________________
[ अट्रेति
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अणंगकीडा]
-
'अटेति-निवसति । नि० चू० द्वि० ६२ आ ।
अडुयालित्ता-आश्रित्य, बलात्कारं कृत्वा । दश०३८ । अट्ठो-अर्थित्वं च धर्मः । आव० ३४१ । अर्थः-विज्ञानम्। अडेइ-चढापयति, लगयति । आव० ६९।। सुत्र. ३९८ । अर्यत इत्यर्थो मोक्षः। उत्त०६५ अडो-लोमपक्षिविशेषः । जीवा० ४१ । अट्रियकप्पा-मध्यमजिनानां महाविदेहजिनानां वा साधवः। अडोलिया-यवोनाम राजा तस्य दुहिता । बृ० प्र० १९१ बृ. तृ० २५४ आ।
अ. उंदोइयाए। बृ० प्र० १९१ अ। अंडडिमकुदंडिम-अदण्डिमकुदण्डिमम् , दण्डो निग्रहस्तेन अंडे-तिर्यग्वलितम् । जीवा० २०७ । तिर्यक् । आव० ३६० । निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं, कुदण्डः-अस- अड्डपल्लाणं-लाटविषये प्रसिद्धम् , यदन्यविषये थिल्लीरिति म्यग्निग्रहस्तेन निर्वृत्तं द्रव्यं कुदण्डिमं, ते अविद्यमाने यत्र रूढम् । जीवा० २८२ । प्रमोदे सः । विपा० ६३।
अडुया-कंबिका । नि० चू० प्र० १६७ अ । थिली । भग. अडडं-चतुरशीतिरडडागशतसहस्राणि । जीवा० ३४५ अडडंग-अडडाङ्ग, चतुरशीतित्रुटितशतसहस्राणि । जीवा. अवियडूं-अर्दवितर्दम्-क्रमहीनम् । ओघ० १७७ । विप्र३४६ । संख्याविशेषः । ठाणा ८६ । भग० ८८८। कीर्णम् । नि. चू० तृ. १३ अ । अडडाङ्गः, संख्याविशेषः। सूर्य० ९१।
अडुवियड्डा-अक्रमम् । ओघ. १७६ । अडडाति-संख्याविशेषः। ठाणा० ८६ ।
अड़िया-अडिका, द्वात्रिंशत् , लौकिकमबद्धकरणम् । आव० अडडे-अडडः, संख्याविशेषः । सूर्य० ९१। भग० २१०, ४६५। २७५, ८८८।
अड्ड-आढ्यम् , परिपूर्णम् । औप० १०१। अड्यालं-अष्टचत्वारिंशत् , प्रशस्तं वा। जीवा० १६.1 अढ-आढ्यः, धनधान्यादिभिः परिपूर्णः । भग० १३४ । अडयालशब्दो देशीवचनत्वात् प्रशंसावाची । प्रज्ञा० ८६ ।
अडग-आब्यः, सम्पन्नः। आव० २६४ । देशीशब्दः प्रशंसावाची अष्टचत्वारिंशद्वेदभिन्नविच्छित्तयः। अडरत्त-अर्द्धरात्रः, निशीथः । दश० १०४ । आर्धरात्रिकः । कृता वनमाला येषु तानि। जं. प्र. ७६ ।
व्य. द्वि० २५५ आ। अडयालकोटगरइय - अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छ
अड्डाई-धनवन्ति । ठाणा० ४२१ । न्दगोपुररचितानि । सम० १३८ ।।
अड्ढाइजा-अर्द्धतृतीयानि । आव० ३९ । अडयालकोट्ठरइयं-अष्टचत्वारिंशत्कोष्ठकरचितम् , अष्ट- अड्ढायति-आद्रियते। आव० ८४८।। चत्वारिंशद्भदभिन्नविच्छित्तिकलिताः कोष्ठकाः - अपवरका
अड्ढेऊण-अवष्टभ्य । आव० ६२० । रचिताः-स्वयमेव रचनां प्राप्ता येषु तत् । प्रशस्तकोष्टक
हेज- आध्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं अथवा रचितं वा। जीवा० १६० ।
आढयः क्रियमाणा इज्या-पूज्या आढ्यज्या। ठाणा० ४८८ । अडयालिय (ल)-शब्दः किल प्रशंसावाचकः । सम०
कंति-अर्धापकान्त्या। नि० चू० प्र. ११७ आ। १३८ ।
अड्ढोकंती-अर्धापक्रान्तिः । वृ० द्वि० १९ । अडपिंगतो-देसं देसेण हिंडइ । व्य० प्र० १६२ अ। अड्ढोरुगो-कटिविभागाच्छादकं निग्रथ्युपकरणम् । आघ० अडविणीहुत्तं - अटवीनिःसृतम् , अरण्यान्निष्क्रान्तम् । २०९। निग्रन्ध्युपकरणविशेषः । नि० चू० प्र० १७९ आ। उत्त० ३७५।
अणं-कम्मं । दश० चू. १४५। पापम् । विशे० ११०९। अडविमिगी-अटबीमृगी। आव० ३९२ ।
अणं-अगति-गच्छति तासु तासु जीवो योनिष्वनेनेति अडवी, अटवी, अटव्यो-दृरतर जननिवासस्थाना भूमयः। पापम् , सावद्ययोग वा। आव० ३७३ । कर्म । आचा० जं० प्र०६६।
१४७ । ऋणम् , कर्म । दश० २६२ । अडिला-चर्मपक्षिविशेषः। जीवा० ४१ । अडिल्ला, चर्मप- अणंगकीडा-अनङ्गक्रीडा, अनझं-कुचकक्षोरुवदनादि, मोहोक्षिविशेषः । प्रज्ञा० ४९ ।
दयोद्भतस्तीत्रो मैथुनाध्यवसायाख्यः कामो वा, तेन तस्मिन
(३२)
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org