________________
[ अणंगपडि सेवणी
अल्पपरिचित सैद्धान्तिकशब्दकोषः
अणतवतियाणुप्पेहा ]
क्रीडा कृतकृत्यस्यापि वलिङ्गेनाहायैः काष्ठफलपुस्तमृत्ति | अणतजीविया - अनंतजीविका-पनकादयः । ठाणा० १२२ ॥ काचर्मादिघटित प्रजननै योषिदवाच्य प्रदेशासेवनम् । आव० अणतणाणी - अनन्तज्ञानी, केवली । आव० ६६२ । ८२५। कुचकक्षोरुवदनादिमोहोदयोद्भुतस्तत्रो मैथुना- अणतते - अनन्तकम् - एकश्रेणिक क्षेत्रम् । ठाणा० १४७ ॥ ध्यवसायाख्यः कामः । आव ० ८२५ । मैथुनादावर्थक्रिया- अनंतमिस्सिया- अनन्तमिश्रिता, मूलकादिकमनन्तकार्य सम्प्राप्तकामस्य चतुर्दशो भेदः । दश० १९४ | तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येक वनस्पतिना अगपडि सेवणी-मैथुने प्रधानम मेहनं भगश्च तत्प्र- मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतो भाषा । तिषेधोऽनङ्गं तेनानङ्गेनाहार्यलिंगादिना अनङ्गे वा मुखादौ प्रज्ञा० २५९ । ठाणा० ४९० । प्रतिसेवाऽस्ति यस्याः अन वा - काममपरापरपुरुषसंपर्कतो- अणंतमीसग - अनन्तमिश्रा, सत्यामृषाभाषाभेदः । दश० ऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिषेविणी । ठाणा० ३१३ ।
२०९ ।
अनंतयं - अनंतकम् - जिनम् । सम० -१५३ ।
अनंग सेण - सुवण्ण गारो भद्रविमर्शे दृष्टान्तः । नि० चू० अणंतरं - अनन्तरम्, बहिर्भूतम् । सूर्य० ३४ । सम
तृ० ५ अ ।
अणंग सेणा - अनङ्गसेना, गणिकामुख्या । अन्त० २ । अणंगसेणो- चम्पावास्तव्यः स्वर्णकृत् हासाप्रहासालुब्धः । वृ० द्वि० ४४ अ ।
अणंगरति अनङ्गक्रीडा । बृ० तृ० १०७ आ । अणतं - अनन्तम् । विशे० ३९६ । केवलात्मनाऽनन्तत्वात् । जीवा० २५६ । अनन्तः, अनन्तार्थविषयज्ञानस्वरूपत्वादन्तरहितः । भग० ७, सम० ५ । अपरिमाणम् । भग० ६६ । अनन्तकर्मपुद्गलनिर्वृत्तत्वात्तदनन्तमिति अनन्तानां वा भवानी हेतुर्यत्तदनन्तम् | ओघ १२८ ।
·
१२८ ।
अनंतर गढिया - अनन्तरग्रथिता, अनन्तरं व्यवस्थापितैः • ग्रन्थिभिः सह प्रथिता ( जालिका ) । भग० २१४ अणंतरपज्जता - अनन्तरपर्याप्तकाः प्रथमसमय पर्याप्तकाः । ठाणा० ५१४ । अर्णतरपुरक्खडे - अनन्तरपुरस्कृतः, अनन्तरं - अव्यवधा'नेन पुरस्कृतः - अग्रेकृतो यः सः । सूर्य० ९० । अणंतरबंधे येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्तते तेषामनन्तरबन्धः । भग० ७९१ । अणतरहिता-अंते ठिता-अंता न अंता-अनंता सचिता । निं० चू० प्र० २५५ आ । नि० चू० द्वि० ८२ आ । अव्यवहितया ।
अनंतकार्य- मूलकादिकम् । प्रज्ञा० २५९ । अनंतकिरिया - अनन्तक्रिया, परम्परामुक्तिफला । उत्त० अणंतरहियाए - अनन्तर्हि ( रहि) तथा
५८३ ।
आचा० ३३७ ।
अणतखुत्तो - अनन्तकृत्वः, अनन्तवारान्। भग० १३० । अनंतरा - अनन्तरौ एष्यातीतौ । अनंतगं कम्बलादिवस्त्रम् | ओघ० ३४ |
अणंतगम जुत्त-अनन्ता - अपर्यवसिता गम्यते वस्तुस्वरूपमेभिरिति गमा–वस्तुपरिच्छेद काराः नामादयस्तैर्युक्तानि - अन्वितान्यनन्तगमयुक्तानि । उत्त० ३४२ । अनंतगुणपरिहाणीए - अनन्तगुणपरिहाणिः, अनन्तगुगानां परिहाणिः । जं० प्र० १२९ । अनंतगुणविसितरा - अनन्तगुणांवेशिष्टतरा । सूर्य
|
Jain Education International 2010_05
आव ०
७६९ ।
अणतरिया-अनन्तरिका, अन्तरस्य विच्छेदस्य करणम् । भग० २२० ।
,
अनंतरो - अनन्तरः- वर्तमानः समयः । ठाणा० ५१४ । अणंतरोगाढं - अनन्तरावगाढम् येषु प्रदेशेष्वात्मावगाढस्तेष्वेव यदवगाढं तदन्तराभावेनावगाढत्वादनन्तरावगा डम् । भगः २१ । अव्यवधानेनावगाढम् । जीवा० २० । अणंतरोगाढे - उत्पत्त्यनन्तर समयावगाढत्वम् । भग० ९.३७ । अनंतवण्णगा - उपप (प ) त्तिप्रथमसमयवर्तिनः । प्रज्ञा० ३०४ ।
२९४ ।
अणतघाई - अनन्तघाति -अनन्ते ज्ञानदर्शने हन्तुं शीलं येषां ते । उत्त० ५८० । अणंतजिणेण - रागद्वेषजेता, ज्ञानी नित्यश्व । आचा० ४३० ।
(३३)
अणतवसियाणुप्पेहा - अनन्तवर्त्तितानुप्रेक्षा । ठाणा १९२ । भवसन्तानस्यानन्तवृत्तिनानुचिन्तनम् । औ० ४५ ।
For Private & Personal Use Only
www.jainelibrary.org