________________
[ अंतर
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अंतरोदगाणं ]
अंतर-वस्त्रैषणाभेदः । आचा० २७७ । अन्तरशब्दो मध्य- । अंतरवीहिअं-अन्तरवीथी,अवान्तरमार्गः । ज. प्र. १८८। वाची। प्रज्ञा० ५०। अन्तरे, पृष्ठोदरयोरन्तराले, पार्श्वे । | अंतरा-अगृहीतवीप्सा । जीव. १९९।' जं० प्र० ११७। अंतरागि-पार्श्वदेशः । प्रश्न० ८३।। अंतराइयदोसो-अन्तरायिकदोषः, अन्तर्भवो दोषः । अंतरकंदे-अन्तरकन्दः । जलजवनस्पतिविशेषकन्दः । प्रज्ञा० आव० ८३८ ।
अंतराए-अन्तरायः, शक्त्यभावः । सूत्र. १८४ । अन्तराअंतरकरणं-औपशमिककालः । प्रज्ञा० ३८७।
यिकः (मध्यभव )। आचा० ३४० । अंतरगए-अन्तरगतः, संस्पर्शी । सूर्य• ७९ ।
अंतराणि-उत्कर्षापकर्षात्मकविशेषरूपाणि निवासभूतानि
वा गिरिकन्दरविवरादीनि । उत्त० ७०१।। अंतरगामम्मि-अपान्तराल एव यो ग्रामस्तस्मिन् ।
अंतरापहे-अन्तरापन्थाः, अन्तरालमार्गः । भग० ११६ । ओघ० ७७ । अंतरगिरिपरिरओ-अन्तगिरिपरिरयः, गिरेरन्तः परिक्षेपः।।
अंतरायं-अन्तरायः , असङ्खडाखाध्यायादिभिः । आव०
५८० । जीवा० ३४३।
अंतरालं-अन्तरालं, अन्तरम् । उत्त० ३८१ । आव० ३३ । अंतरजातम्-भावभाषाजातः तृतीयो भेदः। अन्तरे
अंतरावर्ण-अन्तरापणं । उत्त० २२२ । आवणान्तरम् । भाषाद्रव्यमिश्रणं । आचा० ३८५।
उत्त० २०९ । राजमार्गमध्यभागवर्तिहम। विपा० ५८ । अंतरतेणो-गामदेसंतरेसु हरंतो। नि० चू० द्वि० ३८ आ ।
अंतरावासं-वृष्टरवसरः, वर्षाकालश्च । भग० ६६ ।। अंतरदीव-अन्तरद्वीपः । भग० ४२५ ।
अंतरिए-लघ्वन्तररूपाः । जं० प्र० ४९ । अंतरदीवगा-अन्तरद्वीपगा, अन्तरे लवणसमुद्रस्य मध्ये | अंतरिओ-अन्तरितः, । आव० ४२९ । द्वीपा अन्तरद्वीपाः, तद्गता अन्तरद्वीपगाः। प्रज्ञा०५०।। अंतरिका-अन्तरस्य-विच्छेदस्य करणमन्तरिका। जं. प्र. अंतरदीवगो-अन्तरद्वीपः, लवणसमुद्रमध्ये अन्तरेऽन्तरे । १५० । द्वीपः । जीवा० १४४ ।
अंतरिक्खं-अन्तरिक्षं, आकाशप्रभवग्रहयुद्धभेदादिभावफलअंतरदीविगा-आन्तरद्वीपजाः। ठाणा ११५ ।
निवेदकशास्त्रम् । सम० ४९ । अंतरद्धा-अन्तर्धानम् , भ्रंशः। आव० ८२७ ।
अंतरिक्खो -मेहो । दश. चू० ११४ । अंतरद्धाए-अन्तरकालेऽर्धसंलिखिते देहे । आचा० २९१। | अंतरिच्छा-अन्तरेच्छा, अन्तरा-मध्ये इच्छा-अभिमतअन्तरद्वीपजा:-अन्तरम् , इह समुद्रमध्यं तस्मिन् वस्त्वभिलाषः । उत्त० ४७४ । द्वीपास्तेषु । उत्त० ७०० । अन्तरद्वीपजाः, सम० १३५।। अंतरिजं-अंतरिज्जं णाम पाउरणं अथवा जं सिजाए अन्तरद्वीपाः, अन्तरम् । इह समुद्रमध्यं तस्मिन् द्वीपाः। हे दुल्लापातं । नि० चू० द्वि० १६३ आ । उत्त० ७०० ।
अंतरिया-अन्तरिका । सूर्य० १४१ । लध्वन्तररूपा । अंतरपल्ली-अन्तरपल्लिकावृषभग्रामयोरन्तरालम् । बृ० प्र० जीवा० २०४ । विच्छेदकरणम् । भग० २२० ।
अंतरीयं-परिधानं । बृ० प्र० ९८ अ । अंतरपल्ली-बहिःसन्निवेशः । नि० चू० प्र० ३३६अ । मूल
अंतरुच्छुअं-इक्षुपर्वमध्यम्। आचा० ३५४ । प्रामादर्धतृतीयगव्यूतान्तर्गतो ग्रामः । बृ० तृ० १२१ आ। |
अन्तरे-पथि । ओघ० ६६ । मध्ये परस्परविभागः । ठाणा० तस्मादामात्परतो योऽन्य आसन्नग्रामः । ओघ० १०४ । ।
२२७। अन्तरे, अन्तराले । उत्त० ३८१ । अन्तरे, अवसरः। अंतरभासिल्ल-अन्तरभाषिल्ल, अन्तरभाषावान् , गुरुवचना- भग० ३८१ पान्तराल एव स्वाभिमतभाषकः। उत्त० ५५२। अंतरो-अन्तरः, अवसरः । आव० ४२१ । अंतरभासा-अन्तरभाषा, आचार्यस्य भाषमाणस्यान्ते अंतरोदगाणं-अन्तरोदकानाम् , जलान्तर्वतिसन्निवेशविशेयद्भाषते सा। आव० ७९२।
षाणाम्। जं.प्र. २७७ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org