Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अभिओगो
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अभिघटिजमाणस्स ]
अभिओगो-अभियोगः, पारवश्यम् । विपा० ५४ । गर्वः। अभिगमरुई - अभिगमरुचिः-यस्य श्रुतज्ञानमर्थतो दृष्टं स
आव० ७७२ । वशीकरणचूर्णो मन्त्रश्च । ओघ० १९३। भवति । प्रज्ञा० ५६ । अभिगमो-ज्ञानं ततो रुचिर्यस्य स, अभिओग्गो-अभियोग्यः, अभिमुखं कर्मसु युज्यते व्यापा. येन हयाचारादिकं श्रुतमर्थतोऽधिगतं भवति सः । ठाणा० र्यत इति वा, तस्य भावः कर्म वा। जीवा० २८० । ५०४ । अभिगमरुचि:-अभिगमो-ज्ञानं तेन रुचिर्यस्य सः । अभिकंख-अभिकाझ्य-उद्दिश्य । आचा० २८१ । पर्या | उत्त०५६३। लोच्य । आचा. ३८८ । . .
अभिगमसढे-अभिगमश्राद्धकः-यत्र कारणे आपन्ने प्रविअभिकंखमाणो-अभिकाङ्क्षन्, मायारहितः। दश०२५२। श्यते। ओघ० १५६ । भभिकंता -- अभिकान्ता-शय्यायास्तृतीयप्रकारः । बृ० प्र० अभिगमसड्डो-सम्मद्दिट्ठी-गिहीताणुव्वओ। नि० चू० प्र० ९३ अ।
१९९ आ। अभिकंतं-अभिकान्तम् , अभिक्रमणम्। प्रज्ञापकं, प्रत्यभि- अभिगम - अभिगमः, विस्तरबोधः। भग. १००। मुखं क्रमणम् । दश० १४१।।
प्रतिपत्तिः । भग० १३७ । अभिक्कमंति-अभिलसंति । दश. चू० ६२ । | अभिगमो- अधिगमः, यथावस्थितपदार्थपरिच्छेदः । आव० अमिकममाणे-अभिक्रामन्-गच्छन् । आचा० २१७। ८३८ । साधूणमागयाणं जा विणयपडिवत्ती सा । दश. अभिक्खसेवा-पुगो पुणो गमनं । नि० चू० प्र० ३९ आ। चू० १४१। अभिक्खं-अभिग-अनवरतं। आव० ११९।
अभिगया-जीवाजीवादिपदार्थाभिगमोपेता श्राविकेत्यर्थः । बृ० अभिक्खगं-अभिक्ष्णं, अनवरतम् । भग० २२, ४१ । तृ. १३९ आ। आचा० ३६५ । सूत्र० ११५। उत्त० ३४३, २१४ । अभिगहिय?- अभिगृहीतार्थम् , प्रनितार्थस्याभिगमनात् । आव. ४०७ । अनुसमयम् । भग० ४३ । पुनः पुनः। भग० १३५ । उत्त० ३४४, ४२८, ठाणा० ३०१।
अभिगाहइ-सेवते। आचा० ११४ । अभिगाहन्ते-सेवन्ते। अभिक्खणं अभिक्खणं ओहारइत्ता - शबलदोषः । आचार १३३ । सम० ३७ । .
अभिगिज्झ-अभिगृह्य, आलोच्य । दश० २१६ । अङ्गीकृत्य, अभिक्खणंऽभिक्खमोहारी-अभीगमभीक्ष्गमवधारकः, तदभिमुखीभूय । ठाणा० ५६। . . . . . योऽभीगमवधारिणी भाषां भाषते, यथा दासस्त्वं चौरो अभिग्गह-अभिग्रहः, गुरुवियोगकरणाभिसन्धिः । दश० वेति, यद्वा शङ्कितं तनिःशङ्कितं भगति । एकादशममसमाधि- २४१। स्थानम् । आव० ६५३, ६५४ ।।
अभिग्गहियमिच्छादसणवत्तिया - अभिगृहीतमिथ्याअभिगच्छति-अभिगच्छन्ति, समीपमभिगच्छन्ति। भग० | दर्शन प्रत्ययिकी, मिथ्यादर्शनप्रत्ययिकीक्रियाया द्वितीयोभेदः । १३७ ।
आव० ६१२॥ अभिगता-अभिगताः, अभिगतजीवाजीवाः । आव० ३०४ । | अभिग्गहिया-अभिगृहीता, प्रतिनियतार्थावधारणम् । प्रज्ञा० अभिगम-अभिगमः, ज्ञानम् । उत्त० ५९२ । बोधिलाभः। २५६। अभिग्रहिका-वस्त्रागि वा पात्राणि वा पूरणीयानि अपरेण सम० १२० । मैथुनासेवना, गमनं च । आव० ८२५।। वा येन प्रयोजनमिति प्रतिपन्नाभिग्रहाः । बृ० प्र० ९९ आ अभिगम्य, विज्ञाय, आसेव्य । दश० २५८ । अभिग्गहो-अभिग्रहः-प्रत्याख्यानविशेषः । आव० ८५२ । अभिगमकुसले-अभिगमकुशलः, लोक वाघूर्णकादिप्रतिपत्ति कुमतपरिग्रहः । ठाणा० ४९ । नियमः । भग० ६२ । -दक्षः । दश० २५५।
अभिग्रहिकः-मिथ्यात्वविशेषः । ठाणा० २७। अभिगमणं - अभिगमन, सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेश- अभिघट्रिजमाणस्स-अभिघट्टयमानस्य-वेगेन गच्छतः। नम् । जीवा० ३४५ । सूर्य० २४३ ।
जं. प्र. ३७ । जीवा १९३ ।
(७७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296