________________
[अनवगतानि
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अनिष्पन्नातापना
अनवगतानि-असङ्कल्पितान्यनालोचितानि । विशे०१४५। अनित्यत्वम्-अतादवस्थ्यम् । जं. प्र. २६ ।। अनवद्याङ्गी-महावीरभगवदुहिता । विशे० ९३५ । अनिद्देस-अनिर्देशदोषः, यत्रोद्देश्यपदानामेकवाक्यभावो न अनवयग्ग-अनवदनम् , अनन्तम् । भग० २४८ ।।
क्रियते, एतादृशः सूत्रदोषविशेषः । आव० ३७४ । अनवसर-अनागमः । आचा० १२२ ।
अनिभृता-निष्ठरवक्रोक्त्यादिरूपा । बृ० प्र० २१३ अ। अनाकारा-सामान्यांशग्रहणशक्तिः । भग० ७३।
अनिदोज्ज-अनिर्भयं, अस्वस्थम् । व्य० द्वि० २४३ आ। अनाघात-(अणघायं), अमारिघोषणा। आचा० २६० । अनियहि-अनिवृत्ति-शुक्लध्यानचतुर्थभेदरूपम्। उत्त० ५८९। अनांचारश्रुतम्-सूत्रकृताङ्गस्य पञ्चममध्ययननाम । ठाणा.
आ सम्यग्दर्शनलाभाद् न निवर्तते। विशे० ५३५ ।
अनियट्टी-ग्रहविशेषः। ठाणा० ७९ । जं० प्र० ५३५ । अनाचीम-अनारब्धम् । आचा० १४८॥
अनियओ-अनियतः, अनियतवृत्तिः । उत्त० २६९ । अनायता-(अणाजुत्ता)-लोपकृता। ओघ० १८६। अनियतवृत्ति-अनियतविहाररूपा। उत्त० ३९ । अनियतअनाद्यन्तं-आद्यन्तरहितम् । ठाणा० १२० ।
विहारः । ठाणा. ४२३।। अनानुगामिक:-अनानुगामिक:-शृङखलाप्रतिबद्धदीप इव यो अनियाओ--अनियता । ओघ. ७३। गच्छन्तं पुरुषं नानुगच्छति । प्रज्ञा० ५३९ ।
अनियाणे-अनिदानः, न विद्यते निदानमस्येति निराकाङ्क्षोअनाभवद्वयवहार-अस्वामित्वव्यवहार । आव० ८२१ ।
___ऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत । सूत्र. २६४ । अनाभोगिक-मिथ्यात्वविशेषः । ठाणा० २७।
अनिरक्खिय-क्षिप्तः । आव० ६८१ । अनालीढं-(अणालीढं )-अनवबुद्धः । ओघ ० २२७ ।।
अनिरुद्ध-अनिरुद्धः, अन्तकृद्दशानां चतुर्थवर्गस्याष्टमाध्ययअनालोचितानि-असङ्कल्पितान्यनवगतानि। विशे० १४५।।
नम् । अन्त. १४ । अनाहो-अनाथः, नाथरहितः, योगक्षेमकारिनायकाभावात्।
अनिरुद्धो-अनिरुद्धः, कृष्णवासुदेवापत्यनाम । प्रश्न० ७३ । प्रश्न० ११ । योगक्षेमकारिविरहितः । प्रश्न० १९।।
अनिर्विष्ट-न दत्तफलम् । बृ० प्र० ५० आ।
अनिवुइ-अनिवृतिः, अस्वास्थ्यनिबन्धना कायादिचेष्टा । अनिंद-अनिन्धम् , सामायिकसप्तमपर्यायः । आव० ४७४ ।
आव० ४९९ । अनिन्द्रियं-मनः। बृ० प्र० ९आ।
अनिल:-अनिलनरेन्द्रः यवराजर्षिषिता । बृ० प्र० १९० आ। अनिकामं-परिमितम् । बृ० द्वि० ४ अ।
| अनिलसुओ-अनिलसुतः यवराजा। बृ० प्र० १९१ अ। अनिन्दितः-किन्नरभेदविशेषः । प्रज्ञा० ७० ।
अनिलंछिएहि-अवतिकैः । भग० ३७२ । अनिउणमई-अनिपुणमतिः । आव० ४९२ ।
अनिवृत्तिकरण - सम्यक्त्वप्राप्तौ करणविशेषः । ठाणा. अनिग्गहे-अनिग्रहः-न विद्यते इन्द्रियनिग्रहः-इन्द्रियनिय- ३१। अनिवृत्तिकरणं, न निवर्तनशीलम् । आव० ७५ । मात्मकोऽस्येति। उत्त. ३४४ ।।
अनिवृत्तिबादरः-दर्शनसप्तकलोभोपशमयोरन्तरम् | आव० अनिज्जूहित्ता-अदत्त्वा । भग० ७०१ । अनिद्वं-अनिष्टम् , इष्यन्ते स्मेतीष्टास्तन्निषेधादनिष्टाः । भग० अनिव्वाणि-अनिर्वाणिः-असुखम् । व्य० प्र० ६२ अ । खेदः
( गणि०) अनिता-अनिष्टता, अवल्लभता। भग० २३ । | अनिव्वुइकरो- अनिवृतिकरः, अस्वास्थ्यनिबन्धनकायादिअनिट्ठभओ-अनिष्ठीवकः, मुखरलेष्मणोऽपरिष्टापकः । प्रश्न. चेष्टाकरः । आव० ४९९ । १०७ ।
| अनिव्वुडं-अचित्तभोजी त्रिदण्डोवृत्तभोजी । दश० चू० ५१ । अनित्थंत्थं - अनित्थस्थं, इदंप्रकारमापन्नमित्थं, इत्थं तिष्ठ- अनिश्रितवचनता-रागाद्यकलुषितवचनता । उत्त० ३९ । तीति इत्थस्थे, न इत्थंस्थं अनित्थस्थं-वदनादिशुषिरप्रतिपुरणेन । अनिष्पन्नातापना-( अणि फण्णायावणा)-आतापनाया पूर्वाकारान्यथाभावतोऽनियताकारमिति । प्रज्ञा० १०९ । । भेदः । औप०-४० ।
८२ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org