Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अयंबुले
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अरहकम्मं ]
अयंबुले-आजीवकोपासकविशेषः । भग० ३७० । । स्वाभाविकप्रायोगिकचलनहेत्वभावात् । सम० ५। अय-अयः, लोहः। प्रज्ञा ० २७। पृथिवीभेदः । आचा० २९। अयवीही अजवीश्री, शुक्रमहाग्रहस्य सप्तमी वीथी। ठाणाः । अयआकरो-लोहाकरः, यत्र लोहं ध्मायते । ठाणा० ४१९।। ४६८ । अयकक्करभोई - अजकर्करभोजी, अज:-छागस्तस्य कर्कर- अयशःकीर्तिनाम-( अजसोकित्तिणाम ), यदुदयवशात् यच्चनकवद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदोदन्नुरम- मध्यस्थस्यापि जनस्याप्रशस्यो भवति तद् । प्रज्ञा० ४७५ । तिपकं वा मांस तोजी वा । उत्त० २७४। । अयशोभयम्-अश्लाघाभयम् । आव० ६४६ । अयकरए-अजकरकः, ग्रहविशेषः । ठाणा० ७८ । जं० प्र० अयसि-अतसी, धान्यविशेषः। दश० १९३ । भग.
८०२, ८०३ । भङ्गी, धान्यविशेषः । भग० २७४ । अतसीअयको,सि-लोहप्रतापनार्थे कुशूले। भग. ६९७ । ।
पुष्पम् । उत्त० ४६० । कुसुंभिआ। ओघ. १४६ । अयकोसंठितो-अयःकोष्ठसंस्थितः, अयःकोष्टः, लोहमयः । अयसिकुसुम-अतसीकुसुमम् , । प्रज्ञा० ३६० । कोष्टस्तद्वत्संस्थिताः । जीवा० १०५।
अयसिवणं-अतसीवनम् । आव० १८६ ।
अयसिवणे-(अतसीवनम् )। भग० ३६ । अयगरा-अजगराः, उरःपरिसर्पभेदविशेषाः । प्रज्ञा० ४५ । अयगरो-अजगरः, उरःपरिसर्पविशेषः। जीवा० ३९।
अयसी-औषधिविशेषः । प्रज्ञा० ३३ । धान्यविशेषः । उत्तु..
अय अयगोलो-बालो गिद्धम्मो वा। नि० च० प्र०६२।। ६५३ । अयणं-अयनं, त्रय ऋसकः। जीवा०३४४। सर्य ११ अया-द्विखुरविशेषः । प्रज्ञा. ४५ । अतनं-सातत्यभवनप्रवृत्तं । विशे. १३४३।
अयागरं-अयआकरः, यस्मिन् निरन्तरं महामूषास्वयोदल
प्रक्षिप्याऽय उत्पादयते सः। जीवा. १२३ । लोहाकरःअयणाति-अयनानि-ऋतुत्रयमानानि। ठाणा० ८६।।
यत्र लोई ध्मायते । भग. १९९।। अयणे-(अयनं), त्रय ऋतवः। भग. ८८८ ।
अयि-अयि !, कोमलामन्त्रेण प्रयुज्यमानः शब्दः । दश. अयतं-(अजयं), अयननया। ओघ. २१९ । अयथार्थम्-पलाशाभिधानवत । आव० ५१ ।।
अयोगी-न सन्ति योगा यस्य स, न योगीति वा योअयमाणे-आददानः, प्रवर्त्तमानः । सूर्य, १२ । आयान--
ऽसावयोगी, शैलेशीकरणव्यवस्थितः । ठाणा० ५० । . आगच्छन् । सम० ९४ ।
अयोग्यः-( अजोग्गो), अनलः, अपच्चलः । नि० चू० द्वि० अयमाणे ( अयमीणे )-अददान: । जं० प्र० ४४२ ।
२५ आ। अयराइ-अतराणि, सागरापमाण। विश, १२७१। । अयोध्या-दशरथराजधानी । प्रश्न. ८७ । भरतसगरादिअयरामरं - अजरामरम् , अविद्यमानी जगमगे यम्मिन चक्रवतिनां नगरी। प्रज्ञा० ३००। कोशला। जं. प्र. तत। आव० ८। अयल-अचलं स्वाभाविकप्रायागिकचलनक्रियाव्यपाहात । अयोमहा-अयोमुखः, एकादशमान्तरद्वीपः । प्रज्ञा० ५०। जीवा० २५६। अचलः-स्वाभाविक प्रायोगिकचलन हेत्व- अव्यापारोपेक्षा:-मतकस्वजनादिभिस्तं सक्रियमाणमपेक्षभावात निश्चलः । भग, ।
माणास्तत्रोदासीनाः । ठाणा० ३५३। अयलपुरं-अचलपुरं, नगरविशेषः । उत्त.. ९९। पिंड. अव्याहतपौर्वापर्यम-वाण्यतिशयविशेषः । सम० ६३ । १४४।
अरंजर - अरजरम् , उदकुम्भो, अलञ्जरम् । ठाणा० २८३, अयलभाया-अचलभ्राता, नवमगणधरः । आव. २४०।। २२८ । अयले-अचलः, प्रथमबलदेवः। आव० १५९, १७४ | सम० । अरइ-अरतिः, मोहनीयोदयाञ्चित्तोद्वेगः । भग० ८०। ८८ । अन्तकृशानां प्रथमवर्गस्य षष्टाध्ययमम् । अन्त.१। अरइकम्म- अरतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तत् । अयलो-अचलः, उज्जयिन्यां वणिग्दारकः। उत्त० २.१८।-टाणा, ४६९ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296