________________
[अनं
.
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अन्नाणियवाइ]
अन्नं-अन्यत् । उत्त० १३७ । मण्डकखण्डखाद्यादिसमस्तमपि अन्नमनघडत्ता-परस्परसमुदायता। भग० ७५८ । भोजनम् । उत्त० ३६९।
अन्नमनपुट्ठाई-आगाढाश्लषतः । भग. ७५८ । भन्नति-अनुयन्ति, आगच्छन्ति । ओघ. १२६ । अन्नमन्नवद्धाई-गाढाश्लेषतः। भग० ७५८ । अनंदाई-असूया, अन्यामिदानी वा । आव० ५०९। अन्नमनभारित्ता-अन्योऽन्यभारिकता, अन्योऽन्यस्य यो अन्न-अन्यः । भग. ३१७ । अन्न-भतः । दश० २१६॥ भारः स विद्यते यत्र तदन्योऽन्यभारिकं तद्रावस्तत्ता । भग० अन्नालाय-अन्नतिलाए, दोषान्नभोजी। प्रश्न. १०६ ।। २१५। अन्नइलायए-अमं विना ग्लानो भवति । भग० ७०५ | अन्नयरंसत्य-अन्यतरत् शस्त्रम् : सर्वशस्त्रम् , एकधारादिअन्नइलायचरए-अन्नग्लानको दोषान्नभुगिति, अथवा अन्नं शस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पम् । दश० २०१। विना ग्लायकः - समुत्पन्नवेदनादिकारण एव, अन्यस्मै अन्नयर-अन्यतरम् , स्तोकम् । दश० १९८.। प्रतिकूलम् । वा ग्लायकाय भोजनार्थ चरतीति अन्नग्लानकचरकोऽन- आचा० ३४२ ।। ग्लायकचरकोऽन्यग्लायकचरको वा। ठाणा० २९। अन्नयरायम्मि-अन्यतरस्मिन् । उत्त० ५४३ ।। अन्नउत्थिर - अन्यतीर्थिकः, चरकपरिव्राजकभिक्षुभौता- अन्न भण-अन्येनाकृष्यमाणः । ओष० १६५। दिकः । आव० ८११।
अन्नलिंगे-अन्यलिङ्गम् , साधुलिङ्गम् । आव० १३४ । अन्न उत्थिता-अन्ययूथिकाः-अन्यतीर्थिकाः। ठाणा० १३५ । अन्नवत्थुवन्नास-अन्यवस्तूपन्यासः, उपन्यासस्य द्वितीयो अनाउत्थिय-अन्ययूथिकः, अन्यतीर्थिकः, चरकादिकः । भेदः । दश० ५५ । 'जीवा० १४३।
अन्नवालए-अन्यपाल:-अन्ययूथिकः । भग० ३२३ । भन्नकाले-अन्नकालः, सूत्रार्थपौरुप्युत्तरकालं भिक्षाकालः । अन्नवेल-तत्रान्यस्यां - भोजनकालापेक्षयाऽऽद्यावसानरूपायां सूत्र० ३०१।
वेलायां-समये चरतीति । ठाणा० २९८ । अन्नकिचकरो-अन्यतृप्तिकरः। आव० ७२.० । अन्नहाभावो-अन्यथाभावः । बृ० द्वि० २८९ अ । उन्निष्कअनगिलाय-पर्युषितम् । आचा० ३१३ ।
मणाभिप्रायः । ओघ० ८1। अन्नत्थ-अन्यत्र, परिवर्जनार्थे । प्रज्ञा० २५३ । व्य० प्र० अन्नाइट्रे-अन्याविष्ट:-अभिव्याप्तः। भग० ६८३ । १६४ आ।
अन्नाओ-अन्यस्मात् , अन्येन द्वारेण । उत्त० २१९ । अन्नधम्मिय-अन्यधार्मिकः, मिथ्यादृष्टिः । ओघ० २।
अन्नाणं-अज्ञानम् , मिथ्याज्ञानम् । उत्त० १५१ । मिथ्याअन्नपर-अन्यपरं-अन्यरूपतया परमन्यत् । आचा० ४१५ । त्वतिमिरोपप्लुतदृष्टेनर्जीवस्य विपर्ययः । विशे० ८७३। द्रव्यअन्नपाणं-अन्नपानम् , ओदनकाजिकादि। उत्त० ३६३ ।।
पर्यायविषयबोधाभावः। ठाणा. १५४ा लौकिकश्रतम्। ठाणा. अन्नभयं-परचकभयं । नि० चू० दि० २१ । अन्नभावेणं-अन्यभावः-योऽसौ गन्ता सोऽन्यभावः, उनि
अन्नाणतावादा-अज्ञानमेव श्रेय इत्येवं प्रतिज्ञाः। ठाणा. क्रमितुकामः । ओघ० २२ ।
२६८ । अन्नमन्त्र-अन्योऽन्य-परस्परं । ठाणा. १६२ ।
अन्नाणकिरिया - अज्ञानात् वा चेष्टा कर्म वा सा। अन्नमन्त्रओगाढाई-एकक्षेत्राश्रितानि । भग० ७८ ।।
-एकक्षत्राश्रिताना भग० ७८ ठाणा. १५३ । अन्नमनगढिया - अन्योऽन्यप्रथिता, परस्परगुम्फिता । अन्नाणदोसे- अज्ञानदोषः-अज्ञानात् - कुशास्त्रसंस्कारात् भग० २१५॥
हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्धयाऽभ्युदअन्नमनगुरुयत्ता- अन्योऽन्यगुरुकता, अन्योऽन्येन ग्रन्थ- यार्थ वा प्रवृत्तिस्तल्लक्षणो दोषः, अज्ञानमेव दोषः। ठाणा. नाद्गुरुकता-विस्तीर्णता । भग० २१५ ।
१९०। वनमनगुरुयसंभारियत्ता- अन्योऽन्यगुरुकसम्भारिकता, अन्नाणियवाइ-कुत्सितं ज्ञानमज्ञानं तवेषामस्ति तेऽज्ञानिअन्योऽन्येन गुरुकं यत्सम्भारिक तद्भावस्तत्ता । भग० २१५।। कास्ते च ते वादिनश्चेत्यज्ञानिकवादिनः। भग० ९४४ ।
(६४)
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05