Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 103
________________ [अण्णउस्थिया आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अण्हायगो] - अण्णउत्थिया - तच्चणियादि बंभणा खत्तिया गारत्था । | अण्णाएसि-अज्ञातैषी, अज्ञातो जातिश्रुतादिभिः एषतिनि० चू० द्वि०। उञ्छति पिण्डादीति । उत्त० १२४ । अण्णओमुहो-अन्यतोमुखः । आव० ६४०। अण्णाणं-अज्ञानम् , चतुर्थः कुडङ्गः। आव० ८५६ । अण्णओहुत्तं-अन्यतोभूतम् । आव० २०५।। एकविंशतितमः परीपहः, कर्मविपाक जादज्ञानाजोद्विजेत । अण्णगच्छेल्लय-अन्यगच्छीयः। आव. ३२३ । आव० ६५७ । अण्णगिलायं-अन्नग्लानः-पर्युषितमन्नं मया भोकव्यमि- | अण्णाणदोसे-अज्ञानदोषः । औप० ४४ । त्येवं प्रतिपन्नाभिग्रहः। बृ. प्र. ३१२ । अण्णाणिय-अज्ञानिकः, कुत्सितं ज्ञानमस्यास्तीति। आव. अण्णगिलायए-अन्नग्लायकः । औप. ३९। बृ. प्र. ११२ आ। अण्णाणियवाई - सप्तषष्ठिभेदा अज्ञानवादिनः । सम० अण्णतिथियपवत्ताणुजोगे-अन्यतीर्थिकेभ्यः-कपिलादि- । १११ । भ्यः सकाशाद्यः प्रवृत्त:-स्वकीयाचारवस्तुतत्त्वानामनुयोगो अण्णाणो-अज्ञानः, कुदृष्टिमोहितः। आव० ३४६ । विचारः तत्पुरस्करणार्थः शास्त्रसंदर्भ इत्यर्थः सोऽन्यतीर्थि अण्णातचजा-अज्ञातचर्या । आव० ८२२ । कप्रवृत्तानुयोगः । सम० ४९ । अण्णातपिंडे-अज्ञातपिण्डः, अन्तप्रान्तः, अज्ञातेभ्यो वाअण्णतिथिया- रक्तपटादयः । नि० चू० प्र०.७६ अ। पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातोञ्छवृत्त्या लब्धः । अन्यतीर्थिका - चरकपरिव्राजकशाक्याजीवकवृद्धश्रावकप्रभृ सूत्र. १६४ । तयः । नि० चू० प्र० १४७ आ। अण्णायं-अज्ञातोम्छं । बृ• द्वि० १८६ आ। अण्णत्थ-अन्यत्र, परिवर्जनार्थे । आव० ८५० । अण्णाय अज्ञातम् . अनुमानतः अज्ञातम् । भग० १९७, अण्णत्थे-अन्वर्थ-अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र २००। सः। विशे० २२। अण्णायया-अज्ञानता, तपसोऽप्रकाशनम् । प्रश्न. १४६ । अण्णदत्तहरे-अन्यदत्तहरः-अन्येभ्यो दत्त-राजादिना विती गं - अज्ञातता, तपस्यज्ञातता, योगसङ्ग्रहे सप्तमो योगः । हरति अपान्तराल एवाच्छिनत्ति । उत्त० २७४ । अन्याद- आव० ६६४। तहर:-ग्रामनगरादिषु चायकृत् । उत्त० २७४ । अण्णावदेसो-अदंसियभावो । नि० चू० प्र० ७२ आ। अण्णमण्णघडत्ता-अन्योऽन्यघटता, अन्योऽन्यं घटा- अण्णियपत्तो-अर्णिकापुत्रः। नि० चू० प्र० १९४ आ। समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता, जालिका। अण्णिया अर्णिका; दक्षिणमथुरायां वणिक्पुत्री। आव० भग० २१५। ६८८ । अण्णवं-अर्णवः-अर्गो-जलं विद्यते यत्रासावर्णवः । उत्त. अणियापत्ते-अर्णिकापुत्रः। बृ० तृ. २३५ आ। २४१। अण्णोयसा-ईषदवनता। व्य० द्वि० १२४ आ। अण्णसंभोइय-अन्यसाम्भोगिकः । आव० ८४७ । अण्हयंति-क्षरति (तं.) अण्णहम्मिणी-परतीीर्थेका अगारस्था अविरतिका। वृ० अण्डय-आस्तवः, अ-अभिविधिना स्त्रोते-श्रवति कर्म तृ. ४७ आ। यस्मात् स आश्रवः प्राणातिपातादिः। प्रश्न. २। अण्णाइट्ठसरीरं-अन्याविष्टशरीरम् व्यन्तराधिष्ठितशरीरम् । अण्डयकर-आश्रवकरं । औप. ४२ । आव. ६३३ । अण्हयकरिं-कर्माश्रवकरी। आचा. ३८८ । अण्णाइट्ठो-अन्याविष्टः, परायत्तः, यक्षाविष्टो वा। उत्त० | अण्हयकरे-कर्माश्रवकारी। आचा० ४२५ । ११३। आविष्टः । अन्त २० । अण्हाणं-अस्नानम्। आव. १५४ । अण्णाइतो-अपरादः । नि० चू० तृ० १०१ अ। । अण्हायगो-अस्नायकः । आव० ८३१ । (५०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296