Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 122
________________ [ अपुल्फिय अल्पपरिचित सैद्धान्तिकशब्द कोषः अप्प ] अपुष्फिय- अपुष्पितं - तरिका रहितम् | ओघ० १२२ । मच्छम् || अपं- अल्पम्, मूल्यत एरण्डकाष्ठादि । दश० १४७ । अभावः स्तोकं वा । आव० ५८६ । बृ० प्र० ६८ अ । अम- नपुंसकम् | ओघ ० ९० । अप्पइट्ठाणे - अप्रतिष्ठानः । सम० २ | मोक्षः । आचा० २३१| अपुरिसंतरकडे - अपुरुषान्तरकृतं - तेनैव दात्रा कृतम् । अप्पइट्टिते - अप्रतिष्ठितः - निरालम्बन एव केवलक्रोधवेद'नीयादुपजायते यः क्रोधः । प्रज्ञा० २९० । आचा० ३२५ । अपुरिस - अपुरुषः, नपुंसकः । ठाणा० ३७२ | अवो - अपूर्वः, अननुभूतपूर्वोऽनुभूतपूर्वो वा । अनु० १३७ । अपुव्वं - अपूर्वम्, अपूर्वकरणम् । आव ० ८५२ । अपूर्वश्रुत प्रत्याख्यानम् - आतुर प्रत्याख्यानादिकम् । आव ० ४७९ । अप्राप्तपूर्व स्थितिघात- रसाघाताद्यपूर्वार्धनिर्वर्तकम् | विशे० ५३५ | वृत्तपूर्वम् । आव ० २३०, बृ० प्र० १९४अ । अव्वकरणं- अपूर्वकरणं- असदृशाध्यवसायविशेषम् । भग ४३६ । अप्राप्तपूर्वम् । आव० ७५ । सम्यक्त्व प्राप्तौ करणविशेषः । ठाणा० ३१ । अपुहुत्ते - अपृथक्त्वं अपृथग्भावः, चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनम् । आव० २८५ । अपृथकत्वानुयोगः - एकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते । दश० ४ । , उत्त० ५९ । अपूरेंतो- अपूरयन् अकुर्वन् । आव० २७१ । अकुर्वन्, अप्पक्खमं - आत्मक्षमां - आत्महिताम् । ओघ० १८९ । अनाचरन् । आव० २६३ । अप्पक्खरं - अल्पाक्षरम्, सूत्रगुणः । आव० ३७६ । अप्पra - अल्पार्धम्, स्वल्पमूल्यम् । भग० १९९ । अप्पच्चओ - अप्रत्ययः, प्रत्ययाभावः । अधर्मद्वारस्य चतुर्वि - शतितमं नाम । प्रश्न० २६ । अप्रत्ययकारणत्वात् । अधर्मद्वारस्य सप्तदर्श नाम । प्रश्न० ४३ । अप्पच्चक्खाण-अप्रत्याख्यानम्, सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषां उदये न लभ्यते । विशे० ५४४ । अप्पच्चक्खाय· अप्रत्याख्याय - अनिराकृत्य । उत्त० २६६ । अप्पच्छन्दमईओ-आत्मच्छन्दमतिः, आत्मच्छन्दा- स्वाभिप्रायकार्यकारी | आव० १०० । अप्पजूहिए- सिद्धेऽप्योदनादिके । आचा० ३३५ । अप्पज्झं-आत्मवशं स्वस्थचित्तम् । बृ० द्वि० २१० अ । अप्पज्झाणं- आत्मध्यानम्, अमुकोऽहं अमुककुले अमुमसिस्से अमुगधम्माट्ठइए न य तव्विराहणेत्यादिरूपम् । प्रश्न० १२८ । अपझंझे- अल्पझञ्झः, अविद्यमान कलहविशेषः । औप० ३९ । अपूर्वभक्तिकम् - अपूर्वरचनाकम् | ठाणा ० ४०१ | अपेक्षाकारणम् - दिग्देशकालाकाशपुरुषचकादि । ठाणा० ४९४ । अपेज -अपेयम् । जीवा ० ३७० । अपेयम् सुरादिकम् । व्य० प्र० ८ अ । अपोद्धारः - साक्षादुक्तिः । आचा० ४९ । निरास: । आव ० ३०९ । अपोरसीय- अपौरुषेयम्, अपुरुषप्रमाणम् । भग० २९० । अपोरुसियं-अपौरुषेयम्, पुरुषप्रमाणरहितम् । भग० ८२ । अपोह-अपोहः, पृथग्भावः । ओघ १२ । अपोहनं निश्चयः । आव ० १८ । विपक्षनिरासः । भग० ४३३ । अपोहनमपोहोनिश्चयः । विशे० २२६ । अप्पकार - अप्रतीकारम्, सूतिकर्मादिरहितम् । प्रश्न० २२ ॥ अप्प उलिओ सहिभक्खणया- अपकौषधभक्षणता । आव ० ८२८ । अप्पर - शरीरे । आव ० ५५५ । अप्पकम्मपश्चायाते - अल्पकर्म प्रत्यायातः - अल्पैः - स्तोकैः कर्म्मभिः करणभूतैः प्रत्यायातः - प्रत्यागतो मानुषत्वमिति, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा लघुकर्म तयोत्पन्नः । ठाणा १८० । अप्प किरियतराप - अल्पक्रियत्वम् - तथाविधकायिक्यादिकष्ट कियाsपेक्षम् | भग० ७६९ । अप्पकुक्कुई - अल्पकौत्कुचः, अल्पस्पन्दनः, अल्पं-असत् 'कुकुयं ' कौत्कुचं - करचरणभ्रूभ्रमणायसचेष्टात्मकमस्येति । ( Jain Education International 2010_05 अपोहए - यदादिष्टं गुरुभिरेवं निश्चिनोति । विशे० ३०३ । अपोहते - एवमेतत् यदादिष्टमाचार्येणेति पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक्तदुक्तमनुष्ठानमिति । आव० २६ । (६९) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296