________________
[ अंतर्मुहूर्त्तम्
अल्पपरिचितसैद्धांतिकशब्दकोषः अंधकण्टकीयम् ] अंतर्मुहूर्त्तम्-मुहूर्तस्यान्तरं, मुहूर्तमपि न्यूनम् । उत्त. ४०२।अन्तः निवेशनस्य। आव० ७४५/ अन्तो,रोगः,भङ्गः, ६९७ । भिन्नमुहूर्तम् । जीवा० १३० ।।
विनाशः। विशे० १३०७। अन्तः, मध्यभागे। जीवा० २०१। अंतर्हितः-(अंतद्धिओ) अदृश्यः। ठाणा० ५१३।
मार्गः । आव० ६८६ । विभागः । जं० प्र० ४५९ । भिन्नम्। अंतलिक्खं-अन्तरिक्ष, ग्रहभेदादिविषयम् । आव० ६६० ।
आव० ५८४ । मार्गः। आव०४८५ । आव० १८९ मध्ये।
प्रज्ञा० ४७ । इन्द्रियाननुकूल आश्रयः। प्रश्न. १३८ । अंतलिक्ख-अन्तरिक्षम्, नभः । दश० २२३। अमोघादिकम्। सूत्र. ३१८।
मध्यकरणम्। आव० ५८३ । चतुर्दशभेदान्तरग्रन्थः ।
उत्त० २६१। अंतलिक्खं-अन्तरिक्षम्-गंधर्वनगरादि । ठाणा० ४२७ ।
अतोजलगयपन्वय-जलान्तर्गतपर्वतः । उत्त० २६४ । अंतवाले-अन्तपालः, अन्त-त्वदादेश्यदेशसम्बन्धिन पाल
अंतोधूम-अभ्यन्तरधूमम् । आव० ६६२ । यति-रक्षयति उपद्रवादिभ्य इति। जै० प्र० २०३ ।
अंतोनायं-अन्तोनादं ,हृदये सदुःखमारसन् । आव० ६६१ । अंतसो-अन्तशः, निरवशेषतः । सूत्र० १७१।
अतोनियंसणी-निग्रंथ्युपकरणविशेषः । ओघ० २०९ । अंता:-अवयवाः । उत्त० ४५९। उत्त० ५८५।
अंतोमुहुत्त-अन्तर्मुहूर्त्तम् , भिन्नमुहूर्तम् । भग० २९ । अंता-अंते ठिता, ण अंता अणंता । नि० चू० प्र० २५५ आ।
उत्त० ६९७ । अंताक्षरिका-(अंतक्खरिया ) क्रीडाविशेषः । उत्त० ४७ ।
। अंतोवणीते-आहरणतद्दोषविशेषः । ठाणा० २५३ । अंतिए-अन्तिके, समीपे। भग० ९०। उत्त० २७७ ।
अंतोवाहिणी-अन्तर्वाहिनी नदी । ज० प्र० ३५७ । अंतिमधनं-अंतिमे-अंकस्थाने परिमाण । व्य० प्र. ७६ । ।
ठाणा ८० । अंतिमराइयंसि-रात्रेरवसाने। ठाणा० ५०२। भग० ७११।।
अंतोवेइया-प्रतिलेखनादोषः । नि० चू० प्र० १८२ अ। अंतिमसरीर-अन्तिमशरीरम् , चरमशरीरम्। भग० २१९ ।
अंतोसंबुक्कावट्टा-गोयरपिंडेसणाए कमेणं ति, तत्थ गोयअंतियं-समीपम्। भग० ६५९ । अत्यन्तमरणं, मरणस्य
रातिमे अभिग्गहविसेसतो जाणियव्वा। नि० चू० तृ० १२ अ। तृतीया मदः। उत्त० २३० । आन्तिक, सामीप्यम्। अंतोसलं-अन्तःशल्यमरणम्। मरणस्य षष्ठो भदः । आव० २६७।
उत० २३० । अंतिय-अन्तिकम् , आसन्नम्। भग०२१७। अत्यन्तमरणम्। अंतोसल्लमरणे-अन्तःशल्यमरणम् , अन्तःशल्यस्य द्रव्यउत्त० २३० ।
देः, भावतः सातिचारस्य यन्मरणं तत्। अंतिया-आन्तिकी समीपाभ्युपगता । उपा० १५ । - भग० १२० । सम० ३३ । अंते-अन्तः, पर्यन्तः, अतिदूरं वा। सूत्र० २०४ । अन्ते, अंतोहिंतो-गृहादेर्मध्यादहिनयन्तः । ठाणा० ३५३ ।
अग्रे। उत्त० ६०१ । परिसमाप्तिः । बृ• द्वि० १९९ आ। अंत्य:-आनुपूर्व्यन्त्यपक्त्यकाः। सूत्र. १०। विशेषम् । अंतेउरे-(आंतःपुरिकी), आतुरस्य नाम गृहीत्वा आत्मनोउंग ठाणा० ३९१ । प्रमार्जयति-आतुरश्च प्रगुणो जायते । व्य• द्वि० १३३ आ। अंदुकम्-हस्तिबन्धनविशेषः । उत्त० ४११।। अंतेण-मार्गण । नि० चू० प्र. ६ आ।
अंदेरे-गुच्छाविशेषः । प्रज्ञा० ३२।। अंतेणं-आन्त्रेण । ठाणा० ५०२।
अंदोलगा-पश्यन्दोलकाश्च तत्र यत्रागत्य २ मनुष्या । नि० चू० प्र० २५० अ।
आत्मानमन्दोलयन्ति । जं. प्र. ४४ । अंतेवासी-शिष्यः । जे० प्र० १५ । भग० ११ अंदोलगो-आन्दोलकः यत्रागत्य मनुष्या आत्मानमन्दोअंतेहि-अरसतया सर्वधान्यान्त वर्तिभिर्वलचणकादिभिः । लयति सः । जीवा० २००। . भग० ४८४ । रागद्वेषौ । आचा० १५८ । आचा० १६६ ।। अंध-अन्धः, अज्ञानः। भग. ३१२ । अंतो-अन्तो, विभागः। भग० ३९३ । विभागः । ठाणा. अंधकण्टकीयम--अतर्कितसम्भवो न्यायविशेषः । आचा. ३८० । अन्तः, परिच्छेदः । प्रज्ञा० ५३२। मार्गः। आव० । १८।
अंतेवा
(७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org