________________
[अफासुए
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अभंतरे ]
-
अफासुए-अप्रासुकम् , न प्रगता असव:-असुमन्तो यस्मा- | अबाल-अष्टाधिकवर्षः । नि० चू० प्र० १७३ आ। त्तदप्रासुकम्-सजीवमित्यर्थः । भग० २२६ ।
अबाहा-अबाधा, कर्मणो बन्धोदययोरन्तरम् । भग० २५५ । अफुडिय-अस्फुटितः-राजीरहितः । आव० २३९ । अन्तरं, अन्तरालत्वाप्रतिघातरूपा। अव्यवधानेनान्तरम् । अफण्णे-आपूर्णम् । प्रज्ञा०५९२ ।
जं०प्र०४३५। दूरवर्तित्वेनानाक्रमणमपान्तरालम् । जं.प्र. अफुसं-अस्पृश्यम् , अबन्धनीयम् । भग० १०४ । ६४ । अन्तरं-व्यवधानम्। जं.प्र.६५ । अपान्तरालम् । अफुसमाणगतिपरिणामे-अस्पृशद्गतिपरिणामः, अस्पृ. जीवा० १४, २०४ । अन्तरालवाव्याघातरूपा। जीवा. शतो गतिपरिणामः। प्रज्ञा० २८९ ।
३०२ । अन्तरालम् । ओघ० ९० । आव० ४६ । विशे० अफुसमाणगती-अस्पृशद्गतिः,यत्परमाण्वादिकमन्येन पर- ३७६ । अन्तरं । जं० प्र० ४३५ । माण्वादिना सह परस्परसम्बन्धमननुभूय गच्छति सा, अबाहाए-अबाधया, व्यवधानेन कृत्वा । सम० २१ । विहायोगतेर्द्वितीयो भेदः । प्रज्ञा० ३२७ ।।
अबाधायां कृत्वा, अपान्तरालेषु मुक्त्वा । जीवा. २२२ । अबंधव-अबान्धवः, स्वजनरहितः । पश्न० १९।। अबाहिरा-अबाह्यः, न बाह्य इति । आव० ४५ । अबंधवो-अबान्धवः, बान्धवरहितः, स्वजनसम्पाद्यकार्या- | अबितिजओ-अद्वितीयः, सहायो न भवति। प्रश्न० १२१ । भावात् कर्मनिगडबद्धः । प्रश्न० ११।
अबुद्धा अबुद्धजागरियं-अबुद्धाः-केवलज्ञानाभावेन यथाअबंधिउं-पात्रकबन्धप्रन्थिमदत्त्वा । ओघ. १४४ । संभवं शेषज्ञानसद्भावाच्च बुद्धसदृशास्ते चाबुद्धानां-छद्मस्थअभं-अब्रह्म, अकुशलं कर्म, मैथुनमा प्रश्न. ६५। ज्ञानवतां या जागरिका। भग. ५५४ ।
अकुशलानुष्ठानम् , अब्रह्मगः प्रथमं नाम । प्रश्न. ६६। अबुहजण-अबुधजनः, अविपश्चिजनः-परिजनो यस्य सः, मैथुनम् । आव० ६५३ । बस्त्यनियमलक्षणं । आव० ७६१। अकल्याणमित्रपरिजनः । दश० ८६ । अबंभ-अब्रह्मवर्जकः, श्रावकस्य षष्ठी प्रतिमा । आव०६४६। | अबोट-अनाक्रमणीय । ओघ० ९२ । अबंभचारिणो-अब्रह्मचारिणः, मैथुनं आसेवितुं शीलं धर्मों | अबोहि-अबोधिः, मिथ्यात्वकार्यम् । आव० ७६२ । मिथ्यावा येषां ते। उत्त० ३५८ ।
त्वसंहतिः । दश० २४४ । अबद्धिआ-अबद्धिकाः, अबद्धं सत्कर्म कंचकवत्पात अबोहिअ-अबोधिकम् , मिथ्यात्वफलम् । दश. २०५। स्पृष्टमात्रं जीवं समनुगच्छन्तीत्येवं वदन्ति । औप० १०६ ।
| अबोहिकलुसं-अबोधिकलुषः, मिथ्यादृष्टिः । दश० १५८ । अबद्धिगा- अबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपकाः । आव.
| अब्बहुलकाण्डम्-रत्नप्रभायां तृतीयकाण्डः । सम० ८८ । ३११ । अबद्धिकः, बद्धं-जीवप्रदेशैरन्योऽन्याविभागेन सम्पृक्तं
| अब्बुयं-द्वितीयसप्ताहगर्भावस्था ( तं० ) न बद्धं-अबद्धं, अर्थात्कर्म, तदभ्युपगमविषयमेषामस्तीति।
| अभं-अभ्रम् , सामान्याकारेण प्रतीतम् । जीवा० २८३ ।
अभंगिपल्लय-स्नेहाभ्यक्तशरीरः। ओघ० ७४ । उत्त० १५२।
अभंगिओ-अभ्यङ्गितः। आव. ११७ । अबद्धिता-अबद्धिकाः-स्पृष्टकर्मविपाकप्ररूपकाः। ठाणा०४१०।।
अभंगेति-थेवेण अभंगगं। नि० चू० प्र० ११६ आ। अबला-अबलाः, शारीरशक्तिविकलाः । जं० प्र० २३९ ।
अब्भंगो-थोवेण । नि० चू० प्र० १८८ अ । अबले-अबलः, शरीरशक्तिवर्जितः । भग० ३२३ ।
अभंतरं-लोकेऽन्यैरनुगतम् । दश० चू० १४ । अबहुस्सुर- अल्पश्रुताय-अवगाढस्तोकशास्त्राय । सूर्य
अभंतरकरणं - द्वयोः साधोः गच्छमेढीभूतयोरभ्यन्तरे
कुलादिकार्यनिमित्तं परस्परमुल्लपतोस्तृतीयस्योपशुश्रूषोः बहिःअबहुस्सुतो-जेग आयारपगप्पो ण झातितो। नि० चू०
करणं । व्य. प्र. २३८ अ । तृ. २५ अ।
अब्भंतरगे-अभ्यन्तरम्-अभ्यन्तःमध्ये भवं। ठाणा०५५। अबहोड-अवखोटकः, बन्धविशेषः । उत्त० ११३ । अभंतरे पोग्गले-भवधारणीयेनौदारिकेण वा शरीरेण ये अबाध-अन्तरालम् । विशे० ३७६ ।।
क्षेत्रप्रदेशाः अवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषाअबाधाए-अबाधया अपान्तरालं । सूर्य० २६२। .. पक्षे तु निष्ठीवनादयोऽभ्यंतरपुद्गलाः। ठाणा० १०५।
(७३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org