________________
[ अभितरसंबुक्का
. अल्पपरिचितसैद्धान्तिकशब्दकोषः
अभग्गजोगो]
अभितरसंबुक्का-संखनाभिखेत्तोवमाए आगिइए अंतो आढ-। ६३७ । जओ दीसइ तओ चेव कायव्वं । दश० ३० । वति बाहिरओ संणियट्टइ। उत्त० ६०५ ।
आगतस्याभिमुखमुत्थानम् । दश० २४०। अभितरिया-अभ्यन्तरिका, नगरीविशेषः । आव० २०० ।। अब्भुट्ठिज-सिंहासनादभ्युत्तिष्ठेयुरिति । ठाणा० ११७ । अभिडिऊण-आस्फाल्य । उत्त. १४९ ।
अब्भुटिओ-अब्भुट्ठिएत्ति सामाइयकडो पडिकंता व्रतारोअभुक्खेइ-अभ्युक्षति, अभिमुखं सिञ्चति । जीवा० २५६ । पितः। नि० चू० तृ० ८४ आ।
अभ्युक्षति, सिञ्चति, स्नपयति। जं० प्र० १९२। अब्भुट्टितो-वैयावृत्त्यकरणोयतः । नि० चू० प्र० ३३४ अ। अब्भुक्खेंति-अभ्युक्षन्ति सिञ्चन्ति । जं० प्र० २७५ ।
अब्भुट्टित्तए - अभ्युत्थातुम्-अभ्युपगन्तुम् । ठाणा० ५७ । अब्भुग्गए - अभ्युद्गतः, आभिमुख्येन सर्वतो विनिर्गतः।
अब्भुट्टियं-अभ्युत्थितम्-अभ्युद्यतं । उत्त० ३०७। अभ्युसूर्य० २६३ ।
स्थापन-वंदनकप्रतीच्छनकादिकं । व्य. प्र. १७२ आ । अब्भुग्गओ-अभ्युद्गतः, आभिमुख्येन सर्वतो गतः । जीवा०
। अभ्भुस्थित-उद्यतः। ओघ० १८० ।। १७५ । अभ्रोद्गतः-यद्वा आकाशे उद्गता प्रबलतया सर्व
अब्भुट्रेमि-अङ्गीकरोमि । भग० १२१। तस्तिर्यक् प्रसृता । जं० प्र० २९७ । अब्भुग्गय-अभ्युद्गतः, आभिमुख्येन सर्वतो विनिर्गतः । प्रज्ञा०
अब्भुत्तरोमा-प्रदीप्तरोमाः । नि० चू०. द्वि० ६१ अ। ९९ । अभिमुखमुद्गतः, अग्रिमभागे मनाक् उन्नतः । जीवा०
अब्भुदए-अद्भुतकान् , आश्चर्यरूपान् । उत्त० ३१७ । २०५। संजातः । सम० १३९।
अब्भुदओ-उत्सवविशेषः। बृ० द्वि०. १९८ अ। .. अब्भुग्गयमूसिय-अभ्युद्गतोच्छ्रितः, अभ्युद्गतमभ्रोद्गतं | अब्भुन्नय-अभ्युन्नतः, अभिमुखमुन्नतः । जीवा० २७५ । वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वादभ्यु- | अम्भुवगमिया आभ्युपगमिकी, या स्वयमभ्युपगम्य वेद्यते ‘गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः।। (वेदना)। भग० ४९७ । भग० १४५ ।
अब्भुवगमे-स्वेच्छया अभ्युपगम्य वादकथा क्रियते । ० अभुग्गया-अभ्युद्गता, आभिमुख्येन सर्वतो विनिर्गता। प्र० ३१ आ। . जीवा० ३७९ । अग्रिमभावे मनागुन्नता। जं० प्र० ५० । | अब्भुवगमो-अभ्युपगमः, स्वयमङ्गीकारः । प्रज्ञा० ५५७ । अभ्युद्गता, अतिरमणीयतया द्रष्टृणां प्रत्यभिमुखमुत्-प्राबल्येन भग० ६८३ । स्थिता । जीवा० २२६ ।
अब्मे-आभिन्द्यात् , आच्छिन्द्यात् । आचा० ३८ । अम्भुग्गयाओ-अभ्युद्गतान्यभ्रोद्गतानि वोच्चानि। भग० ६७२ ।
अब्भोवगमिया - आभ्युपगमिकी-केशोल्लुञ्चनातापनादिभिः अब्भुग्गयुच्छितपभासिय-अभ्युद्गतोत्सृतप्रभासितं, अ
शरीरपीडा । प्रज्ञा० ५५७ । शिरोलोचब्रह्मचर्यादिनामभ्युपभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलसया।
गमे भवा (वेदना)। ठाणा० २४७। .. सर्वासु दिक्षु प्रसृता या प्रभा तया सितम् । जीवा० ३७९।।
अब्रह्म-मैथुनम् । आचा० ३३१। अब्भुजयं-अब्भुजतमरणेग अब्भुज्जयविहारेण वा। नि०
अभओ-अभयः । आव० ९५ । अभयकुमारोऽष्टमकारी। चू० तृ. ३५ अ। अब्भुजया-अभ्युद्यता, सुविहिता। अनुत्त० ३।
अन्त० ९ । व्यक्तिविशेषः । आव० ३६८ । उदाहरणदोषे अब्भुजियविहारो- जिणकप्पादि। नि० चू०प्र० २६३ आ।
अभयकुमारः । दश० ५३ । नामविशेषः । बृ० प्र० ४६ आ। अब्भुट्ठाणं - अभ्युत्थानम् , आगच्छति गच्छति च दृष्टे अभओ सव्वस्सवि - अभयं सर्वस्यापि प्राणिगणस्याभगुरावासनमोचनम् । उत्त० १७ । ससम्भ्रममासनमोचनम्। यम् । अहिंसाया द्विपञ्चाशत्तमं नाम । प्रश्न. ९९। । उत्त० १२४ । अभीत्याभिमुख्येनोत्थान-उद्यमनम्। उत्त०५३५। | अभक्तार्थः-खमणः, क्षपणः । व्य० प्र० १८१ आ। " • विनयाहस्य दर्शनादेवासनत्यजनं । ठाणा० ४०८ । आसन- | अभग्गं-अभग्नम् , अपीडितम् । आव. ७७२ । ' त्यागः । सम० ९५। गौरवाईदर्शने विष्टरत्यागः । भग० । अभग्गजोगो-अभग्नयोगः । आव० ७९.३ ।
(७५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org