________________
[अभक्खाणं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अभितरलावणग ]
अब्भक्खाणं-अभ्याख्यानम् , परमभि असतां दोषाणामा- | अब्भावगासं-अङ्गणम् । नि० चू० प्र० १९२ अ ।
ख्यानम् , अधर्मद्वारस्य सप्तदशं नाम। प्रश्न० २६ । अब्भावगासियं-आकाशम् । बृ० द्वि० १७९ अ । । असदभियोगः । सूत्र. २६२ । असद्दषणाभिधानम् । प्रश्न | अब्भास-पचासणं । नि० चू० प्र० ६० अ । अभ्यासः"४१। असदोषारोपणम् । प्रज्ञा० ४३८ । असंतभावुझावणं ।
हेवाकः । ठाणा० २८५। . .. 'नि० ० तृ० २५ अ । असद्दोषाविष्करणम् । भग० ८० ।
अब्भास-अदूरसामत्थे, अच्छेअव्वम् । दश. ३१ । अब्भक्खाणे-अभ्याख्यानम् , आभिमुख्येनाख्यानं-दोषा- |
अब्भासकरणं-जो धम्मच्चुओ तं पुणो धम्मे ठवेंतेण । विष्करणम् । भग० २३२ ।
नि० चू० प्र० २३८ अ। अब्भडिओ-आस्फालितः, आहतः। आव. ४३१।
अब्भासगं-अभ्यासकम् । ओघ० १५९ । अब्भत्थे-अध्यात्मस्थम् , अभिप्रतम् । उत्त० २६५। यद्यस्या
अब्भासवत्ति-अभ्यासवर्ती-गुरोरभ्यासे-समीपे वर्तते इति भिमतं सुखम् । उत्त० २६५। अध्यात्ममात्मनि यदर्तते. शीलः, गुरुपादपीठिकाप्रत्यासन्नवर्ती । व्य० प्र० २० आ। मनः। उत्त० २६५। अध्यात्मकरणम. कियाया अष्टमो अब्भासवत्तियं-प्रत्यासत्तिवर्तित्वम् , श्रुताद्यर्थिना हि आचाभेदः । आव० ६४८ ।
र्यादिसमीपे आसितव्यम् । ठाणा० ४०९ । अभ्यासो-गौरअभथिए-अध्यात्मिकः, आत्मविषयः । भग० ११५ ।
व्यस्य समीपं तत्र वर्तितुं शीलमस्येत्यभ्यासवर्ती तद्भावोऽ. अब्भत्थियं-अभ्यर्थितम् । आव० ३५९ ।
भ्यासवर्तित्वं, अभ्यासे वा प्रीतिक-प्रेम । भग• ९२५ । अब्भत्ये-अभ्यस्ते, अनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते अब्भासवत्तिया-अभ्यासवृत्तिता, समीपवर्तित्वम् । औप. . च विषये पुनः क्वचित् कदाचिदवलोकिते। विशे० १७५। अध्भपडलं-अभ्रपटलम् , मेघवन्दम् । औप० ६६ । प्रज्ञा० अब्भासासन-अभ्यासासनं-उपचरणीयस्यान्तिकेऽवस्थानं । २७। मणिभेदः, पृथिवीभेदः । आचा. २९ । उत्त०६८९। सम० ९५ ।। अब्भपडलो-अभ्रपटलः । प्रज्ञा० २६६ । जीवा० २३ । | अब्भासिया-द्रविडादिदेशोद्भवाः । बृ० द्वि० २११ आ। अब्भ(त)रया-अभ्यन्तरका-ये राजानमति प्रत्यासन्नीभूयावल- अब्भासे-अभ्यासः, अदूरासन्नम् । दश० ३१ । आसन्ने। 'गन्ति । व्य० द्वि० २८२ अ।
ओघ० ७८ । सभीपे। ओघ० १४० । अब्भरहितो-आसन्नो । नि० चू० द्वि० १३ आ। अब्भासो-अभ्यासः, आसेवनालक्षणः। आव० ५९१ । अब्भरुक्खो -अभ्रवृक्षः, अभ्रात्मको वृक्षः । भग० १९५ । अब्भाहतो-अभ्याहतः, मत्तः । उत्त० ३०० । वृक्षाकारपरिणतमभ्रम् । जीवा० २८३ ।
अभितरं-आभ्यन्तरम्, प्रायश्चित्तादि । प्रश्न० १५७ । अब्भरुह-अभ्यारुहः-वृक्षस्योपरिवृक्षः, वनस्पतिविशेषः।भग० अभितर-अभ्यन्तरावधिरुतः । विशे० ३६९ । योऽवधिः
सर्वासु दिक्षु स्वद्योत्यं क्षेत्रं प्रकाशयति । प्रज्ञा० ५३६ । अभवालए-अभ्रवालुका, मणिभेदः, पृथिवीभेदः । आचा० आभ्यंतर - चित्तनिरोधप्राधान्येन कर्मक्षपणहेतस्तपः ! सम.
१२।
। अब्भवालया-अभ्रवालुका, अभ्रप लमिश्रा वालुका । प्रज्ञा० अभितरए-अभ्यंतरम् आन्तरस्यैव शरीरस्य तापनात् , .२७ । उत्त० ६८९ । जीवा० २३ ।
सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच्च । औप० ३७ । अम्भसंथडा-अभ्रसंस्थितानि, मेधैराकाशाच्छादनानीत्यर्थः । अभितरओ तवो - लौकिकैरनभिलक्ष्यत्वात्तन्त्रान्तरीयैश्च ठाणा० २८७।
भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरंगत्वाच्चाभ्यन्तरतपः । अब्भा-अभ्राणि । भग० १९५। -
दश. ३२ । ठाणा ३६५। अब्भाइक्खइ-अभ्याख्याति-निराकरोति । आचा० ५२। अभितरमलो-आभ्यन्तरमलः, मूत्रपुरीषादि। आव० ७५८॥ अब्भाइक्खिजा-अभ्याख्यानम्-असदभियोगः । आचा० | अभितरलावणग - आभ्यन्तरलावणिकः, लवणसमुद्रे ४४ । प्रकटमसदोषारोपणम् । ठाणा० २६ । ..। शिखाया अर्वाक्चारी चन्द्रः । जीवा० ३१८ ।
(७४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org