________________
[ अभिओगो
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अभिघटिजमाणस्स ]
अभिओगो-अभियोगः, पारवश्यम् । विपा० ५४ । गर्वः। अभिगमरुई - अभिगमरुचिः-यस्य श्रुतज्ञानमर्थतो दृष्टं स
आव० ७७२ । वशीकरणचूर्णो मन्त्रश्च । ओघ० १९३। भवति । प्रज्ञा० ५६ । अभिगमो-ज्ञानं ततो रुचिर्यस्य स, अभिओग्गो-अभियोग्यः, अभिमुखं कर्मसु युज्यते व्यापा. येन हयाचारादिकं श्रुतमर्थतोऽधिगतं भवति सः । ठाणा० र्यत इति वा, तस्य भावः कर्म वा। जीवा० २८० । ५०४ । अभिगमरुचि:-अभिगमो-ज्ञानं तेन रुचिर्यस्य सः । अभिकंख-अभिकाझ्य-उद्दिश्य । आचा० २८१ । पर्या | उत्त०५६३। लोच्य । आचा. ३८८ । . .
अभिगमसढे-अभिगमश्राद्धकः-यत्र कारणे आपन्ने प्रविअभिकंखमाणो-अभिकाङ्क्षन्, मायारहितः। दश०२५२। श्यते। ओघ० १५६ । भभिकंता -- अभिकान्ता-शय्यायास्तृतीयप्रकारः । बृ० प्र० अभिगमसड्डो-सम्मद्दिट्ठी-गिहीताणुव्वओ। नि० चू० प्र० ९३ अ।
१९९ आ। अभिकंतं-अभिकान्तम् , अभिक्रमणम्। प्रज्ञापकं, प्रत्यभि- अभिगम - अभिगमः, विस्तरबोधः। भग. १००। मुखं क्रमणम् । दश० १४१।।
प्रतिपत्तिः । भग० १३७ । अभिक्कमंति-अभिलसंति । दश. चू० ६२ । | अभिगमो- अधिगमः, यथावस्थितपदार्थपरिच्छेदः । आव० अमिकममाणे-अभिक्रामन्-गच्छन् । आचा० २१७। ८३८ । साधूणमागयाणं जा विणयपडिवत्ती सा । दश. अभिक्खसेवा-पुगो पुणो गमनं । नि० चू० प्र० ३९ आ। चू० १४१। अभिक्खं-अभिग-अनवरतं। आव० ११९।
अभिगया-जीवाजीवादिपदार्थाभिगमोपेता श्राविकेत्यर्थः । बृ० अभिक्खगं-अभिक्ष्णं, अनवरतम् । भग० २२, ४१ । तृ. १३९ आ। आचा० ३६५ । सूत्र० ११५। उत्त० ३४३, २१४ । अभिगहिय?- अभिगृहीतार्थम् , प्रनितार्थस्याभिगमनात् । आव. ४०७ । अनुसमयम् । भग० ४३ । पुनः पुनः। भग० १३५ । उत्त० ३४४, ४२८, ठाणा० ३०१।
अभिगाहइ-सेवते। आचा० ११४ । अभिगाहन्ते-सेवन्ते। अभिक्खणं अभिक्खणं ओहारइत्ता - शबलदोषः । आचार १३३ । सम० ३७ । .
अभिगिज्झ-अभिगृह्य, आलोच्य । दश० २१६ । अङ्गीकृत्य, अभिक्खणंऽभिक्खमोहारी-अभीगमभीक्ष्गमवधारकः, तदभिमुखीभूय । ठाणा० ५६। . . . . . योऽभीगमवधारिणी भाषां भाषते, यथा दासस्त्वं चौरो अभिग्गह-अभिग्रहः, गुरुवियोगकरणाभिसन्धिः । दश० वेति, यद्वा शङ्कितं तनिःशङ्कितं भगति । एकादशममसमाधि- २४१। स्थानम् । आव० ६५३, ६५४ ।।
अभिग्गहियमिच्छादसणवत्तिया - अभिगृहीतमिथ्याअभिगच्छति-अभिगच्छन्ति, समीपमभिगच्छन्ति। भग० | दर्शन प्रत्ययिकी, मिथ्यादर्शनप्रत्ययिकीक्रियाया द्वितीयोभेदः । १३७ ।
आव० ६१२॥ अभिगता-अभिगताः, अभिगतजीवाजीवाः । आव० ३०४ । | अभिग्गहिया-अभिगृहीता, प्रतिनियतार्थावधारणम् । प्रज्ञा० अभिगम-अभिगमः, ज्ञानम् । उत्त० ५९२ । बोधिलाभः। २५६। अभिग्रहिका-वस्त्रागि वा पात्राणि वा पूरणीयानि अपरेण सम० १२० । मैथुनासेवना, गमनं च । आव० ८२५।। वा येन प्रयोजनमिति प्रतिपन्नाभिग्रहाः । बृ० प्र० ९९ आ अभिगम्य, विज्ञाय, आसेव्य । दश० २५८ । अभिग्गहो-अभिग्रहः-प्रत्याख्यानविशेषः । आव० ८५२ । अभिगमकुसले-अभिगमकुशलः, लोक वाघूर्णकादिप्रतिपत्ति कुमतपरिग्रहः । ठाणा० ४९ । नियमः । भग० ६२ । -दक्षः । दश० २५५।
अभिग्रहिकः-मिथ्यात्वविशेषः । ठाणा० २७। अभिगमणं - अभिगमन, सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेश- अभिघट्रिजमाणस्स-अभिघट्टयमानस्य-वेगेन गच्छतः। नम् । जीवा० ३४५ । सूर्य० २४३ ।
जं. प्र. ३७ । जीवा १९३ ।
(७७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org