________________
[ अतित्थ
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अतिसेसे ]
आत
अतित्थ - अतीर्थम् , तीर्थस्याभावोऽतीर्थम् , तीर्थस्थाभावः ! अतियाण-अतियानं-नगरप्रवेशः । ठाणा० १७३ । प्रवेशः । श्वानुत्पादोऽपान्तराले व्यवच्छेदो वा। प्रज्ञा. १९। नि० चू० प्र०२७३ । अतित्थसिद्धा-अतीर्थे-तीर्थान्तरे साधुव्यवच्छेदे जाति- अतियातो-अतियातः, गतः। उत्त० ४८१ । स्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धाः। अतियारे-अतिचार:-अतिचरगं ग्रहणतो व्रतस्यातिकरणम्। ठाणा० ३३ ।
व्य. प्र. ९. अ। अतित्थाविते-प्रत्याख्यातः, निषिद्धः । नि० चू० प्र० अतिराउले-स्वामिकुलम् । प्रज्ञा० २५३ । १८५ अ..
अतिरायितं-अताडितम् । ओघ० ११० अतिथिओ-अस्तमितो। नि० चू० प्र० ३१२ अ । समा- अतिरिच्छच्छिन्नं- अतिरश्चीनच्छिन्न-तिरश्चीनमपाटितं । प्तेत्यर्थः । नि० चू० तृ० १२६ अ।
आचा. ४०५। अतिथिसंविभाग-न्यायागतानां कल्पनीयानामन्नपानादीनां अतिरित्तं-- अतिरिक्तम् , कुक्षिप्राहारप्रमाणातिकान्तम् । द्रव्याणां देशकालश्रद्धासत्कारकमोपेतं परया आत्मानुग्रह- प्रश्न. १५४ । बुद्धया संयतेभ्यो दानम्। तत्त्वा० ७-१६। ... अतिरित्तसजासणिए-अतिरिक्ता-अतिप्रमाणा शय्या--
अइए) प्रकरोति अतिगच्छति वेति । ठाणा. वसतिरासनानि च पीठकादीनि यस्य सन्ति सोऽतिरिक्त२९८ ।
शय्यासनिकः । सम० ३७। अतिधाडिय-अतिधाडितः-भ्रामितः । प्रश्न० ५३ । अतिरित्ता-घंघशाला । नि० चू० प्र० १०६ आ। अतिपरिणामकं-अपवादैकमतिः । बृ० प्र० १३२ अ। अतिरूपः-भूतभेदविशेषः । प्रज्ञा० ७० । अतिपरिणामा-अतिपरिणामाः, अतिव्याप्त्याऽपवाददृष्ट- अतिरेगं-अतिरेकः, आधिक्यम् । भग० १८६ । अतिरेकम्-- योऽतिपरिणामाः । विशे० ९३१ । अतिव्याप्त्या परिणामो अत्यर्थम् । ओघ० २२७ । यथोक्तस्वरूपो यस्य सः। व्य. प्र. ७२ अ।
अतिलोलुपः-अतीव रसलम्पटः। उत्त० ३४५ । अतिपात-प्राणिनः विभ्रंशः। ठाणा. २२० । | अतिवट्टमाणे -- आतवर्तमानः-सर्वबाह्यात सर्वाभ्यन्तरं अतिपातनम्-प्राणवता सह वियोजनम् । ठाणा० २६ । प्रतिगच्छन् । सम० ९७ । अतिपासं - अतिपाव-ऐरवतावसर्पिणीतीर्थंकरः । सम० अतिवट्टिय-अतिवर्तितः-भ्रामितः। प्रश्न० ५६ ।
अतिवतित्ताणं- अतित्रज्य-अतिशयेन गत्वा । प्रज्ञा अतिपुरुषः-किंपुरुषभेदविशेषः। प्रज्ञा० ७०। । ५१० । अतिप्पणया - अश्रुलालादिक्षरणकारणशोकानुत्पादनेन । अतिवयती-अतिव्रजति, बाहुल्येन गच्छति । जीवा० १२९ । भग० ३०५ ।
| अतिवासा-अतिवर्षा, अतिशयवर्षा वेगवद्वर्षणम् । भग. अतिबलराया-अतिबलराजा । आव० ११६ ।
१९९। अतिमन्द्रः-गम्भीरः । जं० प्र० ५२९ ।
अतिवाहयति-प्रेरयति, विनयति च। प्रश्न. ६४ । अतिम(मुत्तकुमारो-राजर्षिनाम । नि० चू० द्वि० २७ आ। अतिविजे-अतिविद्यः, तत्त्वपरिच्छेत्री विद्या यस्य । आचा० अतिमुक्तक:-षड्वर्षप्रव्रजितः । भग० ५८६ । अतिमुक्तकः- १५९ । नालबद्धपुष्पविशेषः । प्रज्ञा० ३७।
अतिविद्वान्-विदितागमसद्भावः सन । आचा० १९२ । अतिमुक्तकचन्द्र-(अइमुत्तचंदए) पुष्पविशेषदलम् । भग. अतिवेगो-अतिवेग:-अतिकान्ताशेषवेगः । प्रश्न० ५१ । १३१ ।
अतिशुक्लो-शुक्ल,शुक्लो । ठाणा० ३७४ ।। अतिमुत्तग-अतिमुक्तकलता-लताविशेषः । जीवा० १८२। अतिसेसे-शेषाण्यतिक्रान्तं सातिशयम् । ठाणा० ३८४ । अतिमुत्से-अतिमुक्तः, कुमारभ्रमणः । अन्त० ६। विज- अतिशेषा:-अतिशयाः। ठाणा ० ३२९ । अतिशेषे-अतिशये। यराज्ञः श्रीदेव्याः सुतः। अन्त. २३ ।
उत्त० २८७ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org