________________
[ अपुल्फिय
अल्पपरिचित सैद्धान्तिकशब्द कोषः
अप्प ]
अपुष्फिय- अपुष्पितं - तरिका रहितम् | ओघ० १२२ । मच्छम् || अपं- अल्पम्, मूल्यत एरण्डकाष्ठादि । दश० १४७ । अभावः स्तोकं वा । आव० ५८६ ।
बृ० प्र० ६८ अ ।
अम- नपुंसकम् | ओघ ० ९० । अप्पइट्ठाणे - अप्रतिष्ठानः । सम० २ | मोक्षः । आचा० २३१| अपुरिसंतरकडे - अपुरुषान्तरकृतं - तेनैव दात्रा कृतम् । अप्पइट्टिते - अप्रतिष्ठितः - निरालम्बन एव केवलक्रोधवेद'नीयादुपजायते यः क्रोधः । प्रज्ञा० २९० ।
आचा० ३२५ ।
अपुरिस - अपुरुषः, नपुंसकः । ठाणा० ३७२ |
अवो - अपूर्वः, अननुभूतपूर्वोऽनुभूतपूर्वो वा । अनु० १३७ । अपुव्वं - अपूर्वम्, अपूर्वकरणम् । आव ० ८५२ । अपूर्वश्रुत प्रत्याख्यानम् - आतुर प्रत्याख्यानादिकम् । आव ० ४७९ । अप्राप्तपूर्व स्थितिघात- रसाघाताद्यपूर्वार्धनिर्वर्तकम् | विशे० ५३५ | वृत्तपूर्वम् । आव ० २३०, बृ० प्र० १९४अ । अव्वकरणं- अपूर्वकरणं- असदृशाध्यवसायविशेषम् । भग ४३६ । अप्राप्तपूर्वम् । आव० ७५ । सम्यक्त्व प्राप्तौ करणविशेषः । ठाणा० ३१ ।
अपुहुत्ते - अपृथक्त्वं अपृथग्भावः, चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनम् । आव० २८५ । अपृथकत्वानुयोगः - एकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते ।
दश० ४ ।
,
उत्त० ५९ ।
अपूरेंतो- अपूरयन् अकुर्वन् । आव० २७१ । अकुर्वन्, अप्पक्खमं - आत्मक्षमां - आत्महिताम् । ओघ० १८९ ।
अनाचरन् । आव० २६३ ।
अप्पक्खरं - अल्पाक्षरम्, सूत्रगुणः । आव० ३७६ । अप्पra - अल्पार्धम्, स्वल्पमूल्यम् । भग० १९९ । अप्पच्चओ - अप्रत्ययः, प्रत्ययाभावः । अधर्मद्वारस्य चतुर्वि - शतितमं नाम । प्रश्न० २६ । अप्रत्ययकारणत्वात् । अधर्मद्वारस्य सप्तदर्श नाम । प्रश्न० ४३ । अप्पच्चक्खाण-अप्रत्याख्यानम्, सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषां उदये न लभ्यते । विशे० ५४४ । अप्पच्चक्खाय· अप्रत्याख्याय - अनिराकृत्य । उत्त० २६६ । अप्पच्छन्दमईओ-आत्मच्छन्दमतिः, आत्मच्छन्दा- स्वाभिप्रायकार्यकारी | आव० १०० । अप्पजूहिए- सिद्धेऽप्योदनादिके । आचा० ३३५ । अप्पज्झं-आत्मवशं स्वस्थचित्तम् । बृ० द्वि० २१० अ । अप्पज्झाणं- आत्मध्यानम्, अमुकोऽहं अमुककुले अमुमसिस्से अमुगधम्माट्ठइए न य तव्विराहणेत्यादिरूपम् ।
प्रश्न० १२८ ।
अपझंझे- अल्पझञ्झः, अविद्यमान कलहविशेषः । औप० ३९ ।
अपूर्वभक्तिकम् - अपूर्वरचनाकम् | ठाणा ० ४०१ | अपेक्षाकारणम् - दिग्देशकालाकाशपुरुषचकादि । ठाणा०
४९४ ।
अपेज -अपेयम् । जीवा ० ३७० । अपेयम् सुरादिकम् । व्य० प्र० ८ अ ।
अपोद्धारः - साक्षादुक्तिः । आचा० ४९ । निरास: । आव ०
३०९ ।
अपोरसीय- अपौरुषेयम्, अपुरुषप्रमाणम् । भग० २९० । अपोरुसियं-अपौरुषेयम्, पुरुषप्रमाणरहितम् । भग० ८२ । अपोह-अपोहः, पृथग्भावः । ओघ १२ । अपोहनं निश्चयः । आव ० १८ । विपक्षनिरासः । भग० ४३३ । अपोहनमपोहोनिश्चयः । विशे० २२६ ।
अप्पकार - अप्रतीकारम्, सूतिकर्मादिरहितम् । प्रश्न० २२ ॥ अप्प उलिओ सहिभक्खणया- अपकौषधभक्षणता । आव ०
८२८ ।
अप्पर - शरीरे । आव ० ५५५ । अप्पकम्मपश्चायाते - अल्पकर्म प्रत्यायातः - अल्पैः - स्तोकैः कर्म्मभिः करणभूतैः प्रत्यायातः - प्रत्यागतो मानुषत्वमिति, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा लघुकर्म तयोत्पन्नः । ठाणा १८० । अप्प किरियतराप - अल्पक्रियत्वम् - तथाविधकायिक्यादिकष्ट कियाsपेक्षम् | भग० ७६९ । अप्पकुक्कुई - अल्पकौत्कुचः, अल्पस्पन्दनः, अल्पं-असत् 'कुकुयं ' कौत्कुचं - करचरणभ्रूभ्रमणायसचेष्टात्मकमस्येति ।
(
Jain Education International 2010_05
अपोहए - यदादिष्टं गुरुभिरेवं निश्चिनोति । विशे० ३०३ । अपोहते - एवमेतत् यदादिष्टमाचार्येणेति पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक्तदुक्तमनुष्ठानमिति । आव० २६ ।
(६९)
For Private & Personal Use Only
www.jainelibrary.org