________________
[अणच्चावितं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अणभिग्गहिओ]
अणञ्चावितं-वस्त्रमात्मा वा यत्र न नर्तितः। ठाणा० ३६१।। अणत्ते-ऋणपीडितः। ठाणा. १६५। प्रस्फोटनं प्रमार्जनं वा। उत्त० ५४० ।
अणत्थको-अनर्थकः, परमार्थवृत्त्या निरर्थकः, परिग्रहअणञ्चासादणाविणए-आशातना तनिषेधरूपो विनयो- स्याष्टाविंशतितमं नाम। प्रश्न. ९३ । ऽनत्याशातनाविनयः। भग. ९२२ ।
अणत्थदंडे-अनर्थदण्डः, अप्रयोजनदण्डः। आव० ८३० । अणज्ज - अनार्यम . अनार्यवचनत्वात . अधर्मद्वारस्य | अणथमियसंकप्पे- सूर्यानस्तसमयभोजनसंकल्पवान् । तृतीय नाम । प्रश्न० २६ ।
वृ० तृ. १७९ अ। अणजधम्मे-अनार्यधर्मः, करकर्मकारी। सूत्र. १५८। अणत्थो-अनर्थः अपायः। प्रश्न० ६२। अनर्थहेतुत्वात् अणजभावे-अनार्यभावः क्रोधादिमान् । ठाणा० २०९ । परिग्रहस्यैकविंशतितमं नाम। प्रश्न० ९२ । अणजे-अन्याय्यः, न न्यायोपेतः । प्रश्न. ५। अणदिटुं-अनादिष्टं-अविशेषितम् । बृ० तृ. ६६ अ। अणजो-अनार्यः, म्लेच्छचेष्टितः । दश० २७५ । पापकर्मा। अणन्नदंसी-अनन्यदशी-यथावस्थितपदार्थदृष्टा, भगवदुपप्रश्न. ४० ।
देशादन्यत्र न रमते। आचा० १४५ । अणज्झाए-अकाले, अस्वाध्यायिके वा। नि० चू० प्र० | अणनपरम-अनन्यपरमः-संयमः । आचा० .१६६ । १. आ।
अणन्नारामे - अनन्यारामो-मोक्षमार्गादन्यत्र न रमते । अणट्टा-अनार्तः-आर्तध्यानविकलः । उत्त० ४४८ । सकल- आचा० १४५। दोषविगमतोऽबाधिता। उत्त० ४४९ ।
अणपज्झो-अजाणमाणो । नि० चू. प्र. १९ । अणद्वा-अनक्रिया, अनर्थाय यत्करणम् , क्रियाया द्वितीयो| अणपनिय-अवान्तरव्यन्तरभेदः। जीवा० १७२' भेदः । आव० ६४८ ।
अणप्पगंथो-अनल्पग्रन्थः । अनर्यग्रन्थः ) बहागमः अवि. अणट्ठादंडे-अर्थविलक्षणो दण्डः । सम० २५ ।
द्यमानो वाऽऽत्मनः सम्बन्धी ग्रन्थो-हिरण्यादिर्यस्य सः । अणणगामी-अननुगामुकः-स्थितप्रदीपवत् । आव० ४२।। भावधनयुक्तः। औप० ३७ । अणण्णं-अनन्य:-ज्ञानादिकः । आचा. १६३।
अणप्पज्झ-(देशी) अनात्मवशः। बृद्वि० २०९ अ। अणण्हकर - 'स्नु-प्रश्रवण' इति वचनात् आस्नवः- अणप्पज्झो -अनात्मवशः। बृ० तृ० २५८ अ। आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तन्निषेधा- अणप्पियं-अनर्पितविषयविभागम् । वृ० तृ. ११. अ५ दनास्नवकर:-प्राणातिपायाश्रववर्जित इत्यर्थः । ठाणा. अविशेषितम् । ठाणा० ४८१। ।
अणप्फिडतं-अचलत् । नि० चू० द्वि०. २२ अं। अणण्हय-अनाश्रवः । आव २८०।
अणबलो-ऋणबलः, बलवानुत्तमर्णः । प्रश्न. ३० । अणण्हयत्तं-अनंहस्कत्वम्-अविद्यमान कर्मत्वं । उत्त०५८६। अणभुवगओ-अनभ्युपगतः, श्रुत सम्पदाऽनुपसम्पन्नोऽनिअणण्हयफले-अनाश्रवफलः, संयमः । भग. १३८। । वेदितात्मेत्यर्थः । विशे० ६२५।। अणति-प्रज्ञापयति। उत्त० १२८ । शब्दयति । आव. अणभश्चक:-ऋण-देयं द्रध्य भवति-न ददाति यः सः । ७८८ । आदत्ते-गृहाति। नि. चू० द्वि. ९ आ। प्रश्न. ४६।
.. अणतिकमणिज-अनतिक्रमणीयम् , अचालनीयम् । भग० अणभिकंत-अनभिक्रान्तः, अनतिलपितः । आचा. १९३।
नाभिकान्ता जीवितादनभिकान्ता सचेतनेत्यर्थः । आचा. अणत्तट्टिए-अनात्मार्थिकः, नात्मार्थ एव यस्यास्त्यसो पर- ३२३। मार्थकारी। प्रश्न १११।
अणभिगताणं-अपरिगता: । वृ. प्र. १३. अ। अणत्ता -अस्वीकृतम्। आचा० ३२५ ।
| अणभिग्गहिओ- अविद्यमानमभीति-आभिमुख्येन गृहीतं अणत्तपन्ने-अनात्मप्रज्ञा:-नात्मने हिता प्रज्ञा येषां ते! ग्रहणं-ज्ञानमस्येत्यनभिगृहीतः - अनभिज्ञः। उत्त० ५६५ आचा. २३४ ।
। अनङ्गीकृता । उत्त ५।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org