________________
[ अंसुप
अंसुप लक्ष्णपट्टः । बृ० द्वि० २०१ आ ।
अंसुयं वस्त्रम् । नि० चू० प्र० २५४ आ । दुकूल - अइक्कमे - अतिक्रामेत्, प्रविशेत् । उत्त० ६० ।
विशेषरूपम् । जीवा० २६९ ।
अंसुय - श्लक्ष्णपट्टः । ठाणा० ३३८ । असुयाणि - अंशुकानि, वस्त्राणि | आचा० ३९३ | अंसो - अंशः, मेदः । विशे० २५१ । अत्रिः, चतुर्दिग्वि भागोपलक्षितः । सूर्य ० ४ । अस्त्रिः पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १, आसनस्य ललाटोपरिभागस्य चान्तरम् २, दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् ३, वामस्कन्धस्य दक्षिणजानुनश्चान्तरं ४ । सूर्य ० ४ । अंश:-भेदः । प्रज्ञा० ६०१ । अंश :- भागः । उत्त० १८८ । भागः । आचा० १७७ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अइबले |
अकमओ - अतिक्रमः, अनानुपूर्वी भवनम् । विशे० १७४ ।
अतीवोत्कट
अइकाय - अतिकायः, महोरगेन्द्रः । जीवा ० १७४ । अइकुंडियं - अतिबाधितम् । आव० ५७४ । अइकोहग्गहघत्थं-अतिक्रोधग्रहग्रस्तम्, रोषग्रहाभिभूतम् । आव० ५८८ । अइक्वंतं-अतिक्रान्तम्, अतिक्रान्तकरणात् । आव ० ८४० । अइकंत - अतिक्रान्तम्, अतिक्रान्तकरणादतिक्रान्तम् । भग० २९६ ॥
आचा० १७८ ।
अतो- अतिक्रान्तः, पर्यन्तवर्ती । प्रज्ञा० ९१ |
Jain Education International 2010_05
अइक्कमो - अतिक्रमः, आधाकर्मनिमन्त्रणे प्रतिशृण्वति साधुक्रियोल्लङ्घनरूपः दोषविशेषः, यावदुपयोगकरणम् । आव ० ५७६ | अतिलङ्घनम् । आव० ८२३ । पीडात्मको महाव्रतातिक्रमो वा मनोऽवष्टब्धतया परतिरस्कारं वा । सूत्र० १७३ |
अहं - अमुना । बृ० द्वि० २१३ अ ।. अहंताणं- अतियतां - आगच्छतां । व्य० द्वि० ३६६ आ । अइंति - प्रविशन्ति । ओघ० ६७ । आगच्छन्ति । प्रश्न० १२० । अतु- प्रविशन्तु । ओघ ७९ । अहंते - प्रविशति । बृ० द्वि० ६०अ । अतो- आगच्छन् । आव० २६५ । अइ- अयि, आमन्त्रणे । उत्त० ३५४ ।
अइअश्व-अतिगत्य, अत्येत्यातिक्रम्य । आचा० २४१ ।
अविगणय्य | आचा० ३०३ । अइआरो-अतिचारः, पापम् । आव० ७७८ । अतिक्रमः। अइच्छओ-अतिक्रामन्, भिन्दानः । वृ० प्र० आव० ५७५ । स्खलना । ओघ० ३८ ।
अइण्णं - आकीर्णम्, सव्वलोगो आयरइ ।
अइकार - अतिकायः, दक्षिणनिकाये सप्तमो व्यन्तरेन्द्रः ।
२७४ अ ।
भग० १५८ ।
अइगच्छिहिति- अतिगमिष्यति । आव० ३६९ । अइगतो - पविट्टो । नि० चू० तृ० १३ आ । अतिगतः ।
आव० ३४९ ।
अइगमणं - अतिगमनम् अतिगमनकथा, राज्ञ आगमनसम्बन्धी विचारः, राजकथाया द्वितीयभेदः । आव ० ५८१ । उत्तरायणम् । भग० १४७ ।
अइगया - अतिगता । ओघ० १५८ । अइगुविलगव्वरा - अतिगुपिलगह्वरा । आव० ३८४ | अइचारो - अतिचारः, स्खलना । ओघ० ३८ । मिथ्यात्वमोहनीय कर्मोदयादात्मनोऽशुभः परिणामविशेषः । आव ० ८१३ । अतिचरणानि-चारित्रविराधना विशेषाः । विशे० ५५०। अइचिराविओ - अतिचिरायितः । आव ० ५१२ । अइच्छ-अतीच्छा, अदाने सत्यतिगच्छेति आव० ४७८ ।
वचनम् ।
भ्राम्य । प्रज्ञा० ६०० ।
अपहार - अतिप्रभाते । आव० ६४१ ।
अइकंता - अतिक्रान्ता, जाता। उत्त० २१५ । अतीताः । अइप्पयं - अतिप्रभाते । ओघ० ९८ ।
अइणा - गोरमिगादिणो । नि० चू० प्र० २५५ अ । अइनिद्धं - अतिस्निग्धम्, हविः प्रचुरम् । आव० ५६८ । अपंडुकंबल सिला- अतिपाण्डुकम्बलशिला । आव ० १२४ । अइपडागा - अतिपताका, एकां पताकामतिक्रम्य या पताका सा । औप० ५ । पताको परिवर्तिनी । भग० ४७६ । अइ ( णु ) परियट्टित्ता - अति (नु ) परिवर्त्य, सामस्त्येन परि
१७ आ ।
नि० चू० प्र०
अइबले - आगामिन्यां पञ्चमो हरिः । सम ० १५४ । अतिबल:भरतसंताने तृतीयः । ठाणा० ४३० ।
(१०)
For Private & Personal Use Only
www.jainelibrary.org