________________
[अन्नाणी
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अपञ्चक्खाणा ]
अन्नाणी-अज्ञानी, मिथ्याज्ञानः । जीवा० ४३९ । ज्ञान- । अन्यपुष्टः (अण्णपुट्ट)-कोकिलः । उत्त० ६५३ । निह्नववादी। सूत्र० २०८ ।
| अन्योन्यक्रियासप्तकक-सप्तमसप्तकम् । ठाणा० ३८७॥ अन्नाणमूढा-जो सक्कादिमता अन्नाणा णाणबुद्धीए गेहृति, अन्योऽन्यप्रगृहीतम्-वाण्यतिशयविशेषः । सम० ६३ । णो जतिणं हेउसएहिं दंसिय घडमाणमत्थंपि गिहति । अन्योऽन्याविभागसम्बद्ध-क्षीरनीरादिकसम्बद्धम् । आव० नि० चू० द्वि० ४३ अ।
३२२ । अन्नातचरते-अज्ञातः-अनुपदर्शितस्वाजन्यर्द्धिमत्प्रवजिता- अन्वीक्षिष्यामि-अन्वेषयिष्यामि। आचा० २८२ । दिभावः सन् चरति-भिक्षार्थमटतीत्यज्ञातचरकः। ठाणा० अन्वेषयेत्-प्रार्थयेत् । आचा० २९० । २९८ ।
अन्यतीर्थिकः-सरजस्कादयः । आचा० ३२४ । अन्यानि अन्नायउंछं- अज्ञातोञ्छम् , विशुद्धोपकरणग्रहणविषयम् । च तान्य हत्प्रणीततीर्थादन्यत्वेन तीर्थानि च-निजनिजादश० २८० ।
भिप्रायेण भवजलधेस्तरगं प्रति करणतया विकल्पितत्वेनान्यअन्नायएसी- अज्ञातैषी-अज्ञातः-तपस्वितादिमिर्गुणैरनव- तीर्थानि तेषु भवाः, ते च शाक्यसरजस्कादयः। उत्त. गतः एषयते-ग्रासादिकं गवेषयति । उत्त. ४१४।। २९९। अन्नि-अन्यदीयम् । सूत्र. ३०८।।
अपइट्टाणे-अप्रतिश्रानः सप्तम्यां नरकावासविशेषः । प्रज्ञा. अन्निआपुत्तो-गङ्गाप्राप्तकेवल आचार्यः । (सं.) अन्निकापूत्रिक-आचार्यविशेषनाम । व्य० प्र० १९२ आ। | अपकर्षणं-हासः । ठाणा. २२२। अन्नितो-अन्वितः-युक्तः। उत्त० ४४८ ।
अपकसंती-परिहसन्ती नीयमाना वा। ठाणा० ३२८ । अन्नियपुत्ता-अर्णिकापुत्राः, वैनयिक्यामाचार्याः । आव० | अपकिट्ठ-अपकृष्टम् । किञ्चिदूनम् । भग० २९२ ।
अपक्खग्गाही-अपक्षग्राही, न पक्षं शास्त्रबाधितं गृहाति अन्नियपुत्तो-अन्निकापुत्रः, आर्यिकालाभद्वारे आर्यिका- | इति। ठाणा० ४४१। । ऽऽनीताहारभोक्ता आचार्यः। आव० ५३७ ।
अपक्खो -कालपक्खो। नि० चू० द्वि० ३३ आ। अन्ने - नानादेशापेक्षया गौरवकुत्सादिगर्भमामन्त्रणवचन- अपचयद्रव्यमन्दः- कृशशरीरतया प्रवासै न कतुमीष्टे । मिदम् । दश० २१६ ।
बृ० प्र० ११३ ।। अन्नेसमाण-अन्वेषमाणः, भगवदाज्ञामनुपालयन् । दश० अपचयभावमन्दः-बुद्धेरभावेन हिताहितप्रवृत्ति-निवृत्ती न १८७ ।
कर्तुमीशः । बृ० प्र० ११३ अ । अन्नेसिं-अन्वेषयेत्- गवेषयेत् । आचा० ७७ । अपश्चक्खाणकसाए-देशविरतिप्रतिबन्धको मोहः । सम. अन्नो-अन्यदीयम् । सूत्र० ३०८ । अन्नोन्नं-अन्यदन्यद् । ओघ० १४३ ।
अपञ्चक्खाण करिआ-सूत्रकृताङ्गे द्वितीयश्रुतस्कन्धाभ्ययनअन्नोन्नकारणं-परस्परवेयावृत्यकरणम् । बृ० द्वि० २९२ । । विशेषः। सम० ४२। अन्नोन्नघडत्ता - अन्योऽन्यघता, परस्परसम्बद्धता । अपञ्चक्खाणकिरिया-अप्रत्याख्यानक्रिया, विंशतिक्रियाजीवा. ९३ ।
मध्ये पञ्चमीक्रिया। आव. ६१२। अविरतिस्तनिमित्तः अन्यत्वम् - अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदः। कर्मबन्धः । ठाणा०४१ । निवृत्त्यभावेन क्रिया-कर्मबन्धभग० ७४१।
कारणम् , सम्यग्दृष्टश्चतुर्थी क्रिया। प्रज्ञा०३३४ । प्रत्या अन्यत्वद्रव्यशुद्धि-अन्यद्रव्य , आदेशतो द्रव्यशुद्धे. ख्यानक्रियाया अभावः, अप्रत्याख्यानजन्यः कर्मबन्धो वा । भैदः, यथा शुद्धवासा । दश० २११।
भग० १०१। अन्यद्रव्यनानाता-परमाणोद्वपेणुकादिभेदभिन्नता । आव० अपञ्चक्खाणा-अप्रत्याख्यानः। प्रज्ञा०४६८। कषाया एव । २८१ ।
आव० ७७ । देशविरत्यावारकः । ठाणा. १९४ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org