________________
[ अप्पझंझा
अप्पझंझा - अल्पझंझाः - विगततथाविधविप्रकीर्णवचनाः । ठाणा० ४४२ ।
अप्प डिकुट्ठाई - अप्रतिकुष्ठे-अनिवारिते । ठाणा० ९३ । अप्प डिबद्धे - अप्रतिबद्धः - मनसि निरभिष्वंगता । उत्त० ५८७ अप्प डिवुज्झमाणे - अप्रतिबुद्धयमानः - शब्दान्तराण्यनवधारयन् अप्रत्युद्यमानो वा - अनपहियमाणमानसो । भग० ४८३ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अप्पडिले हियदुपपडिले हियउच्चारपासवणभूमि- अ'प्रतिलेखित दुष्प्रतिलेखितोच्चार प्रश्रवणभूमिः - पौषधेऽतिचारः ।
आव० ८३५।
अप्पडिलेहियदुप्पडिले हियसिज्जासंधारण - अप्रतिले खितदुष्प्रतिलेखितशय्या संस्तारकः - पौषधेऽतिचारः । आव ० ८३५ ।
अप्पडिलेहियदू से - अप्रतिलेखितदूष्यः । ठाणा० २३४ । अपडिले हियपणयं - अप्रतिलेखितदूष्यपञ्चकम्, दूष्यपञ्चकस्य प्रथमो भेदः, तूल्यु १ पधानक २ गण्डोपधाना ३ लिङ्गिनी४पोतमय मसूर ५भेदभिन्नम् । आव० ६५२ । अप्प डिवाइ- अप्रतिपाति, अनुपरतस्वभावम् । आव० ६०८ । अप्प डसुणणं- अप्रतिश्रवणम्, अप्रतिश्रोता । आव ०७२६ । अप्पडि सेवी - अप्रतिसेवी-न कुत्सितं कर्म आचरति । ओघ० १६५ ।
अप्प डिहओ - अप्रतिहतः, सौगन्धिकानगर्यधिपतिः । विपाο
९५ ।
अप्पड - अपत्ता । निः चू० प्र० १६९ अ । अप्प डिह - अप्रतिहतं, अप्रतिस्खलितम् । जीवा ० २५६ । अप्पsिहयपञ्चकखायपावकम्मे - अप्रतिहत प्रत्याख्यात
अपर्ण - अर्पण, प्राधान्येन विवक्षणम् । विशे० १२७७, ७७१। अप्पणच्चिय- आत्मीयम्, स्वकीयम् । भग० १३२ । अपणट्टा - आत्मार्थम्, आत्मनिमित्तम् । दश० २४९ ।
अप्पडिरूवा - अप्रतिरूपा । आव० ६७५ । अप्पडिरूवे - अप्रतिरूपः, अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमस्येति । उत्त० १८८ । अपडिलेहणा - अप्रत्युपेक्षणा, मूलत " एव चक्षुषाऽनिरी- अप्पणियं - आत्मीयं । आव ० १८९ । अप्पणिया - आत्मीया । आव० २१२ । अप्पतिट्ठाणं- अप्रतिष्ठानम्, नरकविशेषः । आव० ३४८ । अप्पतुमतुमा - अल्पतुमन्तुमाः - - विगतकोधकृतमनोविकारविशेषा: । ठाणा ४४२ ।
क्षणा | आव० ५७६ ।
अप्पतुमतुमे - अल्पम् - अविद्यमानं त्वं त्वमिति स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य सः । उत्त० ५८९ । अप्पते अं- अल्पतेज:- तेजशून्यः । दश० २७६ । अप्पत्तियं- अप्रीतिकम् । उत्त० ९० । दश० चू० १२५ । पच्चामरिसकरणम् । नि० चू० प्र० ३१ अ। मनसः पीडां कुर्यात् । आचा० ४०५ । क्रोधः । सूत्र० ३४ । अप्रेम | भग० २९२ | मनसः दुष्प्रणिधानम् । सूत्र० ३३१ । अपपरिकम्मं - तूननं, सन्धानं दशाछेदनं वा । बृ० द्वि०
२०२ आ।
अपपाणं - अल्पप्राणम्, अल्पा:- अविद्यमानाः प्राणा:- प्राणिनो यस्मिंस्तत्, अवस्थितागन्तुकजन्तुविरहितम् । उत्त०६० । अपपुण्णेहिं-अपुण्यैः-अनार्यैः पापाचारैः। आचा० ३०३।
पापकर्मा, न प्रतिहतं तपोविधानेन मरणकालादारात्क्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन सः । न प्रतिहतं सम्यग्दर्शन प्रतिपत्तितः प्रयाख्यातं च सर्ववर
Jain Education International 2010_05
अप्पमजणा ]
यङ्गीकरणतः पापकर्म-ज्ञानावरणाद्यशुभं कर्म येन सः । भग०
३६ ।
अप्पsिहयवरनाणदंसणघरे - अप्रतिहतवरज्ञानदर्शनधरः, योऽप्रतिहते ककुय्यादिभिरस्खलितेऽविसंवादके वा वरे - प्रधाने ज्ञानदर्शने - विशेषसामान्य बोधात्मके धारयति
सः । भग० ७ ।
अपsिहो - अप्रतिघः ( भक्त० >
अप्पभाए-अप्रभातः । आव ३०१ । अप्पभक्खी - अल्प लघुभक्षी - अल्पानि स्तोकानि लघूनि निः साराणि निष्पावादीनि भक्षयितुं शीलमस्य । उत्त० ४२० । अप्पभु - अप्रभवः मृतकादयः । ओघ १६३ । अप्पभूतं - अल्पभूतां अल्पां । ठाणा० २९४ । अप्पमजणा- अप्रमार्जना, मूलत एवं रजोहरणादिनाऽस्पर्शना । आव० ५७६ ।
(७०)
For Private & Personal Use Only
www.jainelibrary.org