________________
अंजणपुलए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ अंतचरे
अंजणपुलए-अञ्जनपुलककाण्डम् , एकादश, अञ्जनपुलाकानां अंजू-प्रगुणोऽव्यभिचारी। सूत्र० ५१ । अंजू , व्यक्तम् , प्रगुणेन विशिष्टो भूभागः । जीवा० ८९ ।
न्यायेन स्वरसप्रवृत्त्या वा । सूत्र. २९६ । अंजुः, व्यक्तः, अंजणप्पभा-अञ्जनप्रभा, पुष्करिणीनाम । जं० प्र० ३६० । निर्दोषत्वात्प्रकटः, (ऋजुर्वा) वकान्तपरित्यागादकुटिल: । अंजणमओ-अजनमयः, अञ्जनरत्नात्मकः । जीवा० ३५८ । सूत्र. ३९३ । अंजूः, सार्थवाहसुता । विपा० ३५ । अजः, अंजणसमग्गयं-अंजनसमुद्कम् । जीवा० २३४ ।
धनदेवसार्थवाहसुता । विपा० ८८। शकस्याग्रमहिषीनाम (अंजणसिज्झ)-अंजनसिद्धः । दश० १२८ ।
। जं० प्र० १५९ । भग० ५०५ । अंजणा-पर्वतविशेषः । ठाणा० ८० । अंजना, पुष्करिणीनाम | अंजूए-शकाग्रमहिषीराजधानी । ठाणा० २३१ । । जं. प्र. ३३५ । जं० प्र० ३६० ।।
अंड-अण्डम् , काष्ठनिश्रितो जीवविशेषः । आचा० ५५ । अंजणागिरि-अंजनागिरिः,दिग्हस्तिकूटनाम।०प्र०३६०।। अंडए-अण्डजः, हंसादिः ममायमित्युलेखेन वा प्रतिबन्धः, अंजणि-अंजनिका, कजलाधारभूता नलिका। सूत्र० ११७। | अण्डज-पट्टसूत्रजम् । ठाणा० ४६५ । हंसादिः मयूराण्डकादिः अंजणे-प्रभंजनेंद्रलोकपाल: । ठाणा० १९८ । सीता- वा अण्डजः, पक्षी कोशिकारकीटाण्डकप्रभवं वखं वा । दक्षिणवर्ती तृतीयवक्षस्कारः । ठाणा० ३२६ । अंजनः,
औप. ३६ ।
अंडओ-अण्डकः, जन्तुयोनिविशेषः । प्रश्न. ३३ । वेलम्बाभिधानवायुकुमारराजस्य लोकपालः, वरुणस्य पुत्रस्थानीयो देवः । भग० ३९८ । राप्रलापीमते कृष्णपुद्गलविशेषाः |
अंडग-अण्डकम् , आहारः । भग० २९२ । मुखं । व्य० द्वि०
३३३आ। अण्डजाः, अण्डाजाताः । ठाणा० ११४ । । सूर्य० २८७ । अंजनकाण्ड दशमं, अञ्जनानां विशिष्टो
अंडय-अण्डजः, हंसादिः । भग० ३०३ । अण्डजाः, पक्षिभूभागः । जीवा० ८९ । कर्मजीवमालिन्ये हेतुत्वात् । जं०
गृहकोकिलादयः । दश० १४१ । प्र. १४८ । अजनो वक्षस्कारः । जं० प्र० ३५२ । सौवीराअनं रत्नविशेषो वा । प्रज्ञा० ३६१ । रसाञ्जनादि ।
अंडसुहुम-अण्डसूक्ष्मम् , मक्षिकाकीटिकागृहकोलिकाब्राह्मणी
कृकलासाद्यण्डम् । दश० २३० । अण्डसूक्ष्मम् , मक्षिकादश० १७० ।
कीटिकागृहकोकिलाब्राह्मणीककलास्याद्यण्डकमिति । ठाणा० अंजणेह-अञ्जनं, सौवीराजनं रत्नविशेषो वा। ज० प्र०३२। अञ्जनं, कृष्णरत्नविशेषः । ठाणा० २३२ । अजनं सौवीराज
| अंड-अण्डु, अन्दुकं काष्टमयं लोहमयं वा हस्तयोः पादयो । नादि । जीवा० २३ । कज्जलम् । उत्त० ६५२ । समीरकम् औप० ८७ । उत्त० ६८९ । रजोभेदः । आचा० ३४२ ।
अंडे-विपाकश्रुताद्यश्रुतस्कंधतृतीयाध्ययनम् । ठाणा० ५०७ । अंजणगपब्वय-अंजनकपर्वतः । सम० ९० ।
ज्ञातायां तृतीयाध्ययनम् । आव० ६५३ । सम० ३६ । अंजलिं-अञ्जलिः, हस्तन्यासविशेषः । सूर्य० ६ । भग० १४। अण्डम् , षष्टांगे तृतीयं ज्ञातम् । उत्त० ६१४ । अअलिं, मुकुलितकमलाकारकरद्वयरूपम् । जं० प्र० १८७ ।
अन्तःकरणम्-मन: । आव० ५८५ ।। अंजली-अञ्जलिः, हत्थुस्सेहो । द० चू० १२९ । नि० चू०
अन्तःशल्यः-(अंतोसल्ल), अन्तः-मध्ये मनसीत्यर्थः, शल्यप्र. ७अ । अञ्जलिः, द्वयोर्हस्तयोरन्योऽन्यान्तरितांगुलिकयोः
मिव शल्यमपराधपदं यस्य सो अन्तःशल्यो--लज्जाभिसम्पुटरूपतया यदेकत्रमीलनं सा । जीवा० २४३ । संयुतह
मानादिभिरनालोचितातिचारः । सम० ३४ । स्तमुद्राविशेषः । जं• प्र० १७ । प्रसूतिद्वयम् । नि० चू० ।
अंतं-अन्तः शब्दो मध्यवचनः । विशे० १९७ । परिजीर्णम, द्वि० १२०आ ।
। बृ० द्वि० १७५आ । वस्त्रस्य दशान्तम् । बृ० द्वि० अंजु-ऋजुः, ऋजोः-संयमस्यानुष्ठानात् । आचा० ३०३ ।
२३५अ । अन्त्यम् , अन्ते भवम् , जघन्यधान्यम् । औप० मायाप्रपञ्चरहितत्वादवकः । सूत्र० १७७ 1
४० । अन्त्रम्-पुरीतत् । प्रश्न. ८ । कुल्माषादिकम् । अंजुया-शान्तिजिनप्रवर्तिनीनाम । सम० १५२ । अंजुका, बृ० प्र० २२०आ । शक्रदेवेन्द्रस्याग्रमहिषी । जीवा० ३६५।।
(अंतचरे)-आन्तम्-अन्ते भव-आन्तम्-भुक्तावशेषं वल्लादि अंजुल-वनस्पतिविशेषः । भग० ८०२ ।
। (तच्चरति) । ठाणा. २१८ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org