Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अंसुप
अंसुप लक्ष्णपट्टः । बृ० द्वि० २०१ आ ।
अंसुयं वस्त्रम् । नि० चू० प्र० २५४ आ । दुकूल - अइक्कमे - अतिक्रामेत्, प्रविशेत् । उत्त० ६० ।
विशेषरूपम् । जीवा० २६९ ।
अंसुय - श्लक्ष्णपट्टः । ठाणा० ३३८ । असुयाणि - अंशुकानि, वस्त्राणि | आचा० ३९३ | अंसो - अंशः, मेदः । विशे० २५१ । अत्रिः, चतुर्दिग्वि भागोपलक्षितः । सूर्य ० ४ । अस्त्रिः पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १, आसनस्य ललाटोपरिभागस्य चान्तरम् २, दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् ३, वामस्कन्धस्य दक्षिणजानुनश्चान्तरं ४ । सूर्य ० ४ । अंश:-भेदः । प्रज्ञा० ६०१ । अंश :- भागः । उत्त० १८८ । भागः । आचा० १७७ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अइबले |
अकमओ - अतिक्रमः, अनानुपूर्वी भवनम् । विशे० १७४ ।
अतीवोत्कट
अइकाय - अतिकायः, महोरगेन्द्रः । जीवा ० १७४ । अइकुंडियं - अतिबाधितम् । आव० ५७४ । अइकोहग्गहघत्थं-अतिक्रोधग्रहग्रस्तम्, रोषग्रहाभिभूतम् । आव० ५८८ । अइक्वंतं-अतिक्रान्तम्, अतिक्रान्तकरणात् । आव ० ८४० । अइकंत - अतिक्रान्तम्, अतिक्रान्तकरणादतिक्रान्तम् । भग० २९६ ॥
आचा० १७८ ।
अतो- अतिक्रान्तः, पर्यन्तवर्ती । प्रज्ञा० ९१ |
Jain Education International 2010_05
अइक्कमो - अतिक्रमः, आधाकर्मनिमन्त्रणे प्रतिशृण्वति साधुक्रियोल्लङ्घनरूपः दोषविशेषः, यावदुपयोगकरणम् । आव ० ५७६ | अतिलङ्घनम् । आव० ८२३ । पीडात्मको महाव्रतातिक्रमो वा मनोऽवष्टब्धतया परतिरस्कारं वा । सूत्र० १७३ |
अहं - अमुना । बृ० द्वि० २१३ अ ।. अहंताणं- अतियतां - आगच्छतां । व्य० द्वि० ३६६ आ । अइंति - प्रविशन्ति । ओघ० ६७ । आगच्छन्ति । प्रश्न० १२० । अतु- प्रविशन्तु । ओघ ७९ । अहंते - प्रविशति । बृ० द्वि० ६०अ । अतो- आगच्छन् । आव० २६५ । अइ- अयि, आमन्त्रणे । उत्त० ३५४ ।
अइअश्व-अतिगत्य, अत्येत्यातिक्रम्य । आचा० २४१ ।
अविगणय्य | आचा० ३०३ । अइआरो-अतिचारः, पापम् । आव० ७७८ । अतिक्रमः। अइच्छओ-अतिक्रामन्, भिन्दानः । वृ० प्र० आव० ५७५ । स्खलना । ओघ० ३८ ।
अइण्णं - आकीर्णम्, सव्वलोगो आयरइ ।
अइकार - अतिकायः, दक्षिणनिकाये सप्तमो व्यन्तरेन्द्रः ।
२७४ अ ।
भग० १५८ ।
अइगच्छिहिति- अतिगमिष्यति । आव० ३६९ । अइगतो - पविट्टो । नि० चू० तृ० १३ आ । अतिगतः ।
आव० ३४९ ।
अइगमणं - अतिगमनम् अतिगमनकथा, राज्ञ आगमनसम्बन्धी विचारः, राजकथाया द्वितीयभेदः । आव ० ५८१ । उत्तरायणम् । भग० १४७ ।
अइगया - अतिगता । ओघ० १५८ । अइगुविलगव्वरा - अतिगुपिलगह्वरा । आव० ३८४ | अइचारो - अतिचारः, स्खलना । ओघ० ३८ । मिथ्यात्वमोहनीय कर्मोदयादात्मनोऽशुभः परिणामविशेषः । आव ० ८१३ । अतिचरणानि-चारित्रविराधना विशेषाः । विशे० ५५०। अइचिराविओ - अतिचिरायितः । आव ० ५१२ । अइच्छ-अतीच्छा, अदाने सत्यतिगच्छेति आव० ४७८ ।
वचनम् ।
भ्राम्य । प्रज्ञा० ६०० ।
अपहार - अतिप्रभाते । आव० ६४१ ।
अइकंता - अतिक्रान्ता, जाता। उत्त० २१५ । अतीताः । अइप्पयं - अतिप्रभाते । ओघ० ९८ ।
अइणा - गोरमिगादिणो । नि० चू० प्र० २५५ अ । अइनिद्धं - अतिस्निग्धम्, हविः प्रचुरम् । आव० ५६८ । अपंडुकंबल सिला- अतिपाण्डुकम्बलशिला । आव ० १२४ । अइपडागा - अतिपताका, एकां पताकामतिक्रम्य या पताका सा । औप० ५ । पताको परिवर्तिनी । भग० ४७६ । अइ ( णु ) परियट्टित्ता - अति (नु ) परिवर्त्य, सामस्त्येन परि
१७ आ ।
नि० चू० प्र०
अइबले - आगामिन्यां पञ्चमो हरिः । सम ० १५४ । अतिबल:भरतसंताने तृतीयः । ठाणा० ४३० ।
(१०)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296