Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 85
________________ [ अट्रेति आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अणंगकीडा] - 'अटेति-निवसति । नि० चू० द्वि० ६२ आ । अडुयालित्ता-आश्रित्य, बलात्कारं कृत्वा । दश०३८ । अट्ठो-अर्थित्वं च धर्मः । आव० ३४१ । अर्थः-विज्ञानम्। अडेइ-चढापयति, लगयति । आव० ६९।। सुत्र. ३९८ । अर्यत इत्यर्थो मोक्षः। उत्त०६५ अडो-लोमपक्षिविशेषः । जीवा० ४१ । अट्रियकप्पा-मध्यमजिनानां महाविदेहजिनानां वा साधवः। अडोलिया-यवोनाम राजा तस्य दुहिता । बृ० प्र० १९१ बृ. तृ० २५४ आ। अ. उंदोइयाए। बृ० प्र० १९१ अ। अंडडिमकुदंडिम-अदण्डिमकुदण्डिमम् , दण्डो निग्रहस्तेन अंडे-तिर्यग्वलितम् । जीवा० २०७ । तिर्यक् । आव० ३६० । निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं, कुदण्डः-अस- अड्डपल्लाणं-लाटविषये प्रसिद्धम् , यदन्यविषये थिल्लीरिति म्यग्निग्रहस्तेन निर्वृत्तं द्रव्यं कुदण्डिमं, ते अविद्यमाने यत्र रूढम् । जीवा० २८२ । प्रमोदे सः । विपा० ६३। अडुया-कंबिका । नि० चू० प्र० १६७ अ । थिली । भग. अडडं-चतुरशीतिरडडागशतसहस्राणि । जीवा० ३४५ अडडंग-अडडाङ्ग, चतुरशीतित्रुटितशतसहस्राणि । जीवा. अवियडूं-अर्दवितर्दम्-क्रमहीनम् । ओघ० १७७ । विप्र३४६ । संख्याविशेषः । ठाणा ८६ । भग० ८८८। कीर्णम् । नि. चू० तृ. १३ अ । अडडाङ्गः, संख्याविशेषः। सूर्य० ९१। अडुवियड्डा-अक्रमम् । ओघ. १७६ । अडडाति-संख्याविशेषः। ठाणा० ८६ । अड़िया-अडिका, द्वात्रिंशत् , लौकिकमबद्धकरणम् । आव० अडडे-अडडः, संख्याविशेषः । सूर्य० ९१। भग० २१०, ४६५। २७५, ८८८। अड्ड-आढ्यम् , परिपूर्णम् । औप० १०१। अड्यालं-अष्टचत्वारिंशत् , प्रशस्तं वा। जीवा० १६.1 अढ-आढ्यः, धनधान्यादिभिः परिपूर्णः । भग० १३४ । अडयालशब्दो देशीवचनत्वात् प्रशंसावाची । प्रज्ञा० ८६ । अडग-आब्यः, सम्पन्नः। आव० २६४ । देशीशब्दः प्रशंसावाची अष्टचत्वारिंशद्वेदभिन्नविच्छित्तयः। अडरत्त-अर्द्धरात्रः, निशीथः । दश० १०४ । आर्धरात्रिकः । कृता वनमाला येषु तानि। जं. प्र. ७६ । व्य. द्वि० २५५ आ। अडयालकोटगरइय - अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छ अड्डाई-धनवन्ति । ठाणा० ४२१ । न्दगोपुररचितानि । सम० १३८ ।। अड्ढाइजा-अर्द्धतृतीयानि । आव० ३९ । अडयालकोट्ठरइयं-अष्टचत्वारिंशत्कोष्ठकरचितम् , अष्ट- अड्ढायति-आद्रियते। आव० ८४८।। चत्वारिंशद्भदभिन्नविच्छित्तिकलिताः कोष्ठकाः - अपवरका अड्ढेऊण-अवष्टभ्य । आव० ६२० । रचिताः-स्वयमेव रचनां प्राप्ता येषु तत् । प्रशस्तकोष्टक हेज- आध्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं अथवा रचितं वा। जीवा० १६० । आढयः क्रियमाणा इज्या-पूज्या आढ्यज्या। ठाणा० ४८८ । अडयालिय (ल)-शब्दः किल प्रशंसावाचकः । सम० कंति-अर्धापकान्त्या। नि० चू० प्र. ११७ आ। १३८ । अड्ढोकंती-अर्धापक्रान्तिः । वृ० द्वि० १९ । अडपिंगतो-देसं देसेण हिंडइ । व्य० प्र० १६२ अ। अड्ढोरुगो-कटिविभागाच्छादकं निग्रथ्युपकरणम् । आघ० अडविणीहुत्तं - अटवीनिःसृतम् , अरण्यान्निष्क्रान्तम् । २०९। निग्रन्ध्युपकरणविशेषः । नि० चू० प्र० १७९ आ। उत्त० ३७५। अणं-कम्मं । दश० चू. १४५। पापम् । विशे० ११०९। अडविमिगी-अटबीमृगी। आव० ३९२ । अणं-अगति-गच्छति तासु तासु जीवो योनिष्वनेनेति अडवी, अटवी, अटव्यो-दृरतर जननिवासस्थाना भूमयः। पापम् , सावद्ययोग वा। आव० ३७३ । कर्म । आचा० जं० प्र०६६। १४७ । ऋणम् , कर्म । दश० २६२ । अडिला-चर्मपक्षिविशेषः। जीवा० ४१ । अडिल्ला, चर्मप- अणंगकीडा-अनङ्गक्रीडा, अनझं-कुचकक्षोरुवदनादि, मोहोक्षिविशेषः । प्रज्ञा० ४९ । दयोद्भतस्तीत्रो मैथुनाध्यवसायाख्यः कामो वा, तेन तस्मिन (३२) ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296