________________
[ अंतंतं
अल्पपरिचितसैद्धांतिकशब्दकोषः
अंतरंतगो]
अन्तयोः-अंचलयोः। भग० ४७७ । भूभागः ।भग०१२२ । | अंतगडो-अन्तकृत् , ज्ञानावरणीयादिकान्तकृत् । आव० अवसानम्। पज्ञा० ३९७ । भूमिभागः । भग० ३२३ । १६३ । तेनैव भवेनेति । आव० ११७ । अन्तकृताःठाणा. १३९ । समीपम् । जं० प्र० ४५५ । वल्लचणकादि। तीर्थकरादयः । सम० १२१ । प्रश्न० १०६ । समीपः । ठाणा० ११७ । अधिकरणप्रधान- | अंतगतावधिः-(अंतगतावही)-आत्मान्तगतः, शरीरान्त: मव्ययम् । उत्त० २६१ । (अंतचरे)-आन्तम् , अन्ते भव |
गतः, अवधिक्षेत्रान्तगतः (पुरःपृष्ठपार्श्वेषु )। प्रज्ञा० ५३७ । आन्तम् , भुक्तावशेषवल्लादि ( तच्चरति)। ठाणा० २९८ ।
अंतगो-अन्तकः, विनाशकारी, आत्मनि वा गच्छतीति, अंतंतं-पर्युषितं वल्लचणकादि । ओघ० १८८ ।
आन्तरः आत्मगो वा। सूत्र० १७८ । अन्तंगः, अन्तं अंत-अन्त:.निश्चयः । भग० २९०। परिच्छेदः। ठाणा. १७४।। गच्छतीति. दष्परित्यज्यः। सत्र. १७८ । अंतओ-अन्तकः, विषतृष्णायाः पर्यन्तवर्ती। सूत्र० २५९ / अंतचारी-अन्तचारी. पार्श्वचारीति । ठाणा० ३४२ । अन्तकम् , पर्यन्तम् । उत्त० ६२८ ।
अंतदीवगं-सव्वेहिं अभिसवज्झात अमज्जमसासी भवेज्जा । अंतकडे-अन्तकृत् । भग० १११ । अन्तो भवस्य कृतो येन |
दश० चू० १६३ । सः अन्तकृतः । ठाणा० ३६ ।
| अंतदीपकम्-प्रागुक्तेष्वपि समन्वयः । विशे० ३३० । अंतकम्म-अन्तकर्म, अञ्चलकर्म वा म लक्षणम् । औप. अंतद्धाणं-अदृश्यः । नि० चू. प्र. ७६ अ। ५५ । अन्तकर्माणि, अञ्चलयोर्वा न लक्षणानि । जं० प्र०
अंतद्धाणपिंडो-अप्पाणं अंतरहितं करेत्ता जो पिडं गेण्हति २७५ । अन्तकर्म, अञ्चलयोर्वा न लक्षणम्। जीवा० २५३ । |
सो अंतद्धाणपिंडो भण्णति । नि० चू० द्वि० १.२ अ। अंतकम्मा-अन्तकर्मा, प्रान्तः। औप० ११।
अंतरं-उववासो। नि० चू० प्र० १७४ आ। अन्तरं प्राप्तिः । अंतकरे-अन्तकरः, भवच्छेदकरः । भग० २१९ ।।
विशे० २४७। मझं। नि० चू० तृ. १४० अ । समुद्रमध्यम्। अंतकरो-अन्तकरः, प्रशस्तभावकरविशेषः, कर्मणः संसारस्य
उत्त० ७०० । उत्तरम् । आव० ४४२ । विशेषः। उत्त. वा अंतकरः । आव० ४९९ ।।
२१७ । अवसरः । आचा० १०७ । अवकाशः। प्रज्ञा० अंतकिरिआ-अन्तक्रिया, निर्वाणलक्षणा। आव० १३५ ।
६९ । मध्यः । जीवा० ४६ । शैलान्तरम्-कन्दरान्तरम् , अंतकिरिय-अन्त्य(न्त )क्रिया, अन्त्या च सा पर्यन्त- वनान्तरम् वा आश्रयरूपं । प्रज्ञा० ६९। अन्तरालम् । वर्तिनी क्रिया चान्त्यक्रिया। अन्त्यस्य वा कर्मान्तस्य आव० ३३। विशेषो रूपनिर्माणादिभिः । ठाणा० क्रिया अन्तक्रिया । कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिम्। २०३। पूर्वत्यागापरवस्त्रादानकाले-प्रतिमाविशेषः । नि० भग० ४९।
चू० द्वि. १६३ आ। पार्श्वरूपम् । जं० प्र० ३८७ । अंतकिरिया-अन्तक्रिया, अन्तः-कर्मणामवसानं तस्य व्यवधानम्। जीवा० १२२। अन्तरायम्। ओघ० क्रिया-करणम् , कर्मान्तकरणं मोक्ष इति । प्रज्ञा० ३९६ । १७६। उपवासः। आव० २०३। राजगमनस्यान्तरम्। निर्वाणम् । भग० ९१। प्रज्ञापनाया विशतितमं पदम्। प्रज्ञा० विपा० ५३। अवसरः। विपा. ७३। अपान्त६। मोक्षः। सम० ११८। भवस्यान्तकरणम्।। रालम्। सूर्य० ४९। अवसरः। प्रश्न० ४२ । ठाणा० १८.।
प्रामादीनामर्धपथः। प्रश्न. ५२। पृष्ठोदरयोरन्तरालं अंतकुलाणि-अन्तकुलानि वरुटछिम्पकादीनाम् । ठाणा. पाश्वे इति। जीवा० २७७ । विचालं । व्य० प्र० १२८ । ४२० ।
अंतरंजिया-अन्तरञ्जिका, नगरी यत्र त्रैराशिकदृष्टिरुत्पन्ना, अंतक्खरिया-लिपिविशेषः । प्रज्ञा० ५६1 .
बलश्रीराजधानी। उत्त० १६८। पुरी यत्र त्रैराशिकनिहवस्य अंतगडदसा-अन्तकृद्दशा, अन्तो-भवान्तः कतो विहितो दृष्टिरुत्पन्ना। आव० ३१८ । नगरी। विशे० ९८१। येस्तेऽन्तकृताः, तद्वक्तव्यताप्रतिबद्धा दशा:-दशायध्यनरूपा अंतरंत-अंतरतो नाम असहा मूधा । व्य. द्वि० १० आ। ग्रन्थपद्धतय इति। अन्त. १।
| अंतरंतगो-गिलाणो। नि० चू० प्र० १९८ अ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org