________________
[अंधकारे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अंबरिसी]
अंधकारे-अन्धकारम् , तमोरूपम्। भग० २७० । । अंबखुज-आम्रकुब्जः, आम्रफलवत् कुब्जो वक्रः । भग० अंधकारेति-तमस्कायनाम । ठाणा. २१७ ।
९० । पादतलमध्यम् । बृ.द्वि० २२३ अ। तं० अंधगवहि T-वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यं- | अंबगपाणगं-पानकविशेषः। आचा० ३४७ । हिपवह्नयो बादरतेजस्कायिकाः। भग० ७४६ । अंबगपिंडी-आम्रपिण्डी। आव० ६९७ । अंधगवण्ही-अन्धकवृष्णिः, द्वारवयां राजा यादवविशेषः। | अंबचोयए-आम्रत्वक् । भग० ६८१ । । अन्त० २। दश० ९७।
अंबचोयगं- , आम्रछल्ली। आचा० ४०५ । अंधतमसं-अन्धतमसम् । आव० ३६६।
अंबजज्झं-पादतलमध्यम् । नि० चू० प्र० १३७ अ। अंधपुरं-नगरविशेषः। बृ० तृ० १०८ आ० । नि० चू० | अंबट-अम्बष्टः, ब्रह्मपुरुषेण वैश्यस्त्रियां जातो वर्णः । द्वि० ४२आ।
आचा० ८। अंधप्रदीप्तपलायनम्-(अंधपलितपलाणं)। दश० १५८ ॥ अंबट्ठो-अम्बष्ठः, ब्राह्मणेन वैश्यायां जातः । उत्त० १८२ । अंधमूढि--अविमर्शकारिता। आचा० ६२ ।
अंबडे-अम्बडः, माहणपरिव्राजकभेदः। औप० ९१ । अंधय-अन्धकम् , नयनयोरादित एवानिष्पत्तेः, कुत्सिताङ्गम् ।। (अंमडः) परिव्राजकविद्याधरश्रमणोपासकः । ठाणा० ४५७ । विपा० ३६।
अम्बडः । सम० १५४। . अंधलीभूय-अन्धीभूतः। आव० ६८८ ।
अंबडो-अम्बडः, अमूढदृष्टित्वोदाहरणे लौकिकऋषिः । अंधिय-चतुरिन्द्रियविशेषः। प्रज्ञा० ४२ ।
दश० १०२। सुलसाश्राविकापरीक्षकपरिव्राजकः। व्य. अंधिया-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । चतुरिन्द्रिय- प्र. १८ आ। म्लेच्छविशेषः । प्रज्ञा० ५५ । अम्बडपरिजन्तुविशेषः। जीवा० ३२ ।
व्राजकः । प्रज्ञा० ६१। अंधिल्लगो-अन्धिल्लकः, जात्यन्धः। प्रश्न० १६२। अंबपलंब-फलविशेषः । आचा० ३४८ । अंधीयताम्-अन्धीभवतु । दश० १०६ ।
अंबपेसी-आम्रपाली। आचा० ४०५ । अंधो-अन्धः, चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न० १४। | अंबप्पहारो-प्रहारातः । उत्त० १९३ । अंधोपल:-(अंधोवल), अन्धपाषाणः । दश० ४०। अंबमित्तयं-आम्रार्द्धम् । आचा० ४०५ । अंधोपलादिः-छायारहितपाषाणः। विशे० ९१८ । अंबय-आम्रः । आव० ४१७ । अंध्र-(अंध), अंध्रादिदेशोद्भवा म्लेच्छप्राया, आर्यभाषामजा- अंबयरुक्खे-अष्टादशजिनचैत्यवृक्षः। सम० १५२ । नाना। व्य. द्वि० २८अ ।
अम्बरतलम्-(गगनयलं)। सूर्य० २६४।। अंधी-(अंधी), अन्ध्रदेशीया स्त्री, उत्कृष्टरूपा। आव० ५८१। अंबरवत्थं-अम्बरवस्त्रं, स्वच्छतयाऽऽकाशकल्पम् । जं. अंब-अम्लवचनयोगाद् परुषवचनव्यवहारः। व्य० प्र. २५६ प्र. ४०६ । स्वच्छतयाऽऽकाशकल्पवसनम् । भग० १७४ । अंब-आम्र । प्रज्ञा० ३१।।
अंबरसे-अम्बा--पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात् तन्निअंब-आम्रम् । प्रज्ञा० ३२८ । फलविशेषः। प्रज्ञा० ३६४ ।।
रुक्तितोऽम्बरसम्। भग० ७७६ । थोवेण ऊणं अंबं भण्णति। नि० ० द्वि० १२४आ। | अंबरिस-अम्बरीषः, द्वितीयः परमाधार्मिकः । भग० १९८ । अंबए-अग्रप्रलंबविशेषः। बृ० प्र० १४३आ।
अंबरिसी-नारकान् कल्पनिकाभिः खण्डशः कल्पयित्वा अंबकंजिय-सुगंधिकाञ्जिकम् । ओघ १६० ।।
भ्राष्ट्रपाकयोग्यान करोति। सम० २८ । अम्बर्षिः, द्वितीयः अंबकुजं-पादतलमध्यम् । बृ. द्वि० २२३ आ।
परमाधार्मिकः। सूत्र. १२४ । पञ्चदशसु परमाधार्मिकेषु अंबकूणए-आम्रास्थिकम् । भग० ६८१ ।
द्वितीयः। उत्त० ६१४ । नरके द्वितीयः परमाधार्मिकः । अंबकृणगहत्थगए-आम्रफलहस्तगतः । भग० ६८४ । । आव.६५०। विनयविषये उज्जयिन्यां ब्राह्मणः श्रावकः । अंबक्खलगं-अम्लखलम् । आव० ३५३ ।
आव० ७०८ ।
(८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org