________________
[ अप्पमजिय०
अल्पपरिचित सैद्धान्तिकशब्द कोषः
अप्पाहारे ]
अप्पमजिय दुष्प मजिय उच्चारपासवणभूमी - अप्रमा- | अप्पसत्थाओ - अप्रशस्ताः- आश्रेयस्योऽनादेयाः। ठाणा ०१७५॥ जितदुष्प्रमार्जितोच्चारप्रश्रवणभूमिः - पौषधेऽतिचारः । आव ० अप्पसद्दा - अल्पशब्दाः - विगतराठीमहाध्वनयः । ठाणा०
८३५ ।
अप्पमत्तो - अप्रमत्तः, गुरुपारतन्त्र्यापहारिप्रमादपरिहर्त्ता । उत्त० २२३ | अप्रमत्तसंयतग्रामः भूतग्रामस्य सप्तमं गुणस्थानम् । आव० ६५० । आत्महितेषु जाग्रन् । आचा० १७२ | प्रयत्नवान् । ओघ० २२१ । अप्पमाए- अप्रमादः, योगसङ्ग्रहे षड्विंशतितमो योगः । आव० ६६४ । अकर्मकम् । सूत्र० १६९ । अप्पमाओ - अप्रमादः, उत्तराध्ययनेषु एकोनत्रिंशत्तममध्ययनम् । उत्त० ९ । सम० ६४ । उवओगपुव्वकरणक्रियालक्खणो । नि० चू० प्र० २९ अ । अप्पमाणभोती - अप्रमाणभोजी, द्वात्रिंशत्कवलाधिकाहार
भोक्ता । प्रश्न- १२५ । अप्पमतो - अप्रमादः प्रमादवर्जनम्, अहिंसाया एकोनपञ्चाशत्तमं नाम । प्रश्न० ९९ ।
अप्पयं - आत्मानम् । अल्पमेव वा । उत्त० ९० । अप्पयाणयं- अप्रयाणम् । आव० ३८५
अप्परए - अल्परतः, अल्पं-अविद्यमानं रतमिति क्रीडित मोहनीय कर्मोदयजनितमस्येति, लवसप्तमादिः, अल्परजाः, प्रतनुबध्यमानकर्मा | उत्त० ६७ । अप्परिसाडियं- अपरिसाटिकम्, परिसाटविरहितम् । उत्त०
६१ ।
अपरिहारिए अपरिहारिकः पार्श्वस्थावसन्नकुशील संसक्त
यथाच्छन्दरूपः । आचा० ३२४ | अप्पलीयमाणा - अप्रलीयमानाः - अनभिषक्ताः । आचा०
२४१ ।
अप्पलेवा - अल्पलेपा, निर्लेपा, चतुर्थी पिण्डैषणा । आव ० ५७२ | अप्पलेवा - जस्स दिजमाणस्स निष्पावचणगादिगस्स लेवो ण भवति सा । नि० चू० तृ० १२ अ । अप्पवणिजोदग - अपातव्यजला मेघाः । भग० ३०६ । अपट्टिकाए - अल्पवृष्टिकायः, अल्पः - स्तोकोऽविद्यमानो वा वर्ष वृद्धिः - अधःपतनं वृद्धिप्रधानः कायो-जीवनिकायो व्योमनि तदपकाय इत्यर्थः वर्षणधर्म्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः अल्पश्वासौ वृष्टिकायश्चाल्पवृष्टिकायः । ठाणा १४१ ।
Jain Education International 2010_05
४४२ ।
अप्पससरक्खं अल्परजस्कम् । आचा० ३३७ । अप्पसागारियं - अल्पसागारिकम् । आव० १.९५ । अल्प
गृहस्थम् । उत्त० ९० । आव० ३५८ । अप्पसावजं - अल्पसावद्यम् अपापं स्तोकपापं वा । आव० ५८६ ।
|
अप्प साहणो - अल्पसाधनः, बलादिरहितः । आव ० ७१२ । अप्पहाणो- अप्रधानः, लघुः । उत्त० १४९ । अप्प हिट्ठे- अप्रहृटम्, अहसन् । दश० १६६ | अप्पा - आत्मा, अभिहितरूपस्तदाधाररूपो वा देहः । उत्त ५३ । शरीरम् । प्रज्ञा० ३०५ । अतति सन्ततं गच्छति शुद्धिसक्लेशात्मक परिणामान्तराणीति । उत्त० ५२ । नि० चू० प्र० १५ अ । आत्मा-स्वभावः । ठाणा० ६१ । अप्पाइय- आप्यायितः । आव० ७१६ ।
अप्पा उरण-अप्रावरणः, अभिग्रहविशेषः । आव० ८५४ । अप्पाणं - आत्मानम्, अतीत सावद्ययोगकारिणमश्लाघ्यम् । अत्राणम् - अतीत सावययोगत्राणविरहितम् । अतनम् अतीतं सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामि । आव० ४८६ । अप्पाणमेव-आत्मनैव । उत्त० ३१४ । आत्मानं अंतरा त्मानम् । आचा० २८३ । अप्पायंक- अल्पातङ्कः, रोगरहितः । आव ० ७९३ । अरोगी । आचा० ३९३ ।
अप्पाहंति - सन्दिशन्ति । बृ० तृ० ४४ आ ।
अप्पाहहु - आहृत्य, व्यवस्थाप्य, अपाहृत्य वा । सूत्र०-२७४ । अप्पाहण्या-सन्देशकस्तथैव दातव्यः | ओघ० १०२ । अप्पाहारं- अप्पधारणा, सामर्थ्यम्, अप्पाहारता जत्थ तं । नि० चू० तृ० ८२ आ । अप्पाहार - अल्पाहारः, ऊनोदर तायाः प्रथमो भेदः । दश०
२७ । ठाणा० १४९ ।
अप्पाहारे - अल्पाधारः - तमेव पृष्ट्वा सूत्रार्थवाचनां ददाति । बृ० तृ० १३३ आ । अल्पाहारः, अष्टकवलाहारः । औप० ३८ । भग० ९२१ । स्तोकाहारः साधुः । भग० २९२ ॥ स्तोकाशी, षष्ठाष्टमादिसंलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः । आचा० २९० ।
(७१)
For Private & Personal Use Only
www.jainelibrary.org