________________
[ अधिगरणिया अल्पपरिचितसैद्धान्तिकशब्दकोषः
अमवत्राप्यता] अधिगरणिया-आधिकरणिकी, अधिकरणेन निवृत्ता। प्रज्ञा० अधोवेदिका-जानुपरधो हस्तयोर्निवेशः। ठाणा० ३६२ । अधिगारो-अधिकारः. नियोगः । प्रश्न० ६६ । [४३५।। अध्यसनं-अजीर्णे भोजनम् । ठाणा० ४४७ । अधिघटिकया-कपिलदरिद्रदृष्टान्तविशेषः । आचा० १६३ ।। अध्यास्यन्ते-सह्यन्ते । प्रज्ञा० ८० । अधिट्ठणं-संगिसेज्जवेढिए चेव उपवेसगं। नि० चू० अध्याहार-व्याख्यानम् । आचा० ५५॥ प्र. २४६ आ ।
अध्येष्टया-यदृच्छया। सम० ३७ । अधिद्वाणं-अधिष्टानम् । ओघ० १४८ ।
अध्वर-यज्ञः । उत्त० ५२५ । अधिट्ठिजा-अधितिष्ठत्-योन्याकर्षणेन संगृह्णीयात् । ठाणा | अनंगप्रविष्टं-गणधरानन्तराद्याचार्यदृब्धम्। तत्त्वा० १-२०॥
अनक्कमिन्नेहि-अनस्तितः । भग० ३७२ । अधिट्रेति-परिभुञ्जति। निचू० प्र० २२५ आ। अनग्गओ-अनग्नकः, द्रुमविशेषः । जीवा० २६९ । अधिमरगा-अहिवत् अनपकृतेऽप्यपकारे मारका । नि० चू० अनङ्गसेन-चंपावासिसुवर्णकारः । बृ० तृ० १०८ आ। द्वि० ११ ।
अनतिचारम्-छेदोपस्थापनीयभेदविशेषः । ठाणा० ३२३ । अधियं-अधिकम् , वर्णादिभिरभ्यधिकं, सूत्रदोषविशेषः । अनतिविलम्बितम्-वाण्यतिशयविशेषः। सम० ६३ । आव० ३७४।
अनध्यवसायः-संशयो विपर्ययो वा। आचा० १५० । अधियासितो-अध्यासितः, अधिवासितः । आव० ३४३ ।
अननुक्रमाद्-पश्चानुपूर्व्या। विशे० २८४ । अधिशय-आश्रयतः। आचा० २५५ !
अनन्तकम्-समयभाषया वस्त्रमिति । ठाणा० ३४६ । अधिष्ठानम्-गुदास्थानम् । दश० ११८ ।
अनन्तगुणितम्-अनन्तगुणितं, अनन्तशो गुणितम् । विशे० अधीकारो-प्रयोजनम् । बृ० द्वि० २२५ ॥
२६८ । अधीकारवशः-प्रसङ्गः । आचा० २४१ ।
अनन्तरवल्ली-मात्रादयः षट् । बृ० तृ. ४२ आ। अधीता-अधीता, श्रुतनियद्धा सती पठिता। प्रश्न० १०५। अनन्यत्वद्रव्यशुद्धिः-आदेशतो द्रव्यशुद्धेर्भेदः, यथा शुद्धअधीतान्वीक्षिकीकस्य-दुगृहीतहेतुदृष्टान्तलेशस्य । आचा० दन्तः । दश० २११। २२३ ।
| अनपनीतम्-वाण्यतिशयविशेषः । सम० ६३ । अधुवं-अध्रुव-नावश्यभाविनम् । प्रश्न० ९६ । प्रातिहारिकम् । नि० चू, द्वि० ११७ आ।
अनब्भुवगओ- अनभ्युपगतः, श्रुतोपसम्पदानुपसम्पन्नः । अधुववग्गणा-अध्रुववर्गणा, इतश्चोर्ध्वमित्थमेवैकोत्तरवृद्धि
आव० १००। क्रमेण वर्द्धमाना ध्रुववर्गणाभ्य इतरा अनन्ता भवन्ति ।
अनभिग्रहिकः-मिथ्यात्वविशेषः । ठाणा० २७ । विशे० ३३11
अनममाणे-अनममानान् , निपुणतया सावद्यानुष्टायिनः । अधुवे-न धवः,सूर्योदयवन्न प्रतिनियतकालेऽवश्यंभावी। भग. आचा० २५४ । ४६९ । अध्रुवं-स्वल्पकालानुज्ञापनात् । आचा० ३९६ ।। अनर्गलितकपाटम्-उद्घाटकपाटम् । ओघ० १६६ । नित्यो न। उत्त० २८९ ।
अनर्थकम्-अर्थशून्यम् । आव० ५१। अधो-भूमौ । ओघ० १६२ ।
अनल -- अनलम्-अभिष्ट कार्यासमर्थ हीनादित्वात् । आचा० अघेणू-सुक्का वञ्झा वा । नि० चू० प्र० ३२७ अ। ३९६ । न अलो अनल:-अपञ्चलः । नि० चू० द्वि० २५ आ। अघोघट्टना-अधो भुवं घट्टयति । ओघ० १०९। अनलगिरी-अनलगिरिः, प्रद्योतस्य हस्ती, तृतीय रत्नम् । अधोणता-गजदंतवत् अवनता। नि० चू० द्वि० ४९ आ। आव० ६७३। अधोदृष्टिता-दोषविशेषः । उत्त० ४९० ।
अनलसा-उत्साहवन्तः। ओघ0 100। अधोभागा-भूमिभागः । जं० प्र० ३२१ ।
अनवत्राप्यता-अविद्यमानमवत्राप्यं-अवत्रपणं लजनं यस्य भधोभावो-अधोभावः, तिरस्कारबुद्धिः। आव० ६९९ । | सः, अवत्रापयितुं-लज्जयितुमर्हः, शक्यो वाऽवत्राप्यो भघोविवृतम्-अनाच्छादितममालगृहम् । ठाणा. १५७।। लज्जनीयः न तथा तद्भावः । उत्त० ३९।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org