________________
[अभग्गलेण
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अभिओगे
अभग्गसेण-अभग्नसेनः, विजयस्य चौरसेनापतेः स्कन्द- अभयसेण-अभयसेनः, संवेगोदाहरणे वारत्रकपुरे राजा। श्रीभार्यायाः पुत्रः । विपा०.५७ । विजयस्य चौरसेनापतेः । आव० ७०९। पुत्रः। विपा० ६.। अभग्नसेन, विपाकश्रताध्ययनम्। अभयसेणो-वारत्तपुरं नगर, तत्थ अभयसेगो राया । नि. ठाणा० ५०७। .
चू० तृ० ५४ आ । वारत्रकपुररांजा । बृ० द्वि० २४९ आ। अभग्गो-अभमः, अभमसेनः, विजयाभिधचौरसेनापति- अभयसेन-छर्दितदोषदृष्टान्ते राजा। पिंड. १६९। पुत्रः, अन्तकृद्दशासु तृतीयाध्ययनम्। विपा० ३५। अभयसेना-वापीनाम। जै० प्र० ३७० । अभजियं-अभग्नाम्-अमर्दितामविराधिताम् । आचा० ३२३॥ अभया-हरीतकी। आचा० १३०। नि. चू० द्वि. अभडप्पवेसं-अभटप्रवेशम् , कौटुम्बिकगेहेषु राजवर्णवतां १४१ आ। भटानामविद्यमानप्रवेशम् । विपा. ६३ ।
अभये-अभयः, अनुत्तरोपपातिकदशानां प्रथमवर्गस्य दशअभत्तच्छंदो-अभक्तच्छन्दः, भक्तारुचिरूपः । उत्त० ७८ । माध्ययनम् । अनुत्त० १। अभत्तटुं-अभक्तार्थम् , उपवासः । आव० ८५२। अभवसिद्धिय-अभवसिद्धिकः, अभव्यः। जीवा० ४४९ । अभत्तट्ठो-अभक्तार्थः, न भक्तार्थः, उपवासः। आव० ८५३ । ठाणा० ३०। अभय-अभयः, श्रेणिकपुत्रनाम। सूत्र. १०३ । दानविशेषः । अभविय-अभव्यः-अयोग्यः। उत्त० ७१३ ।
प्रश्न. १३५ । अभयः, संयमः । आचा० ६२। कुमार- अभाग-अभाग्यः, अशोभनः । आव० ७०८ । विशेषः । नि०.चू०प्र० ७ आ, नि० चू• तृ० ३७ अ। अभावं- नवः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो वृक्षाधिष्ठायकव्यतरदर्शी। व्य० प्र०१७ अ।
निष्काशनलक्षगं पर्यायम् | उत्त० ४६ । अभयकरा-मल्लिजिनदीक्षाशिबिका। सम० १५१ । अभाविआ-अगीतार्थाः । बृ० द्वि० १६६ आ। अभयकरो-अभयकरः । आव० ४९९ ।
अभाविओ-अभावितः । आव० १०१ । अभावितः-अपरिअभयकुमार:-प्रद्योतस्यापकारकः । सूत्र० ३१३ । विशेष- गतजिनवचनस्तस्य निर्लेपनाभावे मा भूद् विपरिणामः । नाम । विशे०६१२। औत्पातिकीबुद्धेर्दृष्टांतः। बृ० प्र० १८६ ।। बृ० प्र० २७२ अ। .
आर्द्रकुमाराय प्रतिमाप्रेषकः । सूत्र० ३८५ । प्रद्योतगगिका- अभाविते-असंसर्गप्राप्तं प्राप्तसंसर्ग वा । ठाणा० ४८१ । भिर्धार्मिकवञ्चनया वञ्चितः। सूत्र० ३२९ । कालसौकरिकसुत- अभावितो-कृताभ्यासः । नि० चू० तृ० १३१ आ। सुलससखा। सूत्र० १७८ । संवरपूर्विकैहिकार्थसिद्धौ दृष्टान्तः । अभावुक-नलस्तम्बः। ओघ २२३ । जं० प्र० १९७ । रोहिणीयस्य लौकिकसूक्ष्मपरिनिर्वा- अभावो-असंभवः । दश०३९ । विनाशः। बृद्वि. ७२ आ। पणः । व्य. प्र. २०९ आ ।
अभासो-स्वदेशभाषाया अज्ञः । बृ० द्वि० १९ आ। अभयकमारो-द्रष्टांतविशेषः । नि० चू० प्र० १९४ ।। अभि-पुथग। ब. द्वि० १९५ अ अभयदए - अभयदयः, प्राणापहरणरसिकेऽप्युपसर्गकारिणि अभिई-अभिजित् , नक्षत्रविशेषः। सूर्य० ११४ । ठाणा० ७७॥ प्राणिनि यो न भयं दयते ददाति, अभया सर्वप्राणिभय- अभिओग-अभियोगः, आज्ञाप्रदानलक्षणः। दश० २४९ । परिहारवती वा दया- अनुकम्पा यस्य सः। भग० । विकुर्वगा। भग. १९१ । बलात्कारः। उत्त० ३६५। ७। अभयं --विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्म- अभिओगकया-अभियोगकृता, या वशीकरणचूर्णमन्त्रयोः भूमिकानिबन्धनभूता परमा धृतिरितिभावः तदभयं ददति। संयोजिता सा । ओघ० १९३ । जीवा० २५५।
अभिओगपावणं - अभियोगप्रापगं, हठाव्यापारवर्तनम् । अभयदयेणं-अभयदयः, न भयं दयते प्राणापहरणरसिको- प्रश्न० २२ ।
पसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः। सम० ४। अभिओगिओ-आभियोगिकः । आव० १२४ । 1 अभया वा-सर्वप्राणिभयपरिहारवती दया-घृणा यस्यासा- अभिओगे-अभियोगः, प्रेष्यकर्मणि व्यापार्यमाणत्वम्। जीवा. वभयदयः। सम० ४।
(७६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org