Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अपयाण
अल्पपरिचित सैद्धान्तिकशब्द कोषः
अपरिसार्डि ]
अपयाण - अपादानं - मर्यादया दानं (खण्डनं) । आव ० २७८ । । अपरिखेदितं वाण्यतिशयविशेषः । सम ० ६३ ।
अपया - लोमसीआदि । नि० चू० प्र० ३ आ अपर संयमः । आचा० १६७ ।
अपरच्छं- अपराक्षम् असमक्षं, अधर्मद्वारस्य त्रिंशत्तमं
'अपरिगहियागमणे - अपरिगृहीतागमनम् वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना अनाथा वा तस्या गमनंमैथुनासेवनम् । आव० ८२५ । अपरिग्गहो - अपरिग्रहः, धर्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्द्धावर्जितः । प्रश्न० १४२ । न विद्यते धर्मोपकरणादृते शरीरोपभोगाय स्वरूपोऽपि परिग्रहो यस्य सः । सूत्र ० ४९ । अगीतार्थः तदायत्ताश्च । व्य० प्र० २३३ अ ।
"
नाम प्रश्न० ४३ ।
अपरद्धो- अपराद्धः, व्याप्तः । आव० १०८ ।
अपरमं - दुक्खम् । दश० चू० ६२ । अपरमविद्धम् - वाण्यतिशयविशेषः । सम० ६३ । अपराइआ वप्रावतीविजये अपराजिता राजधानी । जं० अपरिणत- अमार्गस्थः । आव० ८५१ ।
प्र० ३५७ ।
अपराइए - प्रतिवासुदेवनाम । सम० १५४%
अपराइय- पद्मबलदेवस्य पूर्वभवनाम | सम० १५३ । अपराजिअ - अपराजितः, अरजिन प्रथमभिक्षादाता | आव ०
१४७ ।
अपराजिआ - अपराजिता, राजधानीनाम। जं० प्र० ३५२ । पौरस्त्य रुचकवास्तव्याऽष्टमी दिकुमारी । जं० प्र० ३९१ । रात्रिनाम । जं० प्र० ४९१ । चन्द्रस्याप्रमहिषीनाम | - जं० प्र० ५३२ । पद्मबलदेवमाता। आव ० १६२ | अपराजिए - ग्रहविशेषः । ठाणा० ७९ । अपराजित - जगतीद्वारनामविशेषः । सम० ८८ । अपराजिता - अपराजिता, अञ्जनपर्वते पुष्करणीविशेषः । ठाणा० २३१ । अनुत्तरोपपातिकविमानं विशेषः । प्रज्ञा० ६९ । अपराजिते - जगतीद्वारनामविशेषः । ठाणा० २२५ । अपराजिय- कुन्थुजिन प्रथमभिक्षादाता | सम० १५१ । अपराजिया - अपराजिता - सैद्धान्तिकरात्रिनाम | सूर्य १४७ । अष्टमबलदेवमाता । सम० १५२ । अङ्गारकमहाग्रहस्याग्रमहिषी । भग० ५०५, ठाणा० २०४ । सुविधि नाथदीक्षा शिबिका । सम० १५१ | विदेहेषु राजधानीविशेषनाम । ठाणा० ८० । राजधानीविशेषः । ठाणा० ८० | अपराधालोचना-आलोचनाभेदः । व्य० प्र० ४८ आ । अपरिआविआ अपरितापिताः, स्वतः परतो वाऽनुपजातकायमनः परितापाः । जं० प्र० १२६ । अपरिकम्म- अपरिकर्म-व्याघाते गिरिभित्तिपतनाभिघातादिरूपे संलेखनामविधायैव भक्तप्रत्याख्यानादि क्रियते तत् । उत्त० ६०३ ।
अपरिक्खि उ- अनालोच्य । नि० चू० प्र० ९८ आ ।
Jain Education International 2010_05
अपरिणते - भोजन परिणत्यभावः । ओघ २३ । अपरिणय - सेहप्रायः । ओघ ० ८९ । कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातः । ओघ ० २०३ । अपरिणतः एषणादोषविशेषः । आचा० ३४५ | अविध्वस्तः । आचा० ३४८ । अपरिणामा - अपरिणामाः, अपरिणतजिनवचन रहस्या । विशे० ९३१ । अपरिणामिकः । व्य० प्र० ७२ अ । अपरितंतजोगी - अपरितान्तयोगी, अविश्रान्तसमाधिः । अन्त० २३, अनुत्त० ४ । अपरितान्ताः - अश्रान्ताः योगाः - मनःप्रभृतयः सदनुष्टानेषु यस्य सः । प्रश्न० १०९ । अपरितंतो- वैयावृत्त्यादौ अनिर्वेदी । बृ० तृ० ९२ आ अनिविगो | बृ० प्र० २२१ अ । अपरिताविय- अपरितापितः, स्वतः परतो वाऽनुपजातकायमनः परितापः । जीवा० २८४ । 'अपरिपुण्णं- अपरिपूर्णम्, सद्गुणविरहातुच्छम् । सूत्र० ३२६ । अपरिभुक्तं- अपरिभुक्तम् | आचा० ३२५ । अपरिभुक्त्त - अपरिभुक्तः, अनाक्रान्तः । ओघ० ५७ ॥ -- अपरिमाण- अपरिमाण:- अनन्तः । आचा० २४१ । अपरिमितम्-अमितम् । आव० ५९५ । अपरिमियपरिग्गहं- अपरिमितपरिग्रहः । आव० ८२५ । अपरिमियमणंता - अपरिमितानन्ताः - अत्यन्तानन्ताः । प्रश्न० ९२ ।
अपरियाइत्ता- अपर्यादाय-समन्तादगृहीत्वा । ठाणा० २० । अपर्यादाय- अगृहीत्वा । भग० ६४३ । जीवा० ३७५ । ठोणा० ४६ । अपरियाणित्ता - अपरिज्ञाय । ठाणा० ४६ । अपरियावणया- शरीरपरितापानुत्पादनेन । भग० ३०५ अपरिसाडि - अनवयवोज्झनम् । भग० २९४ ।
( ६७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296