Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[अभितावयंति
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अभिभुखं ]
-
अभितावयंति-अभितापयन्ति, अपनयन्ति । सूत्र० १३३ । | अभिनिविट्ठाई-अभि-अभिविधिना निविष्टानि-सर्वाण्यपि अभितुर-अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव। उत्त० ३४०। जीवे लग्नानि । भग० ५६९ । अभितोसइजा-अभितोषयति, येन वा तेन वा यापयति। अभिनिवुडच्चे-अभिनिवृत्ताचः-शरीरसंतापरहितः।आचा० दश० २५३ ।
२८।। अभिदुग्गा-अभिदुर्गा, आभिमुख्येन दुर्गा-दुःखोत्पादिका। अभिनिवेशिकः-मिथ्यात्वविशेषः । ठाणा० २७ । सूत्र. १२९।
अभिनिवेसए-अभिनिवेशयेत् , कुर्यात् । दश० २३२ । अभिहवं-अभिद्रवन्ति । आचा० ४२९ ।
अभिनिवेसं-अभिनिवेशः । आव० ३११ । आग्रहः । भभिहय-अभिद्रुतः, सर्वात्मना व्याप्तः। जीवा० १३० । भग ४८९ । अभिधानं-वचनपर्यायः । आव. २९ ।
अभिनिव्वट्टित्ता-अभिनिवर्त्य, विधाय । भग० २२४ । अभिधारए-अभिधारयेत्-यायात् । दश० १८६ । किमेते | अभिनिन्विगड-विष्वक् अपवरकः । व्य० द्वि० १९. आ। उपसर्गा ममाचलितचेतसः कर्तुमलमिति चिन्तयेत् । अभिनिव्वगडा-अभिनिाकृत-पृथग्विभिन्नद्वारायां धसती । उत्त० १०९ । अभिधारयेयुः-अन्तर्भावितेव । उत्त० १०९।।
व्य० प्र० ४० आ। • अभिधारणा - धारणा, विचारणा, संकल्पः । व्य० द्वि.
अभिनिव्वगडाए-अभि-प्रत्येकं नियतो वगड:-परिक्षेपो ३७३ आ।
यस्यां सा अभिनिव्वगडा। व्य. द्वि० १८१.। . अभिधारयामो-गर्हणाबुद्धयोद्घट्टयामः । सूत्र. ३९२ । ।
अभिनिसिजा-अभिनिषद्या-रात्रिस्वाध्यायभूमिः, अभिनषेअभिधारेमाणे-अभिसन्धारयतः-गच्छतः । आचा०३२९ ।
धिकी-सामान्यस्वाध्यायभूमिः । ब्य० प्र० १२७ अ। . अभिधास्ये-कीर्तयिष्ये । आचा० ४ ।
अभिनिसिट्ठो- अभिनिसृष्टः, अभिमुख - बहिर्भागाभिमुखं अभिनंदिजा-अभिनन्देत् , अनुमन्येत । उत्त० १२० ।
निसृष्टः । जीवा० ३६१, २०६।। अभिनयिका-नृत्यकलाभेदः । सम० ८४ ।
अभिनिस्सवति-अभिनिःश्रवति, जिघ्रतामभिमुख निस्सअभिनव-विशिष्टवर्णादिगुणोपेतः । जीवा० १२१ ।
रति । जीवा० १९२ । अभिनवम्-नवम् । सूर्य० १८ ।
अभिनं-अव्यपगतजीवं । बृ. प्र. ३५ आ। अभिनिक्खमणं-अभिनिष्क्रमगं-दीक्षा । आचा. ४२२ ।
अभिन्नाय-अभिधाय-ज्ञात्वा। आचा० ३०४ । अभिनिक्खमति-अभिनिष्कामति-धर्माभिमुख्येन गृहस्थ
अभिप्पाओ-अभिप्रायः, बुद्धिः । आव० ४१४ । पर्याय निर्गच्छति । उत्त० ३०६ ।। अभिनिचरिका-आभिमुख्येन नियता चरिका सूत्रोपदेशेन
अभिप्पेय-अभिप्रेतः, कामयन् । दश० १९५ । अभिप्रेतेबहिर्वजिकादिषु दुर्बलानामाप्यायनिमित्तं पूर्वाह्नकाले समु
अभिरुचिते। उत्त० २५४ । स्कृष्टं समुदानं लब्धं गमनं । व्य० द्वि०६९ अ।
अभिभवे-अभिभवकायोत्सर्गः - उपसर्गाभियोजने द्वितीयः । अभिनिदुवारं-अनेकद्वारम् । बृ० द्वि० १२ आ।
आव. ७७१। विशे० ६१२ । अभिनिबोध-अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयरूप
अभिभूतः-आकुलः । आव० ५८९ । प्रारब्धः, अपराद्धो त्वाद् बोधः-संवेदनम् । ठाणा० ३४७ ।
वा। प्रश्न० ६०। अभिनिपयाए-अभिनिवजा-अभि-प्रत्येक नियता-विविक्ता | अभिभूय-तिरस्कृत्य । आचा० ३०८। सर्वथा तत्सामर्थ्यप्रजा चुटी। व्य. द्वि० ३३९ ।
मुपहत्य । उत्त० ८१ । पराजित्य । सूत्र. १४५। अभिअभिनिवर्तनम्-क्रिया । उत्त० ५८१ ।
व्याप्य । सूत्र० २८५। अभिनिविट्टा-अभिनिर्वृत्ता । आव० २२० ।
अभिमरए-अभिमरकः । आव० ८१९ । अभिनिविटुं-अभिनिविष्टम् । तीव्रानुभावतया निविष्टम्। अभिमरा-अभिमरा। उत्त० १६२ । आव० ३१६ । । भग० ९०
| अभिमुखं-अभिमुखं । व्य० प्र० ९९ अ ।
(७९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296