________________
[अनिसाइ
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अनुसारगतिः]
अनि साइ-अनिशादी। सम० २० ।
| अनुद्धातकृत्सन- कालगुरु निरन्तरं वा। व्य० प्र० अनिसीहं-अनिशीथम् , निशीथाद्विपरीतम् । उत्त० २०४ ।। ११८ आ । बद्धश्रुतम् । आव० ४६४ ।
अनुद्धरिः-कुन्थुविशेषः, त्रीन्द्रियजीवभेदः । उत्त० ६९५ । अनिहुआ-त्रिदण्डिनः। बृ० द्वि० २३५ आ। कन्दर्पबहुला चलनेव कुन्थुः स विभाव्यते । ठाणा० ४३० । मायिनश्च । बृ० तृ० १९५ आ।
अनुनादि-वाण्यतिशयविशेषः । सम० ६३ । अनिहो-अनिहः-अमायः, न निहन्यत इति वा परीषहै- | अनुपथ-मार्गमध्यः । आचा० २६५ । रपीडितः, अस्निहः-स्नेहरूपबन्धनरहितः । सूत्र. ४०० ।। अनुपरतम्-उत्सन्नं, बाहुल्येन । आव० ५९० । अनीकाधिपतयः-दंडनायकस्थानीयाः । तत्त्वा० ४-४ ।
अनुपरिहारकाः-पारिहारकवैयावृत्त्यकराः। ठाणा० ३२४ । अनीहडं-अनिर्गतम् । आचा० ३२५ ।
अनुप्रवाचयति-(अनुपयाएइ), अनु-परिपाटया प्रकर्षण अनीहारिमे-अनिर्दारितम् । अटव्यादिकृतमनशनम् । भग०
विशिष्टार्थावगमरूपेण वाचयति। जीवा० २५४ । १२० । गिरिकन्दरादौ अनशनम् । ठाणा० ९४ | भग०
अनुप्रास-अलङ्कारविशेषः । जं. प्र. १४३ । ६२५।
अनुप्रेक्षा-मनसा ग्रन्थार्थयोरभ्यासः। तत्त्वा० ९-२५ । अनु-पश्चात् । आव० २४२ । सातत्यम् । उत्त० ६२७ ।
अनुप्रेक्षितम्-ध्यातम् । ठाणा० १७३ । नुगुणं, अनुलोमं च । जीवा० ३।
अनुभवसज्ञा-स्वकृतासातवेदनीयादिकर्मविपाकोदयसमुत्था। अनुगमः-सूत्रस्य न्यासानुकूलः परिच्छेदः । ठाणा० ४।
जीवा० १५। संहितादिव्याख्यानप्रकाररूपः, उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा। सम० ११५ । अनुगमनम् , अनुपातः। उत्त.
अनुभूयते-लक्ष्यते । विशे० १७६ ।
अनुमतं-कामम् । आव० ५२७ । ६३१॥ अनुगामि-यन्मोक्षाय अनुगच्छति। व्य. द्वि० ३९८ अ ।
अनुमानं - साधनधर्ममात्रात् साध्यमात्रनिर्णयात्मकम् । अनुगामिकता-परम्परया शुभानुबन्धसुखम् । जीवा० २४२।
ठाणा० ४९२ । अनुगुणं-अनुकूलमनुलोमं च । जीवा० ३ ।
अनुयोगद्वाराणि-व्याख्यानानि । आचा०३ ।
-अभिलङ्घयन् । जीवा० १७५ । अनुग्गहे-अनुग्रहकृत्स्नं, यत् षण्णां मासानामारोपितं पर दिवसा गतास्तदनन्तरमन्यत् षण्मासान् आपन्नस्ततो यत् अनुलेपनेन-सकृश्लिप्तस्य पुनः पुनरुपलेपनेन । सम० ११६ । अव्यूढं तत्समस्तं झोषितं पश्चात् यदन्यत् षाण्मासिकमा- | अनुलोम--उत्सर्गः । ओघ०६५। पन्न तहति । व्य० प्र० ११८ आ।
अनुलोमवचनसहितत्वं-प्रतिरूपविनयविशेषः । व्य० प्र० अनुज्येष्ठ-पश्चाद्वृत्त्यङ्कः । विशे० ४४३ ।
२२ अ। अनुज्ञा-विधिः । आव० ७१३ ।
अनुल्बण-अनुद्भटः । जीवा० २७५ । अनुज्ञातभक्तादिभोजनम् - अदत्तादानविरमणचतुर्थभा- अनुपातनम्-उच्चारणम् । आव• ८३५ । वना । प्रश्न. १२८।
अनृतम्-असत्यम् । ठाणा० ५०० । अनुज्ञातसंस्तारकग्रहणम् - अदत्तादानविरमणद्वितीय- अनेकजातिसंश्रयाद्विचित्रम्-वाण्यतिशयविशेषः । सम०
भावना। प्रश्न १२७ । अनुशापनाय-अनुमत्यै । आव० ५४२ ।
अनैकान्तिकः-हेतुदोषविशेषः । ठाणा० ४९३ । अनुतटभेदः-वंशवत् त भेदः । ठाणा० ४७५ । । अनुशयः-क्रोधः । उत्त० ३७७ । अनुत्संकलितम्-अवितीर्णम् | आचा० ३६। अनुश्रेणि-ऋजुश्रेणिः । उत्त० ५९७ । अनुदिश-उपाध्यायप्रवर्तिनीलक्षणम् । व्य० द्वि० २०० । अनुष्ठान-(अणुटाणं )-विहितम् । आव० ६१९ । अनुदिक् । व्य० द्वि० १९६ आ । व्य० द्वि० २०४ आ। अनुसारगतिः-अनुपातगतिः । सूर्य० १६ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org