Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अप्पमजिय०
अल्पपरिचित सैद्धान्तिकशब्द कोषः
अप्पाहारे ]
अप्पमजिय दुष्प मजिय उच्चारपासवणभूमी - अप्रमा- | अप्पसत्थाओ - अप्रशस्ताः- आश्रेयस्योऽनादेयाः। ठाणा ०१७५॥ जितदुष्प्रमार्जितोच्चारप्रश्रवणभूमिः - पौषधेऽतिचारः । आव ० अप्पसद्दा - अल्पशब्दाः - विगतराठीमहाध्वनयः । ठाणा०
८३५ ।
अप्पमत्तो - अप्रमत्तः, गुरुपारतन्त्र्यापहारिप्रमादपरिहर्त्ता । उत्त० २२३ | अप्रमत्तसंयतग्रामः भूतग्रामस्य सप्तमं गुणस्थानम् । आव० ६५० । आत्महितेषु जाग्रन् । आचा० १७२ | प्रयत्नवान् । ओघ० २२१ । अप्पमाए- अप्रमादः, योगसङ्ग्रहे षड्विंशतितमो योगः । आव० ६६४ । अकर्मकम् । सूत्र० १६९ । अप्पमाओ - अप्रमादः, उत्तराध्ययनेषु एकोनत्रिंशत्तममध्ययनम् । उत्त० ९ । सम० ६४ । उवओगपुव्वकरणक्रियालक्खणो । नि० चू० प्र० २९ अ । अप्पमाणभोती - अप्रमाणभोजी, द्वात्रिंशत्कवलाधिकाहार
भोक्ता । प्रश्न- १२५ । अप्पमतो - अप्रमादः प्रमादवर्जनम्, अहिंसाया एकोनपञ्चाशत्तमं नाम । प्रश्न० ९९ ।
अप्पयं - आत्मानम् । अल्पमेव वा । उत्त० ९० । अप्पयाणयं- अप्रयाणम् । आव० ३८५
अप्परए - अल्परतः, अल्पं-अविद्यमानं रतमिति क्रीडित मोहनीय कर्मोदयजनितमस्येति, लवसप्तमादिः, अल्परजाः, प्रतनुबध्यमानकर्मा | उत्त० ६७ । अप्परिसाडियं- अपरिसाटिकम्, परिसाटविरहितम् । उत्त०
६१ ।
अपरिहारिए अपरिहारिकः पार्श्वस्थावसन्नकुशील संसक्त
यथाच्छन्दरूपः । आचा० ३२४ | अप्पलीयमाणा - अप्रलीयमानाः - अनभिषक्ताः । आचा०
२४१ ।
अप्पलेवा - अल्पलेपा, निर्लेपा, चतुर्थी पिण्डैषणा । आव ० ५७२ | अप्पलेवा - जस्स दिजमाणस्स निष्पावचणगादिगस्स लेवो ण भवति सा । नि० चू० तृ० १२ अ । अप्पवणिजोदग - अपातव्यजला मेघाः । भग० ३०६ । अपट्टिकाए - अल्पवृष्टिकायः, अल्पः - स्तोकोऽविद्यमानो वा वर्ष वृद्धिः - अधःपतनं वृद्धिप्रधानः कायो-जीवनिकायो व्योमनि तदपकाय इत्यर्थः वर्षणधर्म्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः अल्पश्वासौ वृष्टिकायश्चाल्पवृष्टिकायः । ठाणा १४१ ।
Jain Education International 2010_05
४४२ ।
अप्पससरक्खं अल्परजस्कम् । आचा० ३३७ । अप्पसागारियं - अल्पसागारिकम् । आव० १.९५ । अल्प
गृहस्थम् । उत्त० ९० । आव० ३५८ । अप्पसावजं - अल्पसावद्यम् अपापं स्तोकपापं वा । आव० ५८६ ।
|
अप्प साहणो - अल्पसाधनः, बलादिरहितः । आव ० ७१२ । अप्पहाणो- अप्रधानः, लघुः । उत्त० १४९ । अप्प हिट्ठे- अप्रहृटम्, अहसन् । दश० १६६ | अप्पा - आत्मा, अभिहितरूपस्तदाधाररूपो वा देहः । उत्त ५३ । शरीरम् । प्रज्ञा० ३०५ । अतति सन्ततं गच्छति शुद्धिसक्लेशात्मक परिणामान्तराणीति । उत्त० ५२ । नि० चू० प्र० १५ अ । आत्मा-स्वभावः । ठाणा० ६१ । अप्पाइय- आप्यायितः । आव० ७१६ ।
अप्पा उरण-अप्रावरणः, अभिग्रहविशेषः । आव० ८५४ । अप्पाणं - आत्मानम्, अतीत सावद्ययोगकारिणमश्लाघ्यम् । अत्राणम् - अतीत सावययोगत्राणविरहितम् । अतनम् अतीतं सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामि । आव० ४८६ । अप्पाणमेव-आत्मनैव । उत्त० ३१४ । आत्मानं अंतरा त्मानम् । आचा० २८३ । अप्पायंक- अल्पातङ्कः, रोगरहितः । आव ० ७९३ । अरोगी । आचा० ३९३ ।
अप्पाहंति - सन्दिशन्ति । बृ० तृ० ४४ आ ।
अप्पाहहु - आहृत्य, व्यवस्थाप्य, अपाहृत्य वा । सूत्र०-२७४ । अप्पाहण्या-सन्देशकस्तथैव दातव्यः | ओघ० १०२ । अप्पाहारं- अप्पधारणा, सामर्थ्यम्, अप्पाहारता जत्थ तं । नि० चू० तृ० ८२ आ । अप्पाहार - अल्पाहारः, ऊनोदर तायाः प्रथमो भेदः । दश०
२७ । ठाणा० १४९ ।
अप्पाहारे - अल्पाधारः - तमेव पृष्ट्वा सूत्रार्थवाचनां ददाति । बृ० तृ० १३३ आ । अल्पाहारः, अष्टकवलाहारः । औप० ३८ । भग० ९२१ । स्तोकाहारः साधुः । भग० २९२ ॥ स्तोकाशी, षष्ठाष्टमादिसंलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः । आचा० २९० ।
(७१)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296