________________
[अणंतविजए
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अणञ्चाविअं]
-- १४।
अणंतविजए-आगामिन्यां उत्सर्पिण्यां भरते चतुर्विंशे जिन- अणईइपत्तो- अनी,तेपत्रः, न विद्यते ईतिः-गडरिकादिरूपेति नाम । सम० १५४ । ऐरवते भविष्यज्जिनः । सम० १५४ । रहितपत्रः । जीवा० १८८ । अणंतवीरिय-अनन्तवीर्यः । आव. ३९२ ।
अणकरो- ऋणकरः, ऋगं-पापं करोतीति, प्राणवधस्य अणंतसंजयं-एकेन्द्रियादिषु सम्यग् यतः । आचा० ४२९ । । चतुर्विंशतितमः पर्यायः। प्रश्न. ६ । अणंतसंसारा-अपर्यवसितसंसारा अभव्याः । उत्त० ७१३ । | अणको-अणकः. चिलातदेशवासी म्लेच्छविशेषः। प्रश्न. अणतसंसारवडणा-अनन्तससारवद्धनः । उत्त० ३३० । अणंतसेणे- अनन्तसेनः, · अन्तकृद्दशानां तृतीयवर्गस्य अणक्खित-परीक्षितः । नि० चू० द्वि० ८१ आ। द्वितीयाध्ययनम् । अन्त० ३ । भरतेऽतीतोत्सर्पिणीकुलकरः। अणगार-अनगारः, सूत्रकृताङ्गे पञ्चममध्ययनम् । आव. सम० १५० । ठाणा० ५१८ ।
६५८ । साधुः । दश० ६२ । सूत्रकृताङ्गस्यैकविंशमध्ययनम् । अणंतसो-अनन्तशः, अविच्छेदेन । सूत्र. ३४ । उत्त० ६१६ । चतुर्दशशतके नवमोद्देशकः । भग० ६३० । भणंतहिअ-अनन्तहितम्-मोक्षः । दश० २५०। द्रव्यतो भावतश्चाविद्यमानागारः । दश. १५९ । न विद्यते. अणंता-तित्थकरा । ६० प्र० २२४ आ।
ऽगारं गृहमेषामित्यनगाराः-यतयः । आचा० ३६ । तीर्थिकअणंताणुबंधी-अनन्तानुबन्धी, अनन्तं संसारमनुबध्नन्सी- प्रबजिताः । आचा. ३०९ । अनगारी-यतिः। उत्त० ५७८ । त्येवंशीलः । प्रज्ञा० ४६८ । षोडशकषाये प्रथमो भेदः। सम? साधुः। आव. ३२९ । ३१, आचा. ९१ | अनन्तं भवं अविच्छिन्नं करोति, अणगारमग्गे-उत्तराध्ययने पचत्रिंशत्तमाध्ययनम् । सम० अनन्तो वाऽनुबन्धो यस्य। ठाणा. १९४। अणंतियं-अनन्तिकम् , नमोऽल्पार्थत्वान्नात्यन्तमन्तिकम- अणगारसुयं-सूत्रकृताङ्गे एकविंशतितमाध्ययनम् । सम० दूरासन्नमित्यर्थः । भग० २१७ । अनासन्नम् । भग०२१७ । अणंतेहि-अनादित्वात् अनन्ताः । भग० ६१०। अणगारस्सभिक्खू-अनगारास्वभिक्षुः, अस्वेषु भिक्षुरस्त्रअणंतो- अनन्तः अनन्तकौशजयात , अनन्तानि बा भिक्षुः-जात्याद्यनाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिज्ञानादीन्यस्येति, चतुर्दशो जिनः, रत्नखचितमनन्तं दाम- णोऽन्नादि भिक्षत इतिकृत्वा, स च यतिरेव, ततोऽन गा. स्वप्ने जनन्या दृष्टमतः। आव० ५०४। अपर्यवसितः। रश्वासावस्वभिक्षुश्च। उत्त० १९ उत्त. २१३ । अनन्तानामेकैकं शरीरम् । ओघ० ३४।। अणगारियं-अनगारिकं ( अनगारितं वा), अनगारेषु-भावअथंधो-राजविशेषः । नि. चू० द्वि० ४२ आ। भिक्षुषु भा अनुष्ठानम्। उत्त० ३३९। अणंबिल-अनाम्लम्-स्वस्वादादचलितम् । आचाo ki अणगारे-अनगारः, न विद्यते अगारं- गृहं यस्यासौ साधुः । अण-अगाः, अणन्ति-शब्दयन्ति अविकल हेतुत्वेनासात जीवा० १४२ । भावितात्मा लब्धिसामर्थ्यात्। भग नारकाद्यायुष्कमिति, अनन्तानुबन्धिनः क्रोधादयो । ५९६ । न विद्यते अगारं-गृहं द्रव्यतो भावतश्च यस्यासौ आव०८१। नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीपणा, संयत इति । प्रज्ञा० ३०३। न विद्यते अगार-गृहं यस्य सः । अनाः। विशे० ५६१।
सूर्य० ४ । अगा:-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यते त्यक्तगृअणइक्कमणाइ - अनतिक्रमगं, संयमयोगानामनुङ्कनम्।। हपाशः । आचा० ४०३ । उत्त० ५४३ ।
अणगारो-ऋगकारः, ऋगमिव कालान्तरक्लेशानुभवहेत. अणइक्खा -अनाख्याता । (गणि)
तया ऋणम्-अष्टप्रकारं कर्म तत् करोतीति. तथा तथा अणइवत्तिय- अनतिपत्य-यथावस्थितं वस्त्वागमामिहितं गुरुवचनविपरीतप्रवृत्तिभिरूपचिनोतीति । उत्त० २० । तथाऽनतिक्रम्य । आचा. २५६ ।
अणगालो-दुष्कालः । बृ• तृ. २३ अ। अणइवर-अनतिवर, अविद्यमानहासतया प्रधान न विद्यते । अणघा-गिरोगा। नि० चू० प्र. ८० अ । ऽतिवरं यस्मानत। औप०.४ ।
| अणच्यावि-अनायितम। ओघ, १०९ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org