Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अपचलो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अपयं]
-
अपश्चलो-अपञ्चलः, असमर्थः । आव० ५३७ । अयोग्यः। अपत्तियं-अप्रीतिकम् । आव० २७३ । अपात्रिकाम्-अविद्य. नि० चू० द्वि० २५ आ।
मानाधाराम् । भग० ७०५। अपच्छिम-अपश्चिमम् , चरमम्। आव० ५४४ । पश्चात्काल- अपत्तियंते-अप्रत्येति । बृ० द्वि० २२८ आ। भाविन्यः। सम० १२० ।
अपत्थं-अपथ्य-अहितम् । उत्त० २७६ । अपच्छिमा-अपश्चिमा। आव० ८३९ । पश्चिमैवामङ्गल. अपस्थिअपत्थिआ-अप्रार्थितप्रार्थकः । आव. १९२। परिहारार्थमपश्चिमा। ठाणा० ५७ ।
अपत्थियपत्थए-अप्रार्थितं प्रार्थयते यः सः । भग० १७४ । अपजतं-अपर्याप्तम्-अशक्तः। उत्त० ४०८ ।
अपदसो-पित्तारु । नि० चू० प्र० ११७ अ । अपज्जत्ता - अपर्याप्ता, पर्याप्तभाषाविपरीतो भाषाभेदः ।
अपदपतितं। जीवा० १९९।
अपद्रापयेत्-जीविताद्वयपरोपयेत्। आचा० ४२८ । दश० २१०। अपजत्तिया-अपर्याप्तिका, या मिश्रतया उभयप्रतिषेधात्मक
अपदलम्-अपशदं द्रव्यं (दलं) कारणभूतं मृत्तिकादि यस्यातया वा न प्रतिनियतरूपतयाऽवधारयितुं शक्यते सा,
सावपदलः, अवदलति वा दीर्यत इत्यवदलः आमपक्कतया
ऽसार इत्यर्थः । ठाणा० २७९ । . भाषाया द्वितीयो भेदः । प्रज्ञा० २५५। अपज्जोसवण-अपत्ते अतीते वा जो पज्जोसवति । नि०
अपदावन्ति-प्राणान्मुञ्चन्ति । आचा० ५५।। चू. प्र. ३३६ ।
अपद्वार-कुत्सितद्वारम् । ठाणा० ४०२।
अपेद्वारिका-(अवदारिआ)-स्थान विशेषः । बृ० द्वि० अपडिकम्म-शरीरप्रतिकर्मवर्जितम् । भग० ६२६ । ।
२७२ आ। अपडिण्णे-अप्रतिज्ञः, नास्य प्रतिज्ञा विद्यते। आचा० १३२ ।
अपध्यानम्-विस्रोतसिका। आव० ६०२ । अनिदानो, वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोति।
अपनीतः-विधूतः प्रकम्पितो वा। आव० ५०७ । आचा० १३३ । यदि वा स्याद्वादप्रधानत्वान्मौनीन्द्रागम- अपनीता-विनाशिता। ओघ. ४६। स्यैकपक्षावधारणं प्रतिज्ञा तद् रहितः । आचा० १३३ ।
अपभ्रंशः -तत्तद्देशेषु शुद्ध भाषितम्। जं० प्र० २५९ । अनिदानः । आचा० ३०६ । .
अपमज्जियं-अप्रमार्जितम् , द्वितीयासमाधिस्थानम् । आव० अपडिबद्धया - अप्रतिबद्धता, स्वजनादिषु स्नेहाभावः ।
अपमजियचारि-अप्रमार्जितचारी, असमाधिस्थाने द्वितीयो भग. ९७ । अपडिभाणी-अप्रतिभाषी। आचा० ३०६ ।
भेदः । सम० ३७। अपडिरूवा-अप्रतिरूपा । उत्त० ११३ ।
अपमजियदुप्पमज्जियसिजासंथारप-अपमार्जितदुष्प्रअपडिलेह-अल्पार्थे नञ् , ततोऽप्रत्युपेक्षित इति अल्पोप
मार्जितशय्यासंस्तारकः, शय्यादेश्चक्षुषा न प्रत्युपेक्षगं, शय्याकरणत्वादल्पप्रत्युपेक्षः। उत्त० ५९० ।
देरुद्भ्रान्तचेतसा प्रत्युपेक्षगं दुष्प्रत्युपेक्षगं यस्य सः । आव. अपडिवाती-अवधिज्ञानभेदः । ठाणा० ३७०।
अपमत्ते-अप्रमत्तः-निद्रादिप्रमादरहितः । आचा० ३०७ । अपढमसमयनियंठो - अप्रथमसमयनिग्रन्थः, यः शेषेषु अपमानभीरु-भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्मनि समयेषु वर्तमानः सः। उत्त० २५७।
प्रवेष्टमिच्छति, यदि वा 'ओमाण' ति प्रवेशः, स च स्वपक्ष. अपतिट्टिए-अप्रतिष्ठितः - आक्रोशादिकारणनिरपेक्षः केवलं
परपक्षयोस्तद्भीरुहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये क्रोधवेदनीयोदयाद् यो भवति सः । ठाणा. १९३ । ..
साधवः सौगतादयो वाऽत्र प्रवेश्यन्तीति । उत्त० ५५२ । अपत्तं-अपात्रं-अभाजनम् । नि० चू० तृ. ८० अग अपमित्यका-षष्ठः शबलदोषः । प्रश्न. १४४ । अपत्तपडिच्छण-अप्राप्तामपि वेलाम् प्रतिपालयति। ओघ० | अपयं-अपदम् , पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभि
धानम्। सूत्रदोषविशेषः । आव० ३७४ । न विद्यते पदम्अपत्ति-अप्रीतिः । आव० २०१ ।
अवस्थाविशेषो यस्य स । आचा० २३१।
Jain Education International 2010_05
For Private & Personal Use Only
For Private
www.jainelibrary.org
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296