________________
[ अपयाण
अल्पपरिचित सैद्धान्तिकशब्द कोषः
अपरिसार्डि ]
अपयाण - अपादानं - मर्यादया दानं (खण्डनं) । आव ० २७८ । । अपरिखेदितं वाण्यतिशयविशेषः । सम ० ६३ ।
अपया - लोमसीआदि । नि० चू० प्र० ३ आ अपर संयमः । आचा० १६७ ।
अपरच्छं- अपराक्षम् असमक्षं, अधर्मद्वारस्य त्रिंशत्तमं
'अपरिगहियागमणे - अपरिगृहीतागमनम् वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना अनाथा वा तस्या गमनंमैथुनासेवनम् । आव० ८२५ । अपरिग्गहो - अपरिग्रहः, धर्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्द्धावर्जितः । प्रश्न० १४२ । न विद्यते धर्मोपकरणादृते शरीरोपभोगाय स्वरूपोऽपि परिग्रहो यस्य सः । सूत्र ० ४९ । अगीतार्थः तदायत्ताश्च । व्य० प्र० २३३ अ ।
"
नाम प्रश्न० ४३ ।
अपरद्धो- अपराद्धः, व्याप्तः । आव० १०८ ।
अपरमं - दुक्खम् । दश० चू० ६२ । अपरमविद्धम् - वाण्यतिशयविशेषः । सम० ६३ । अपराइआ वप्रावतीविजये अपराजिता राजधानी । जं० अपरिणत- अमार्गस्थः । आव० ८५१ ।
प्र० ३५७ ।
अपराइए - प्रतिवासुदेवनाम । सम० १५४%
अपराइय- पद्मबलदेवस्य पूर्वभवनाम | सम० १५३ । अपराजिअ - अपराजितः, अरजिन प्रथमभिक्षादाता | आव ०
१४७ ।
अपराजिआ - अपराजिता, राजधानीनाम। जं० प्र० ३५२ । पौरस्त्य रुचकवास्तव्याऽष्टमी दिकुमारी । जं० प्र० ३९१ । रात्रिनाम । जं० प्र० ४९१ । चन्द्रस्याप्रमहिषीनाम | - जं० प्र० ५३२ । पद्मबलदेवमाता। आव ० १६२ | अपराजिए - ग्रहविशेषः । ठाणा० ७९ । अपराजित - जगतीद्वारनामविशेषः । सम० ८८ । अपराजिता - अपराजिता, अञ्जनपर्वते पुष्करणीविशेषः । ठाणा० २३१ । अनुत्तरोपपातिकविमानं विशेषः । प्रज्ञा० ६९ । अपराजिते - जगतीद्वारनामविशेषः । ठाणा० २२५ । अपराजिय- कुन्थुजिन प्रथमभिक्षादाता | सम० १५१ । अपराजिया - अपराजिता - सैद्धान्तिकरात्रिनाम | सूर्य १४७ । अष्टमबलदेवमाता । सम० १५२ । अङ्गारकमहाग्रहस्याग्रमहिषी । भग० ५०५, ठाणा० २०४ । सुविधि नाथदीक्षा शिबिका । सम० १५१ | विदेहेषु राजधानीविशेषनाम । ठाणा० ८० । राजधानीविशेषः । ठाणा० ८० | अपराधालोचना-आलोचनाभेदः । व्य० प्र० ४८ आ । अपरिआविआ अपरितापिताः, स्वतः परतो वाऽनुपजातकायमनः परितापाः । जं० प्र० १२६ । अपरिकम्म- अपरिकर्म-व्याघाते गिरिभित्तिपतनाभिघातादिरूपे संलेखनामविधायैव भक्तप्रत्याख्यानादि क्रियते तत् । उत्त० ६०३ ।
अपरिक्खि उ- अनालोच्य । नि० चू० प्र० ९८ आ ।
Jain Education International 2010_05
अपरिणते - भोजन परिणत्यभावः । ओघ २३ । अपरिणय - सेहप्रायः । ओघ ० ८९ । कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातः । ओघ ० २०३ । अपरिणतः एषणादोषविशेषः । आचा० ३४५ | अविध्वस्तः । आचा० ३४८ । अपरिणामा - अपरिणामाः, अपरिणतजिनवचन रहस्या । विशे० ९३१ । अपरिणामिकः । व्य० प्र० ७२ अ । अपरितंतजोगी - अपरितान्तयोगी, अविश्रान्तसमाधिः । अन्त० २३, अनुत्त० ४ । अपरितान्ताः - अश्रान्ताः योगाः - मनःप्रभृतयः सदनुष्टानेषु यस्य सः । प्रश्न० १०९ । अपरितंतो- वैयावृत्त्यादौ अनिर्वेदी । बृ० तृ० ९२ आ अनिविगो | बृ० प्र० २२१ अ । अपरिताविय- अपरितापितः, स्वतः परतो वाऽनुपजातकायमनः परितापः । जीवा० २८४ । 'अपरिपुण्णं- अपरिपूर्णम्, सद्गुणविरहातुच्छम् । सूत्र० ३२६ । अपरिभुक्तं- अपरिभुक्तम् | आचा० ३२५ । अपरिभुक्त्त - अपरिभुक्तः, अनाक्रान्तः । ओघ० ५७ ॥ -- अपरिमाण- अपरिमाण:- अनन्तः । आचा० २४१ । अपरिमितम्-अमितम् । आव० ५९५ । अपरिमियपरिग्गहं- अपरिमितपरिग्रहः । आव० ८२५ । अपरिमियमणंता - अपरिमितानन्ताः - अत्यन्तानन्ताः । प्रश्न० ९२ ।
अपरियाइत्ता- अपर्यादाय-समन्तादगृहीत्वा । ठाणा० २० । अपर्यादाय- अगृहीत्वा । भग० ६४३ । जीवा० ३७५ । ठोणा० ४६ । अपरियाणित्ता - अपरिज्ञाय । ठाणा० ४६ । अपरियावणया- शरीरपरितापानुत्पादनेन । भग० ३०५ अपरिसाडि - अनवयवोज्झनम् । भग० २९४ ।
( ६७ )
For Private & Personal Use Only
www.jainelibrary.org