________________
अंकोल्ल |
अंकोल - वृक्षविशेषः । भग० ८०३ । अंकोल्लाणं - गुल्मविशेषः । भग० ८०३ । अंगं - अङ्गम्, अङ्गविषयम् । आव० ६६० । कारणमवयवः । ठाणा ० ३ । कारणम् । प्रश्न० १०३ । शरीरावयवप्रमाणस्पन्दितादिविकार फलोद्भावकं शास्त्रम् । सम० ४९ 1 समयं वपुः । जीवा० २७० । कारणम् । जं० प्र० ९९ । अज्यते व्यक्तीक्रियतेऽस्मिन्नित्यङ्गम् । आचा० ५ । भेदः कारणं वा दश० ९० । शिरःप्रभृति । दश० २३७ । आंगं-अक्षिबाहुस्फुरणादिकम् । सूत्र० ३१८ । शिरःस्फुरणादि
। ठाणा० ४२७ ।
अंग - अङ्गानि । शिक्षादीनि षडङ्गानि । भग० ११४ । अंगओ - अङ्गकः, भद्रप्रकृतिकः । आव ० ७०४ । अंगचूलिया - अंगचूलिका, अंगानामुपासकदशाप्रभृतीनां पंचानां चूलिका - निरयावलिका । व्य० द्वि० ४५४ अंगणं - मंडवथाणं । नि० चू० प्र० १९२अ | अजिरम् | प्रश्न० १३८ । अङ्गणं - षट्स्थंडिलभूमिस्थानम् । ओघ० २०० । अंगणेत्रिका - हस्तमालक आभरणविशेषः । औप० ५५ । अंगद - बाहुशीर्षाभरणविशेषः । जीवा० १६२ । केयूरम् | जं० प्र० १०६ ।
आचायश्राआनन्द सागरसूरि सङ्कालतः
| अगारा
ष्टशिष्यः । आव ० ७०४ । येनोपशमे सत्यवाप्तं सामायिकम् । आव ० ३४७ ।
अंगलोअं - अङ्गलोकं, म्लेच्छजातीयजनाश्रय स्थानम् । जं०
Jain Education International 2010_05
प्र० २२० ।
अंगवंसो - अङ्गवंशः, अङ्गराजसन्तानस्य सम्बन्धिनः सप्तसप्ततिराजानः प्रव्रजिताः । सम० ८५ ॥
अंगविगारं - अङ्गविकारः, शिरः स्फुरणादिस्तच्छुभाशुभसूचक शास्त्रमपि । उ० ४१७ ।
अंगविज्जं - अङ्गविद्याम् शिरःप्रभृत्यंगस्फुरणतः शुभाशुभसूचिकां विद्याम् । उत्त० २९५ । अंगविजा-अङ्गविद्या, अ-पादः विद्या - प्रासादपातनात्मिका ( सत्कारपुरस्कारपरिषहे दृष्टांतपदम् ) । उत्त० १२५ । अंगहारिका - नृत्यकला द्वितीयभेदः । सम० ८४ । अंगा - अंगाः, जनपदविशेषः । प्रज्ञा० ५५ । अंगाई- अंगानि, शिरःप्रभृतीनि । प्रज्ञा० ४६९ । एकादशांगानि प्रज्ञा० ५६ । अवयवाः । ठाणा० १७० । शिरः प्रभृतीनि । उत्त० ४२८ ।
अंगाणं - देशविशेषः । भग० ६८० । अंगादाणं - मेढ्रम् | नि० चू० प्र० ११६अ । अंगादानं मेहनम् । नि० चू० द्वि० ३०आ । अंगारः - ( इंगाल), विगतज्वालोऽभिः । भग० १२२ । विगतधूमज्वालो दह्यमानेन्धनात्मकः । उत्त० ६९४ । कृष्णवर्णवस्तु | आचा० २९ ।
अंगारओ - अंगारकः, महाग्रहः । जीवा० ३३६, ३३७ । अंगारकारिका - ( इंगालकारिया), अग्निशकटिका | भग० ६९७ ।
अंगारदोषः - ( इंगालदोस ), आहाररागाद्गाद्धर्याद्भुञ्जानस्य चारित्रांगारत्वापादनाद् | आचा० ३५१ । अंगारमर्द्दकः - (अंगारमद्दय) द्रव्यप्रत्रजितः । दश० ११५ । उत्त० ५६६ । विशे० १०६४ । अंगारय - अंगारकः, मंगल: । औप० ५२ । अंगारवई - अंगारवती, संवेगोदाहरणे शिशुमारपुर पतिधुन्धुमारदुहिता श्राविका । आव० ७०९ ।
अंगदे - केयूरे | ठाणा० ४२१ । अनिका | उत्त० ७८ । अंगनाम - शिरउरः पृष्ठबाहूदरपादनामानि । तत्त्वा० ८ | अंगपडिहारिणि - अन्तःपुरप्रतिहारिणी । आव० ७०० । अंगपविट्ठे- गणधरकृतं मातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा । ठाणा० ४९ । अङ्गप्रविष्टम् । ठाणा० २०० । अंगप्रविष्टं - गणधरहन्धमाचारादि । तत्त्वा० १-२४ । अंगबाहिरे - अङ्गबाह्यम्, स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वा उत्तराध्ययनादि । ठाणा० ५१ । अंगमंर्ग - अङ्गमङ्गम्, गात्रम् । औप० ११ । अंगमंगो - अङ्गमङ्गम्, अङ्गप्रत्यङ्गम् । जीवा० २७७ । अंगमंदिरं मि- चंपाचैत्याभिधानम् । भग० ६७५ । अंगमद्दियाओ - अंगखल्पमर्दन कारिकाः । भग० ५४८ । अंगयं-अङ्गदं, ब्राह्वाभरणविशेषः । जीवा० २५३ | प्रश्न० ७१ । बाहुशीर्षाभरणविशेषरूपम् । प्रज्ञा० ८८ ।
अंगय - अङ्गके, मूर्द्धादौ । जं० प्र० १८९ । अङ्गदम्, बाह्वा - अंगारवई प० - अंगारवती प्र० । आव ० ६७ ।
अंगारशकटिका - ( इंगालकारिया ) | आचा० ३०९ ।
भरणविशेषः । भग० १३२ । अंगरिसी - अङ्गर्षिः, आर्जवोदाहरणे भद्रकः कौशिकार्यज्ये- अंगारा- ( इंगाल), लघुतराग्निकणाः । ठाणा० ४२० ।
( २ )
For Private & Personal Use Only
www.jainelibrary.org