________________
[अंबरिसे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अंसी ]
अंबरिसे-अम्बरीषः, कोष्टकः । जीवा० १२४ । अम्बरीषम्- | अंबिलि-आम्लभाजनम्, चिञ्चिणिकापात्री। आव० ६२४ । भ्राष्ट्रम्। प्रश्न० १७ । अम्बरीषा-भ्राष्ट्रा आकरणानि ।। रब्बा। बृ० प्र० २८आ। ठाणा० ४१९।
अंबिलिबीयं-अम्लिकाबीजम् , चिञ्चिणिकाबीजम् । आव० अंबले-अम्बरागि । बृ० द्वि० २८३ अ।
६२४ । अंबसालवणं-आम्रशालवनं, आमलकल्पानगर्या वनवि- |
अंबिलोदए-आम्लोदकम् ,अतीवस्वभावत एवाम्लपरिणामम्। शेषः। उत्त.. १५९ । चैत्यविशेषः । आव. ७०७॥
जीवा० २५। आम्लोदकम्, स्वभावत एवाम्लपरिणाम आम्रशालवनम् । आव० ३१४ ।
काञ्जिकवत् । प्रज्ञा० २८ । अंबा-विद्याविशेषः । आव०४११ । जलम् । भग० ७७६ ।
-आम्रकुब्जः । आव० ६४८ ।
अंबे-आम्लः । नि० चू० प्र० ३५६ आ। प्रथमपरमाअंबाडगं-अम्बालकम् , फलविशेषः । अनुत्त०६। अंबाटक
धार्मिकः । सम० २८। अम्बः, नरके प्रथमः परमाधाफलविशेषः, अधोगतिमत् । प्रज्ञा० ३२८ ।
र्मिकः । आव० ६५० । पञ्चदशसु परमाधार्मिकेषु प्रथमः । अंबाडग-बहुबीजको वृक्षः। भग० ८०३। अंबाडक
उत्त० ६१४ । अम्बः, प्रथमः परमाधार्मिकः। सूत्र० १२४ । बहबीजविशेषः । प्रज्ञा० ३२ । आम्राटकः-कापोतलेश्यारसे। अचेल्ली- (रब्बा)। आव० ९१। । प्रज्ञा० ३६४।
अंबो-आम्रवृक्षः, भावुके दृष्टांतः । ओघ० २२३ । अंबाडगपलंबं-फलविशेषः । आचा० ३४८ ।
अंमिया-प्राप्ता। नि० चू० द्वि० १० आ। अंबाडगपाणगं-पानकविशेषः । आचा० ३४७ ।
अंमेउ-प्राप्तुम् । नि० चू० प्र० २०२ अ । अंबाडिओ-तिरस्कृतः । बृ० प्र० ३०आ। तिरस्कृतः । अंवाडेति-खरंटेति । नि० चू० प्र० २११ आ। आव० ९१। तर्जितः। आव० १८७ । उपालब्धः। संस-अस्तिः पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं, आसनस्य आव० ३९८ ।
ललाटोपरिभागस्य चान्तरं, दक्षिणस्कन्धस्य वामजानुनअंबाडिय-निर्भत्सितः । आव. ३०६ ।
श्वान्तरं, वामस्कन्धस्य दक्षिणज़ानुनश्चान्तरम् । चतुर्दिग्विअंबाडिया-तिरस्कृता । आव० २२५।
भागोपलक्षितः शरीरावयवो वा। भग० ११ । अस्रेषुअंबाडेइ-तिरस्कुरते। उत्त. १४७ । उपलभते। आव० कोणेषु । जं. प्र. ११५। अंशः, सत्पर्यायोऽयं शब्दः। २२३ । नि० चू० प्र० २११ आ ।
उत्त० ५८९। अंबाण-गंधाने, आम्राः। बृ० प्र० १४३आ।
अंसलग-अंसगतः । तं०1 अंबारेवर्ड-अम्बारेवती, व्यन्तरीविशेषः । आव० ६९१ | अंसहारा-अंशधरा. अंश-प्रक्रमाज्जीवितव्यभाग चारअंबावल्ली-वल्लीविशेषः। प्रज्ञा० ३२ ।
यन्ति-मृत्युना नीयमानं रक्षन्ति । उत्त० ३८८ । अंश:अंबियपहारो-प्रहारातः । आव० ६६६ ।
दुःखभागस्तं हरन्ति अपनयन्ति ये ते । उत्त० ३८९ । अंबिया-प्राप्ता गवेषितलब्धा वा । बृ० द्वि० ८२अ 1 अंसातो-एकस्मात् । ठाणा० २३६ ।। अंबिलं-अम्लम् । आव. २०० । अम्लम् , तक्रारना- अंसिया-अविभक्तोऽशः । बृ० द्वि० १९९ आ। गामलादि। दश. १८०। आचाम्लम्-अवश्यानम् । ततियभागादि । नि० चू० द्वि० ७०आ। शिका-यत्र आचा० ३४६ ।
. ग्रामस्यार्द्ध, आदिशब्दात् त्रिभागो वा चतुर्भागो वा गत्वा अंबिल-पर्वगवनस्पतिः । भग० ८०२। अम्बोऽम्लिका- स्थितः सा ग्रामस्थांश एव अंशिका । बृ.प्र. १८१ आ । द्याश्रितः । जं. प्र. १७४ । हरितविशेषः । प्रज्ञा०३३। अंसियालए-अंख्यालये। दश० ३७ । रब्बा । बृ० प्र० २९अ ।
अंसी-अस्रिः, चतुर्दिग्विभागोपलक्षितः शरीरावयवः । अंबिलजवागू-अम्लयवागूः । आव० ९१ ।
जीवा० ४२ । प्रज्ञा० ४१२ । ( अर्शासि ) रोगविशेषः । अंबिला-आम्लिका। ओघ २१५ ।
नि० चू० प्र० १८९ अ।
(९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org