________________
[ अतजाय
उपपरिचित सैद्धान्तिक शब्दकोषः
अतितेया ]
८५ । अतिकायः - महो
अतज्जाय - अतजात पारिस्थापनिकी, पारिस्थापनिक्या द्वितीयो । अतिकाय - महोरगेन्द्रः । ठाणा ० भेदः । आव० ६१९ । रंगभेदविशेषः । प्रज्ञा० ७० । अतज्जायं - अतजातीयं, भिन्नजातीयम् । आव० ६२३ । अतिक्कमा - अतिक्रमः - अतिलङ्घनं विनाशः । आचा५ अतडं - अतीर्थं, अन्यतीर्थं वा । बृ० द्वि० ३१ अ । अतित्थं । - १३५ । प्रतिश्रवणतो मर्यादाया उल्लंघनम् । व्य० प्र० ९० अ । नि० चू० तृ० १७ अ । अतिक्कीलावासी - अतिक्रीडावासः, सुस्थितलवणाधिपस्य अतति-सततमवगच्छति । ठाणा० १० । भौमेय विहारविशेषः । जीवा० ३१५ । अतन्त्रम् - शास्त्रलक्षणरहितम् । आव० १२० ।
अतिक्खतुंडो - अतीक्ष्णतुण्डम् - अतीक्ष्णमुखम् । आव ०
७६४ ।
| अतिक्रान्ता अतीता । आचा० १७८ ।
अतिखद्धं - प्रभूतम् । बृ० द्वि० १८७ अ । अतिखद्ध - गुरोरालोके भोक्तव्यम्, अतिप्रचूरं भक्षयेत् । ओघ ० १८२ । अतिगए-अतिगतः । आव ० १७३ । अतिगओ - अतिगतः । दश० ४१ । अतिगता-प्रविष्टाः । बृ० द्वि० १८४ अ । अतिगमणं-प्रवेशः । बृ० द्वि० १६३ आ । अतिगमन, प्रवेशनम् । बृ० प्र० २७५ आ ।
अतिगुपिल - अतिगूढम् । आव० २९६ ।
अतिगुलिका - (अइगुलिया) - कुक्कुसा । बृ० तृ० १९५ अ । अतिघरं - संजतिपडिस्सतो । नि० चू० प्र० : २३७ आ । अतिचारो - व्यतिक्रमः स्खलनपर्याय: । तत्त्वा० ७-१८ । अतिच्छिए अतिक्रान्तायाम् । ओघ० १५२ ॥ अतिजाति - पविसति । नि० चु० प्र० ३४ आ । अतिजाते - समृद्धतरः । ठाणा० १८४ । अतिजाणं - अतियानम् । आव० ३६६ । अतिजाहि-अतियास्यति प्रवेक्ष्यति । ठाणा० ४६३ । अतिणिओ-आनीतः । आव० २०४ । अतिणीओ - अतिनीतः, प्रापितः । आव० ८०० । अतिणेउं प्रवेश्य । बृ० तृ० ७४ आ । अतिष्णो-ग्लानः । वृ० प्र० २८८ आ । अतितणित-आगच्छद्रच्छत् । नि० चू० प्र० १२० आ । अतिताणकहा- अतियानकथा - नगरादौ प्रवेशकथा | ठाणा
२१० ।
अतरं - तरीतुमशक्यं, विषयगणं भवं वा । उत्त० २९२ । अतरंतं - ग्लानम् । बृ० प्र० २२९ आ । अतरन्त - अति ग्लानः । ओघ० १८३ ।
अतरंत - ग्लानाः | ठाणा० १३८ ।
अतरंते - अतरत् - असहः । व्य० द्वि० ३७ अ । अतरंतो- अतरन् अशक्नुवन् । आव० ८४७ । अशकनु
वन् – असमर्थः । दश ० ८९ । अशक्नुवान् । आव ० ६३७ । ग्लानः । ओघ ० ४५ । यदाऽऽकाशव्यवस्थिता भ्यां पादाभ्यां न शक्नोति स्थातुं तदा । ओघ० ८४ । गिलाणो । नि० चू० प्र० ४३ अ, ३० आ, ३६० अ ग्लानः । बृ० तृ० ५ आ, नि० चू० प्र० अंतरण-अतरणः, अशक्तः, ग्लान: । ओघ०
८४ अ । ६७, बृ० प्र०
२३४ आ ।
अतरो ग्लानः । ० द्वि० २२४ अ । रत्नाकरः । ब्र० प्र० ३७ अ ।
१४४ आ ।
अतसी - अयसी, धान्यविशेषः । ठाणा ० ४०६ । गुच्छविशेषः । प्रज्ञा० ३२ । धान्यविशेषः । नि० ० प्र० अतहणाणे - अतथाज्ञानम् । ठाणा० ४८१ । अतारं - अतारम् तरितुमशक्यम् । भग० ८२ । अतारिमा - दुस्तराः । सूत्र० ८६ ।
अतिः - अतिशयवान् । ठाणा० ४७३ | अर्तिति - प्रविशन्ति । नि० चू० प्र० २०३ अ । अतिंतिणः-- अतिन्तिणः, अलाभेऽपि नेषद्यत्किञ्चनभाषी । दश० २३३ | अतिन्तिनः, न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना । दश० २५८ । अतिअन्तिय - आदियात्रिकाः, सार्थरक्षकाः । वृ० द्वि०
१२५ अ ।
अतिउच्चाओ - अतिश्रान्तः, प्राघूर्णकादिः । ओघ० १८६ | अतिउव्वरिए - अत्युरिते । ओघ० १३८ ।
Jain Education International 2010_05
अतिताणगिहाति-अतियानगृहाणि-नगरादिप्रवेशे यानि गृहाणि । ठाणा० ८६ ।
अतितेया- अतितेजा, रात्रिनामविशेषः । सूर्य० १४७ ।
(५१)
For Private & Personal Use Only
www.jainelibrary.org