________________
[ अतिसंधेद
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अत्तलद्धि]
-
अतिसंधेड-अतिसन्दधाति । आव० ११०।।
| अत्त-आत्मा, सिद्धिः । उत्त० १०४ । आप्तः, अप्रतारकः । अतिसओ-मनःपयवावधिज्ञाने अतिशयवन्त्यध्ययनानि च। दश. ७५ । नि० चू० प्र० १६ अ।
अत्तए-आत्मजः-पुत्रः। भग० ४६०। अतिसाहसिकः-आत्मवत प्रसाधितमग्निलोकं यः प्रत्याच- अत्तगवेसए-आत्मगवेषकः-आत्मानं गवेषयति-कथं मया क्षीत सः । आचा० ५२ ।
ऽऽत्मा भवानिस्तारणीयः इत्यन्वेषरते। उत्त० १०४ । अतिसेसि-स्फीतानि । ओघ० ९६। मनःपर्यवाद्यतिशय
आत्मानं-चारित्रात्नानं गवेषयनि-मार्गयति। उत्त. १२० । वान । नि० च० प्र०१६ अ। अतिमयदव्वा उकोसा। अत्तगवेसी-आत्मगवेषी, आत्महितान्वेषणपरः। दश० नि० चू० प्र० २०० अ।
२३७ । अतिसेसी-पात्रभूतः, प्रवचनाधारः । बृ० द्वि० २१ आ।
अत्तचिंतओ - अभ्युपतजिनकल्पयथालन्दकल्पानामेकतरं अतिस्निग्धमधुरम्-वाण्यतिशयः । सम• ६३ ।
विहारं प्रतिपत्स्य इत्यात्मचिन्तकः, गणे वा तिष्ठन् न वहति अतिहिपूआ-अतिथिपूजा आहारादिदानेन । दश० २४० ।
ततिमन्येषां साधूनाम् । व्य. प्र. २३२ आ। अतिहिवणीमते-भोजन कालोपस्थायी प्राघूर्णकोऽतिथिस्तद्
| अत्तट्ठागुरुओ-आत्मार्थगुरुः, आत्मार्थ ए7 जघन्यो गुरुःदानप्रशंसनेन तद्भक्तान यो लिप्सति सोऽतिथिमाश्रित्य वनी
पापप्रधानो यस्य सः। दश. १८७ । पकोऽतिथि पनीपकः । ठाणा. ३४१ ।
अत्तट्टियं-स्वीकृतम् । आचा० ३२५ । अतिहिसंविभागो- अतिथिसंविभागः - साधसंविभागः ।
अत्तति-आत्मार्थयन्ति-परिभुञ्जते । बृ. द्वि० २७८ अ। आव० ८३७ ।
अत्तट्ठो-अप्पो अट्ठो भत्तादिउ। नि० चू० तृ० १३२ आ।
अत्तणा-आत्मना कृतं । ठाणा० ४९२ । अतिही-अतिथिः-भोजनार्थ भोजनकालोपस्थायी, आत्मार्थ
अत्तणिस्सेसकारए-आत्मनि शेषकारकः, आत्मनो निःनिष्पादिताहारम्य गृह वतिनः मुख्यः साधुरेव । आव० ८३७ ।
शेषमिति--शेषाभाव प्रक्रमात् कर्मणः करोति-विधत्त इत्यात्मनिःस्पृहोऽभ्यागतः । आचा० 114। भोजनकालोपस्था
निःशेषकार कः । उत्त० ३०५ । य्यपूर्वी वा । आचा० ३२५ । आगन्तुकम् । आचा० ३१४,
अत्तणोउवन्नासं-आत्मन उपन्यामः । दश. ५२। भग० ५२० । विशिष्टतिथ्यभावे । बृ० प्र. ९. अ।
अत्तते-आत्मजः । ठाणा० ५१६ । अतीओ-आगतः । आव० १४५।
अत्तत्ता-आत्मता - जीवास्तिता स्वकृतकर्मपरिणतिर्वा ।' अतीय-अतीतम्-उत्तीर्णम् । भग. २९३ ।
आचा. २३८ । अतीति-एति । उत्त० ३०२ ।
अत्तत्तासंवुड-आत्मात्मसंवृतः आत्मन्यात्मना संवृतः-प्रतिअतीमि-अटामि। आव० २२० ।
संलीनः । भग० १८४ । अतीरंगमा अतीरङ्गमाः, तीरं गच्छन्तीति तीरङ्गमाः, न अत्तदोस-आत्मापराधम् । ठाणा० ४.४ । तीरङ्गमा अतीरङ्गमाः। आचा० १२४ ।
अत्तदोसोवसंहार-आत्मदोषोपसंहारः, योगसङ्ग्रहे एकविअतुकोसे--आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्-उत्कृट- 1 शतितमो योगः। आव० ६६४ । ताभिधानम् । भग० ५७२ ।।
अत्तपण्हहा--आत्मनि प्रश्न: आत्म निरहन्त्यात्म पदनहा। अतुरियं-अत्वरितम् , कायिकत्वरारहितम् । भग० १४० । उत्त० ४३४ । स्तिमितम् । ओघ. १०८ ।
अत्तभासिओ - अण्णस्स संतियलाभं णो मँजति । नि० अतुरियगति अत्वरित गतिः-मन्दगतिः । उत्त. ७११ । चू० प्र० ३३४ अ।
षी-अत्वरितभाषी । आचा० ३९२ । अत्तमाया-आत्मना आदाय । भग. २८६ । अतोया-शीतोदकविरहिताः संप्रत्यः काञ्जिकेनाचामनका- अत्त तरंतस्स-अशक्नुव: ग्लान. देः । ओघ० १२७ । रिणी। बृ, दि. १८. अ ।
अत्तलद्वि उ-यदात्मना लभते तदा.. । ओव० १५० ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org