________________
अंगारियं ]
अंगारियं - अंगारकितं, विवर्णीभूतम् । आचा० ३४९ । अंगिरसा - गौतम गोत्रोत्तरभेदः । ठाणा० ३९० । अंगुटुं - अंगुष्टम् । आव ० ८४५ । अंगुट्टपसिणा - विद्याविशेषः । नि० चू० प्र० १७७अ । अंगुट्ठि - स्नानम् । नि० चू० प्र० १९१आ । अंगुट्टी - अंगुष्टी, शिरोऽवगुण्ठनम् । आव० ९५ । अंगुलपुहुत्तिया - अंगुल पृथक्त्वम् | जीवा० ३९ । अंगुलभावो - अंगुलभावः, शुभाशुभपदार्थः । विशे० ८७६ । अंगुलिं - अंगुलिः, करशाखा | आचा० ३८ | अंगुलिको चर्ममयोपकरणम् । नि० चू० प्र० १३७अ । नखभंगादिरक्खट्टा । नि० चू० द्वि० १८अ । अंगुलिकोशः, श्रमयो दारुमयो वंशमयो वा येनाङ्गुलिसंलग्मेन तन्त्री आहन्यते सः । जीवा० १९५ । अंगुलिकोशकः शृङ्गदारुदन्तादिमयः । जं० प्र० ४० । अंगुलिजं - अंगुलीयकम्, अंगुल्याभरणविशेषः । औप० ५५ अंगुलिजग- अंगुलीयकम्, मुद्रिका | जं० प्र०१०६ । अंगुलिज्जयं - अंगुलीयकम् । आव० १७० । अंगुलिधणुहओ - अंगुलधनुः । आव० ४८४ | अंगुलिभमुहा - कार्योत्सर्गदोषः । आव ० ७९८ । अंगुलिसत्थयं - शस्त्रकोशविशेषः । नि० चू० द्वि० १८अ । अंगुलीय गं - अंगुलीयकं, भूषणविधिविशेषः । जीवा ० २६९ । अंगुले - प्रमाणभेदः । भग० २७५ । अंगुष्ठ-प्रश्नभेदः । ठाणा०
।
३०१ | अंगुष्ठप्रश्नः शुभाशुभसूचकः प्रश्नः । उत्त० ४४६ । अंगोवंगाई- अंगोपांगानि । प्रज्ञा० ४६९ । अंगोह लिं- अंगरुक्षणम्, देशस्नानम् । आव० ४१७ । व्य० द्वि० ४०५अ ।
अंचइ-अञ्च्चति, उत्पादयति । जं० प्र० ४२१ । जीवा० २५५ ।
अंचिअं-अचिंत, नृत्यविशेषः । जं० प्र० ४१२ । अंचि अंचियं - उत्पतनिपतां पार्श्वतः करोति । ठाणा ० ५२२ । अंचिओ - अश्चितः, व्याप्तः । आव ० १६७ । अश्चितनामा पञ्चविंशतितमो नाट्यविधिः । जीवा० २४७ । अंचितरिभितं - अश्चितरिभितनामा सप्तविंशतितमो नाट्यविधिः । जीवा० २४७ ।
अंचितांचि - गमागमः । भग० ६८३ । अञ्जिते सकृद्रते । भग० ६८३ ।
अल्पपरिचित सैद्धांतिकशब्दकोषः
Jain Education International 2010_05
[ अंजणपव्वय
अञ्चियं - दुर्भिक्षः । नि० चू० प्र० १४८आ । दात्रसंधी | नि० चू० प्र० १८३आ । नाट्यभेदः । नि० चू तृ० १अ । अञ्चितं, नाट्यम् | जं० प्र० ४१७ । आव ० ३९९ । अंचेइ-आकुञ्चयति । औप० २५ । अंछति - आकर्षन्ति । विशे० ३८३ । आव ० ४८ । अंछणं - पण्हपसरणं । नि० चू० प्र० १९१आ । अंगुल्या लिप्तस्य रंगितस्य । ओघ० १४४ । आकर्षण-समारणम् । ओघ० १४४ |
छमाणाणं- आकर्षताम् । आव ० ४८ । अंछवियंडियं- आकर्षविकर्षम् । आव ० ८३२ । अंछिऊण - आकृष्य । आव० ४२७ । अंछित्ता - अपह्रियतां माया । व्य० द्वि० ८४ | अंछिय- आकृष्यते, प्रक्षाल्यते । बृ० प्र० ८१अ । अंछियनयना - आकृष्टनेत्राः । प्रश्न० २१ । (जिन्भिन्दियं - छि) आञ्छित आकृष्टम् ( आकृष्ट जिह्वेन्द्रियाः) । प्रश्न० ६० । अंछिया - आकृष्टा । आव० २२७ ।
अंजणं - आणतकल्पे विमानविशेषः । सम० ३५ । सौवीरा• अनादि । बृ० द्वि० ९२अ । सोवीरयं रसंजगं वा । निं० चू० प्र० २१८आ । अञ्जनम्, सौवीरादि । आव ० ५३० । अंजण - अजनं, तप्तायः शलाकया नेत्रयोः म्रक्षणम् वा देहस्य क्षार तैलादिना । सम० १२६ । अञ्जनं, सौवीराञ्जनादि । प्रज्ञा० २७ | सौवीराजनम् । जं० प्र० ६० । अञ्जनाः, अजनरत्नमयत्वात् । जं० प्र० १६३ । अंजणई - वलीविशेषः । प्रज्ञा० ३२ |
अंजणाए -अञ्जनकः, वनस्पतिविशेषः । औप० १० । अंजणकेसिया-अज्जन केशिका, वनस्पतिविशेषः । जं० प्र०
३३ ।
वनस्पति
अंजणकेसियाकुसुमं -अञ्जनकेसिकाकुसुमम्, विशेषपुष्पम् । प्रज्ञा० ३६१ । अंजणगं -अञ्जनकः, पर्वतविशेषः । आव० ८२७ । अंजणगपव्वय -अञ्जनकपर्वतः । आव ० ३८९ । सम० ९० । अंजणगा -अञ्जनकाः, नन्दीश्वरचक्रवालमध्यवर्त्तिनः पर्वताः । प्रज्ञा० ९६ । ठाणा० ४८० । अंजणगिरि अञ्जन गिरिः । जं० प्र० १९६ | अंजणपव्वय- अजंनपर्वतः नन्दीश्वरद्वीपे पर्वतविशेषः । जीवा० ३५८ ।
(३)
For Private & Personal Use Only
www.jainelibrary.org