________________
[ अणभिग्गहिय
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अणसणं ]
अणभिग्गहिय - न विद्यते आभिमुख्येनोपादेयतया गृहीतं-1 ४७४ । सामायिकम् । आव० ३६४ । पापानुबन्धरहितम् । ग्रहणमस्येत्यनभिगृहीतः। प्रज्ञा० ६०। अनिश्चितमशिवा-| दश० ११५ । दिभिर्निर्गमभावात् । ठाणा० ३०९।
अणवजय-अणवर्ण्यता, पापवय॑ता। आव० ३७३ । अणभिग्गहियमिच्छादंसणवत्तिया- अनभिगृहीतमि- अणवज्जुत्तो-तत्रस्थः, अपृथग्भूतः । आव० ७५८ । ध्यादर्शनप्रत्ययिकी, जेहिं न किंचि कुतित्थियमयं पडि- | अणवठ्ठप्पा-अनवस्थाप्यः-नावस्थाप्यते-नाधिक्रियते। ठाणा. वणं | आव० ६१२।
१६४ । कृततपसो व्रतारोपणम् । भग० ९२० । अणभिग्गहिया-अनभिगृहीता, अनभिग्रहा यत्र न प्रतिनि- अणवढप्पारिहे-कृततपसो व्रतारोपणम् । भग० ९२० । यतार्थावधारणं सा भाषा । प्रज्ञा० २५६ । असत्यमृषा
अणवट्ठया-अनवस्थाप्यता, हस्ततालादिप्रदानदोषाद्दुष्टतरभाषाभेदः । दश० २१० । अर्थानभिग्रहेण योच्यते । भग. परिणामत्वाद् व्रतेषु नावस्थाप्यते इति अनवस्थाप्यः, तद्भावः।
आव० ७६४ । ठाणा० २००। अणभिजोए-अनभियोगः, इच्छा । आव० ६६८।। अणवट्टिओ-अनवस्थितः ! बृ० प्र० १२५ अ। अणभिहियं-अनभिहितं, अनुपदिष्टं स्वसिद्धान्ते सूत्रदोष- अणयट्टियं-अनवस्थितं, सन्ततम् । जीवा० ३४५ । अनिविशेषः। आव० ३७५।।
यतप्रमाणम्। सूर्य० ८७ । अणमिजय-अच्छिद्रे, अभिन्ने । (मर०) -
अणवटिया-नावश्यंभाविनः । ठाणा० ३७४ । अणराए-रण्णो कालगते-णिब्भए वि जाव णो राया ठवि
अणवट्टिया-अनवस्थिता-येन पुनः प्रतिसेवितेनोत्थापना
या अप्ययोग्यः सन् कंचित्कालं न व्रतेषु स्थाप्यते यावन्नाथा. ज्जति। नि. चू० तृ० ७१ अ। अणरायं-राजयुवराजोभयाभिषेकरहितं राज्यम् । बृ० द्वि०
पि विशिष्टं तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तद्दोषोपरतो
व्रतेषु स्थाप्यते। व्य० प्र० १४ आ। ८२ अ। मते रायाणे जाव मूलराया युधराया य एते दोवि अणभिसित्ता। नि० चू० द्वि० १० आ।
अणवत्था - अनवस्था, यद्यकार्यसमाचरणात्प्रायश्चित्तं न
दीयते क्रियते वा सा। ओघ २२७ । अणलगिरि-अनलगिरिः । आव २९९ ।
अणवदग्गं-अनवदनम् , अनन्तम् । प्रश्न. ६३। ठाणा. अणला- अपर्याप्ताः, दीक्षापालनेऽसमर्थाः। बृ० द्वि०
१२० । औप० ४८। अपर्यवसानम् । सूत्र. ३७२ । २८७ भा।
अणवनिय - अणपत्रिकाः, व्यन्तरनिकायानामुपरिवर्तिनी अणलो-अनलः, असमर्थः । आव० २५९। वेयावच्चं
व्यन्तरजातिविशेषाः । प्रश्न. ६९। वाणमन्तरविशेषः । प्रति सुत्ते अत्थे अभिगमे परिहरण । नि० चू.द्वि
प्रझा० ९५। ४९ आ।
अणवयक्खित्ता-अनवेश्य पश्चाद्भागमनवलोक्य। भग. अणल्लिअंता-अनाश्रयन्तः। ओघ ९७ । अणवः-स्वल्पाः। उत्त० ४२० ।
अणवयग्गं-अनवनताग्रं-अपर्यन्तम् । ठाणा ०.४४ । अनन्तं, अणवं-ऋणवान् । सूर्य. १४६। जं. प्र. ४९१।।
अपारं, अनवनताग्रं-अनवनत-अनासन्नं अग्रं-अन्तो यस्य अणवकंखवत्तिया-अनवकाक्षाप्रत्ययिकी, विशतिक्रिया
तत् । अनवगताग्रं-अनवगतं-अपरिच्छिन्नं अग्रं-परिमाण मध्ये पञ्चदशी। आव० ६१२। अनवकांक्षा-स्वशरीराद्य
यस्य तत्। भग. ३५। कालतोऽपरिमाणम्। व्य. प्र. नपेक्षत्वं सेव प्रत्ययो यस्याः सा । ठाणा० ४३ । इहलोकपरलोकापायानपेक्षस्येति । ठाणा । ३१७ ।
अणवयग्ग-अनवदत् , अन पगच्छत । उत्त० ८५ । अणवगल्ल-अनवकल्पः, जरसा अनभिभूतः। भग० : ७६ ।। अणविक्खया-अप्रेक्षणा (गणि. ) जं० प० ९.।
अणसणं-अनशनं, भोजन निवृत्तिः । औप. बाद्यतपोमणवजं - अनवद्यम , मामायिकदशमपर्यायः। आव० शः । उन० ६१. !
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org