________________
[अणसण
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अणागारं
अणसण-अनशनम् , आहारत्यागः । दश० २६ । भग० अकलुषः। प्रश्न. १११ । अकलुषः, शुद्धस्वभावः। प्रश्न
१३६ । अणसणा-अनशनम् , व्रतविशेषः, उपवासः । भग० १२८। अणाइसेसि-अनतिशयी, अवध्याद्यतिशयरहितः। आव० अणसायणा-अनाशातना, अहीलना । दश० २४१। मनो- २४० । वाकायैरप्रतीपप्रवतेनम । उत्त० १७॥
अणाई-अनादिः, नास्यादिरस्तीति संसारः । सूत्र० ३४१ । अणसिओ- अनशितः, न अशितः-भिक्षाप्रदानानभिज्ञेन अणाउट्टी-अनाकुट्टिः । आव० ३७३ । लोकेनाभ्यर्हितः । आव० १४४ ।
अणाउत्तं-असावधानता। औप० ४२। अनुपयुक्तः । अणहं-अनघं, अक्षतम् । सूर्य० २९२ । अणहशब्दोऽक्षत- | ठाणा० ४३ । पर्यायो देश्यस्तेनाणहं-अक्षतं । जं. प्र. २२१ । अणाउत्तआइयणया - अनायुक्तवस्त्रादिग्रहणता। ठाणा. अणहवीया-अविणट्ठवीया। नि० चू० प्र० ८० अ। अणहारए-ऋणधारकः । विपा. ७२ ।।
अणाउत्तपमजणया-अनायुक्तपात्रादिप्रमार्जनता। ठाणा.. अणहारेणं-स्वदेशजाहाराभावेनेति । ठाणा० ५४ । ४३ । अणहिअपरमत्था-अनधिगतपरमार्थाः। (गणि०) अणाउत्तो-अनाकुल:-अक्षणिकता। बृ० तृ. ४४ आ। अणहिकडा-अनधिकृता-तल्लक्षणायोगतस्तत्रानन्त विनी। अणाउल-अनाकुलः, क्रोधादिरहितः। दश० १६६। प्रज्ञा० २४८१
अणाउले-अनाकुलः । आचा० ४२४ । अणहियासिया-अनध्यासिनी। आव. ४२८ । ...
अणाउलो-अनाकुल: । आव० ४०४ । अणहियासी-अनधिकासिकाः, सज्ञावेगोत्पीडितः सन् या
| अणाए-अनया। आव० ३९९ ।
अणापसे-अनादेशः, न आदेशः, सामान्यम्। उत्त० ३२ । याति सा । ओघ० २०० ।
अणागई-अनागतिः, सिद्धिः, अशेषकर्मच्युतिरूपा लोकानाअणहे-अनघः, नास्याघमस्तीति, निरवद्यानुष्ठायी। सूत्र०
काशदेशस्थानरूपा वा। सूत्र. २२३ ।
अणागतं-अनागतम् , अनागतकरणात् , पर्युषणादावाचाअणहो-अनघः, अक्षतशरीरः । प्रश्न. ११५ । अणाइण्णं-पणगपरिहाणीक्रमेण पत्तं । नि, चू० द्वि०
र्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणम् ।
आव० ८४०, ठाणा० ४९८ । १५७ अ।
अणागमणधम्मिणो-अनागमनधर्माण:-यस्मिन् मनुष्यअणाइण्णा-अणासेविय । नि. चू० द्वि० १४४ आ।
लोके अनागमनं धर्मो येषां ते, न पुनर्गृहं प्रत्यागमनेप्सवः । अणाइनं-अनाकीर्ण:-असंकुलः । उत्त० ४२८ ।
आचा० २४३। अणारय-अणातीतं. अनादिकं, अज्ञातिकं, ऋणातीत अणा- अणामो-अनागमः-अनवसरः । आचा० १२२ । तीतं वा, अविद्यमानादिकं, अविद्यमानस्वजनं, ऋणं वाऽ
अणागयं-अनागतम् , एष्यत्कालम् । आव० ५०९ । तीतं ऋणजन्यदुःस्थतातिक्रान्तम् , दुस्थतानिमित्ततयेति
अणागय-अनागताम्-आयत्याम् । आव० ५०९। अनाऋणातीतं, अणं वा अणकं-पापमतिशयेनेतं-गतमणातीतम् ।
गतं, अनागतकरणादनागतम् । भग० २९६ । भग० ३५ । आ-समन्तादतीव इतो-गतोऽनायनन्ते संसारे
अणागलिय-अनिर्गलित:-अनिवारितोऽनाकलितः। भग. आतीतः, न आतीतः अनातीतः, अनादत्तो वा संसारो येन | स तथा, संसारार्णवपारगामी । आचा० २८६ । अणागारं-अनाकारम् , अविद्यमानाकारम् । आव० ८४० । अणाइत्तो-अनुपयुक्तः । (महाप्र०)
ठाणा. ४९८ । अविद्यमानाकारं-यद्विशिष्टप्रयोजनसम्भवाअणाइयंतो-विवादानतिक्रामन् । व्य० प्र० १० । भावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते अणाइले-अनाविलः, अदीनस्य चतुर्थं नाम । अन्त० २२।। तदनाकारम् । भग० २९६ ।
(३७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org