________________
[ अपचलो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अपयं]
-
अपश्चलो-अपञ्चलः, असमर्थः । आव० ५३७ । अयोग्यः। अपत्तियं-अप्रीतिकम् । आव० २७३ । अपात्रिकाम्-अविद्य. नि० चू० द्वि० २५ आ।
मानाधाराम् । भग० ७०५। अपच्छिम-अपश्चिमम् , चरमम्। आव० ५४४ । पश्चात्काल- अपत्तियंते-अप्रत्येति । बृ० द्वि० २२८ आ। भाविन्यः। सम० १२० ।
अपत्थं-अपथ्य-अहितम् । उत्त० २७६ । अपच्छिमा-अपश्चिमा। आव० ८३९ । पश्चिमैवामङ्गल. अपस्थिअपत्थिआ-अप्रार्थितप्रार्थकः । आव. १९२। परिहारार्थमपश्चिमा। ठाणा० ५७ ।
अपत्थियपत्थए-अप्रार्थितं प्रार्थयते यः सः । भग० १७४ । अपजतं-अपर्याप्तम्-अशक्तः। उत्त० ४०८ ।
अपदसो-पित्तारु । नि० चू० प्र० ११७ अ । अपज्जत्ता - अपर्याप्ता, पर्याप्तभाषाविपरीतो भाषाभेदः ।
अपदपतितं। जीवा० १९९।
अपद्रापयेत्-जीविताद्वयपरोपयेत्। आचा० ४२८ । दश० २१०। अपजत्तिया-अपर्याप्तिका, या मिश्रतया उभयप्रतिषेधात्मक
अपदलम्-अपशदं द्रव्यं (दलं) कारणभूतं मृत्तिकादि यस्यातया वा न प्रतिनियतरूपतयाऽवधारयितुं शक्यते सा,
सावपदलः, अवदलति वा दीर्यत इत्यवदलः आमपक्कतया
ऽसार इत्यर्थः । ठाणा० २७९ । . भाषाया द्वितीयो भेदः । प्रज्ञा० २५५। अपज्जोसवण-अपत्ते अतीते वा जो पज्जोसवति । नि०
अपदावन्ति-प्राणान्मुञ्चन्ति । आचा० ५५।। चू. प्र. ३३६ ।
अपद्वार-कुत्सितद्वारम् । ठाणा० ४०२।
अपेद्वारिका-(अवदारिआ)-स्थान विशेषः । बृ० द्वि० अपडिकम्म-शरीरप्रतिकर्मवर्जितम् । भग० ६२६ । ।
२७२ आ। अपडिण्णे-अप्रतिज्ञः, नास्य प्रतिज्ञा विद्यते। आचा० १३२ ।
अपध्यानम्-विस्रोतसिका। आव० ६०२ । अनिदानो, वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोति।
अपनीतः-विधूतः प्रकम्पितो वा। आव० ५०७ । आचा० १३३ । यदि वा स्याद्वादप्रधानत्वान्मौनीन्द्रागम- अपनीता-विनाशिता। ओघ. ४६। स्यैकपक्षावधारणं प्रतिज्ञा तद् रहितः । आचा० १३३ ।
अपभ्रंशः -तत्तद्देशेषु शुद्ध भाषितम्। जं० प्र० २५९ । अनिदानः । आचा० ३०६ । .
अपमज्जियं-अप्रमार्जितम् , द्वितीयासमाधिस्थानम् । आव० अपडिबद्धया - अप्रतिबद्धता, स्वजनादिषु स्नेहाभावः ।
अपमजियचारि-अप्रमार्जितचारी, असमाधिस्थाने द्वितीयो भग. ९७ । अपडिभाणी-अप्रतिभाषी। आचा० ३०६ ।
भेदः । सम० ३७। अपडिरूवा-अप्रतिरूपा । उत्त० ११३ ।
अपमजियदुप्पमज्जियसिजासंथारप-अपमार्जितदुष्प्रअपडिलेह-अल्पार्थे नञ् , ततोऽप्रत्युपेक्षित इति अल्पोप
मार्जितशय्यासंस्तारकः, शय्यादेश्चक्षुषा न प्रत्युपेक्षगं, शय्याकरणत्वादल्पप्रत्युपेक्षः। उत्त० ५९० ।
देरुद्भ्रान्तचेतसा प्रत्युपेक्षगं दुष्प्रत्युपेक्षगं यस्य सः । आव. अपडिवाती-अवधिज्ञानभेदः । ठाणा० ३७०।
अपमत्ते-अप्रमत्तः-निद्रादिप्रमादरहितः । आचा० ३०७ । अपढमसमयनियंठो - अप्रथमसमयनिग्रन्थः, यः शेषेषु अपमानभीरु-भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्मनि समयेषु वर्तमानः सः। उत्त० २५७।
प्रवेष्टमिच्छति, यदि वा 'ओमाण' ति प्रवेशः, स च स्वपक्ष. अपतिट्टिए-अप्रतिष्ठितः - आक्रोशादिकारणनिरपेक्षः केवलं
परपक्षयोस्तद्भीरुहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये क्रोधवेदनीयोदयाद् यो भवति सः । ठाणा. १९३ । ..
साधवः सौगतादयो वाऽत्र प्रवेश्यन्तीति । उत्त० ५५२ । अपत्तं-अपात्रं-अभाजनम् । नि० चू० तृ. ८० अग अपमित्यका-षष्ठः शबलदोषः । प्रश्न. १४४ । अपत्तपडिच्छण-अप्राप्तामपि वेलाम् प्रतिपालयति। ओघ० | अपयं-अपदम् , पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभि
धानम्। सूत्रदोषविशेषः । आव० ३७४ । न विद्यते पदम्अपत्ति-अप्रीतिः । आव० २०१ ।
अवस्थाविशेषो यस्य स । आचा० २३१।
Jain Education International 2010_05
For Private & Personal Use Only
For Private
www.jainelibrary.org