________________
[ अपरिसाडि
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अपुत्तो ]
अपरिसाडि-अपरिशाटि, परिशाटिवर्जितम् । प्रश्न० ११२। अपहृतान्योत्तरम्-वाण्यतिशयविशेषः । सम० ६३ । अपरिसाडी-वंसकंषिमादी। नि० चू० प्र० १६८ अ। | अपाईणवार-अप्राचीनवातः, यः प्रतीच्या दिशः समागच्छति अपरिसुद्ध-अपरिशुद्धम् , अयुक्तियुक्तम् । आव० ५७६ ।। वातः स । प्रज्ञा० ३० । अपरिस्साह-न परिश्रवति-नालोचकदोषानुपश्रुत्यान्यस्मै अपाचीनः-अशुभैः । आचा० २५० । प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति । ठाणा० ४२४ । अपान्तरालम्-अबाधा। जीवा० ९४ । अपरिस्सावी-अपरिश्रावी-अबन्धको निरुद्धयोगः । भग० अपान्तरालसामान्यम्-वृक्षत्वगोत्वगजत्वादिकम् । विशे० ८९१ । अझरकः ( आउ०) अपरिहत्थो-अदक्षः । आव० ५६७ ।
अपायं-अपादम् , विशिष्टच्छन्दोरचनायोगात् पादवर्जितं अपरिहरिता- अपरिहृत्य - द्वित्रैर्मासैर्व्यवधानमकृत्वा । गद्यगुणः । दश० ८८। आचा० ३६६ ।
अपाय-सम्यग्सम्यगिति गुणदोषविचारणाध्यवसायापनोदः । अपरिहारिया-अपरिहारिका-साधर्मिकाः। आचा० ३५२।। __ तत्त्वा० १-१५। अपरीत्ता-साधारणशरीराः । ठाणा० १३२ ।
अपायतो-विश्लेषतः । ठाणा. ४२८ । भपर्याप्ति-तत्परिणामयोग्यदलिकद्रव्यमात्मना नोपात्त (सन्नपि अपारंगमा-अपारङ्गमाः, पारः-तटः परकूलं तद्गच्छन्तीति तत्पुद्गलेषु स परिणामो रुध्यते)। तत्त्वा० ८-१२। पारङ्गमाः न पारङ्गमाः अपारङ्गमाः । आचा० १२४ । अपवरगो-अपवरकः । जीवा० २६९ । अपवरकम् , अपावते-अपापक:- शुभचिन्तारूपः । ठाणा० ४०९ । अन्तहम् । ओघ० १५३ ।।
अपावभाव-अपापभावः, शुद्धचित्तः । दश० २३ । अपवरिका-अपवरकम् । व्य. द्वि. २०७ आ। अपाश्रयः-आधारः। विशे० ४१५। अपवर्तनम्-कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताक- अपिः - सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणरणम् । भग० २५ । उपक.मैरायुष्कस्य शीघ्रः पाकः। तत्त्वा० प्रश्नविति। ठाणा० ४९५। बाढम् । जीवा० १९८ । विद्यमानः। २-५२ ।
आव० ४५० ।च | उत्त० १८२ । इति । ओघ०३६ ।यथाअपवर्तना-हानिकरणम् । सूर्य 1१३ ।
शब्दार्थः, समुच्चयार्थश्च । आचा० ६५। पुनः । आचा. अपवर्तयन्-तिरश्चीनं कुर्वन् । आचा० ३४३।
२८२ । बाढार्थे । जं० प्र० ४६ । एक्कारार्थे । आव. अपवादः-करणं, विशेषवचनं च। ज. प्र. ५४१ ।। ५०९ । अभ्युपगमवादसंसूचकः । आव० ५३१ । बाढम् । विभाग: । नि० चू० तृ. १.५ आ।
जं० प्र० ४१३। । अपवादम्-प्रवचनरहस्यम् । बृ० प्र० १३१ अ। अपिट्टणया-यष्टयादिताडनपरिहारेण । भग० ३०५ । अपवादापवादरूपम्-शाक्यादीनां प्रयोजने र द्राज्ञो विज्ञाप- अपियत्ता-अप्रियता, सर्वेषामेव द्वेष्यतया। भग० २३ । नम् । ठाणा० ३१२ । ।
अपीओ-अपीतः, न पीतः। उत्त० ८७ । अपव्वावितो-न प्रत्रजितः न मुंडितानि कृतानि । व्य.
पूज्यः, अवन्दनीयः। आव. ५१९ । द्वि० २८ आ। ..
अपुटुवागरण-अपृष्टव्याकरणम् , अपृष्टे सति प्रतिपादनम् । अपसत्थविहायगति - अपशस्तविहायोगतिः - नामकर्म- भग. १५७ ।। विशेषः । प्रज्ञा० ४७४ ।
अपुणरावत्तयं-अपुनरावर्तकम्ः, कर्मबीजाभावाद्भवावतारअपसिणा-अप्रश्नाः-या पुनर्विद्या मंत्रविधिना जप्यमाना | रहितम्। भग० ।
अपृष्टा एव शुभाशुभं कथयन्ति एताः । सम० १२४ । अपुणरावित्ति-अपुनरावर्तकम्-अविद्यमानपुनर्भवावतारम् । अपसू-अपशुः-द्विपदचतुष्पदादिरहितः । आचा० ४०३ । सम० ५ ।। अपहार-मत्स्यः । ठाणा० ३०९ । ...
अपुत्तो-अपुत्रः, स्वजनबन्धुरहितः, निर्मम इत्यर्थः । आचा० अपहुप्यते-अप्रभवति , अपूर्यमाणे । पिण्ड, ८८। । ४०३ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org