________________
[ अद्धाण
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अधिगरणंसि]
अद्घाण-अध्वनः । आव० ५३५ । अवा-विप्रकृष्टो मार्गः। अधरिमं - अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् । .बृ० प्र० २३८ आ।
भग० ५४४ । अद्धाणतेणो-पंथे मुसंतो। नि० चू० द्वि० ३८ आ। अधरो-अधरः, अधस्तनौष्ठः । प्रश्न० १४० । अधीरः । अद्घाणपडिवन्ने-अध्वप्रतिपन्नः, मार्गप्रतिपन्नः । भग० | उत्त० १५३ ।
अधरोहा-अधरोष्टः, अधस्तनो दन्तच्छदः । जं० प्र० ११२ । अद्घाणपरिस्संतो-अद्धानपरिश्रान्तः। ओघ० १०७ । प्रश्न. ८१। अद्घाणपवण्णगो-अध्वप्रपन्नकः । आव० ५७८ ।। अधस्तनकाय-पादपाणिशिरोग्रीवमुच्यते । ठाणा० ३५७ । अद्धाणसीसए-यतः परं समुदायेन गन्तव्यं सम्यग्मा-/ अधस्तारका-पिशाचभेदविशेषः । प्रज्ञा० ७० । वहनात्। बृ० तृ. ६१ आ।
अधारणिजं-अधारणीयं, धारयितुमशक्यम् , स्थातुं वाअद्धाणसुत्ते-अद्धाणविहिजयणाविदसणसुत्तगं। नि० चू० ऽशक्यम् । विपा० ६२ । अविद्यमानाधमर्णम् । विपा०६३। द्वि. १४८ अ।
अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् । आचा० ३९६ । अद्धामिस्सिया-अद्धामिश्रिता, अद्धा-कालः स चेह प्रस्ता- अधिकरणं-अधिक-अतिरिक्त उत्सूत्रं करणं, अवरा
वाद्दिवसो रात्रिर्वा, स मिश्रितो यया सा भाषा । प्रज्ञा० २५६ । अधमा जघन्या गतिः तामात्मानं ग्राहयति। कषायअद्धामीसए-कालविषयं सत्यासत्यम् । ठाणा० ४९० ।। भावः। नि० चू० प्र० २९४ अ। अधोकरणं, अद्धामीसग-अद्धामिश्रा, सत्यामृषाभेदः । दश० २०९। अधितिकरणं, अबुद्धिकरणम् । नि० चू० प्र० २१३ अद्धासमय-कालसमयः, अद्धाया निर्विभागो भागो वा।। आ। कलहो । नि० चू० प्र० ३४४ आ, २३९ अ। जीवा०६। ..
अधिकरणनिर्वर्तिनी - खङ्गादिनिर्वतिनी, अधिकरणिकीअद्धिती-अधृतिः । आव. ३५३ ।
कियाया द्वितीयो भेदः । आव० ६११ । अधुट्टाई-अर्द्धचतुर्थानि । आव० ३९ ।
अधिकरणप्रवर्तिनी-चक्रमहःपशुबन्धादिप्रवर्तिनी किया, अधुट्ठाण-अभ्युष्टानाम् , अधिकतिसृणाम् । प्रश्न० ७३ । ___ अधिकरणिकीक्रियायाः प्रथमो भेदः । आव० ६११। अधोवमिए - अद्धौपमिकम् - यत्कालप्रमाणमनतिशयिना अधिकरणसाला-अधिकरणशाला, लोहपरिकर्मगृहम् । प्रहीतुं न शक्यते तत् । ठाणा० ९० ।
भग० ६९७ । अद्भुतम्-वाण्यतिशयः। सम० ६३ ।
अधिकरणाणं-अधिकरणानां-कलहानां यन्त्रादीनां वोत्पाअधम्मजुत्ते-येन उक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते । दयिता। सम० ३७ । तदधर्मयुक्तम् । ठाणा० २५३ ।
अधिकरणिखोडी-अधिकरणिखोडी-यत्र काटेऽधिकरणी अधम्मपलजणो-अधर्मप्ररक्तः, अधर्मप्रायेषु कर्ममु प्रकर्षेण | निवेश्यते। भग० ६९७ । रज्यत इति । सूत्र० ३२९ ।
अधिकरणिसंठिते-अधिकरणीसंस्थितम् । ठाणा० ४३४ । अधम्मपलोई-अधर्मप्रलोकी, अधर्मानेव-परसम्बन्धिदोषा- अधिकरणीतो-चुल्ली। नि० चू० द्वि. १०१ अ । नेव प्रलोकयति-प्रेक्षते इत्येशीलः । विपा. ४८। अधिकासिका-याः सञ्जावेगेनापीडितः सुखेनैव गन्तुं शक्अधम्मो - अधर्मेः, अचारित्ररूपत्वात् । अब्रह्मणः षोडशं नोति ताः । ओघ० १९९ । नाम। प्रश्न० ६६। अधर्मास्तिकायः स्थित्युपष्टम्भगुणः। अधिके-अर्गले । उत्त० ६६० । ठाणा० ४ ० । अधर्मे-श्रुतलक्षणविहीनत्वादनागमे अपौरु- अधिक्खाउ-अधिकतरं खाए सो। नि० चू० प्र० १५१ । ज्यादौ । ठाणा० ४८७ । अधर्मास्तिकायः। सम०६। अधिगम-दर्शनभेदः । आव० ५२७ । अविद्यमानसदाचारः। उत्त० ४३४ । । | अधिगरणं-अधिकरणं, अधिकियते-स्थाप्यते-नरकादिवाअधरं-आत्यन्तिकं कारणम् । बृ० तृ० १९ अ । त्माऽनेनेति, अनुष्ठानविशेषः। प्रशा० ४३५ । अधरफाणू-पाणि का । व्य० द्वि० २९९ अ। अधिगरणसि-विरोधे। ठाणा० ४४१ ।
(६०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org