज्ञा० २९ । भग. ३ । अरहयन्-प्रकृष्ट रागादिहेतुभूतमनोज्ञेतरविषयअरपणं-अरण्यम् , काननम् । दश. १४७ । सम्पर्कऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजन्। भग०३। अरण्णवडिसगं-विमानविशेषः । सम० ३९ । अर्हाः-अर्हन्तः। आव० ४०६ । प्रज्ञा० ५५। अशोकाअरण्णानी-अरण्यम् । उत्त० ३८१ । ! द्यष्टमहाप्रातिहार्यादिपूजामहतीति तीर्थकरः । आव० ४८ । अरति- अरतिः, मोहनीयोदय जश्चित्तविकार उद्वेगलक्षणः । अर्हता । ठाणा० ३३२ । ठाणा० २६ । अरहंतुवएसो-अर्हदुपदेशः, आगमः । आव० ४५१ । अरते - अरजा, ब्रह्मलोके विमानप्रथमप्रस्तटनाम । ठाणा० अरह-अर्हन् , अष्टविधमहाप्रातिहार्यरूपपूजायोगात ठाणा. ४६५। अर्हः-पूजाहः । भग० ६७। मरय-अरजांसि स्वाभाविकरजोरहितत्वात् । सम० १४०। अरहह-अरघटिक । ( आउ०)। अरयं-अरतं, रतस्याभावरूपः, अरजोरजमोऽभावरूपः । अरहट्टो-अरघट्टः । ओघ० १५८ ।। अरसं-शृङ्गारादिरसाभावम्। उत्त. ४४८। । अरहण्णए-मुनिविशेषः । (मर०)। अरविंद-अरविन्द, प्रत्येकवनस्पतिविशेषः । प्रज्ञा० ३७। अरहणओ-अर्हन्नकः, ईर्यासमिती यस्य देवतया पादजलरुहविशेषः । प्रज्ञा० ३३ । छिन्नः । आव० ६१६ । भरसं-अरसम् , हिश्वादिभिरसंस्कृतम् , प्रश्न. १०६ । भरहण्णग - तगरायामुष्णाभिहतः ( मर०)। अहतकः, प्रश्न० ६३ । अविद्यमानाहायरसम् । हिङ्ग्वादिभिरसंस्कृत- सद्व्यवहारकाचायः । व्य० प्र० २५६ आ। मिति । प्रश्न. १६३ । असंपत्तरसम् । दश० चू० ८३। अरहदत्ता - अर्हद्दत्ता, अप्रतिहतराजकुमारमहा चन्द्रभार्या । असम्प्राप्तरसम् , हिरवादिभिरसंस्कृतम् । दश. १८०।। विपा० ९५। भरसजीवी - अरसेन जीवितुं शीलमाजन्मापि यस्य स । अरहनओ-अहन्नकः । आव• ३८८ । उत्त० ९० । ठाणा० २९६ । अरहन्नग-अरहन्नकः, मुनिविशेषः। बृ. द्वि० ४९ अ। अरसमेहं-अरसमेघः, अमनोजमेघः । भग० ३०६। । अरहमित्तो-अहमित्रः, आत्मदोषोपसंहारविषये द्वारवत्यां भरसाहारे - अरसाहारः, अरसं-हिङ्ग्वादिभिरसंस्कृतमा-! श्रेष्टिविशेषः । आव. १४ । अर्हन्मित्रः । आव० ३८८ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296