________________
[ अणागारपासणया
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अणायण ]
अणागारपासणया-अनाकारपश्यत्ता-चिन्त्यमानायां प्रकृष्टं | अणादीओ-अणादिकः, अणं-पापं कर्म आदि:-कारणं यस्य परिस्फुटरूपमीक्षणमवसेयम् । प्रज्ञा० ५३० ।
सः। ऋणातीतः, ऋण-अधर्मेण न देयं द्रव्यं तदतीतोअणागारो-अनाकारः, यथोक्ताकारविकलः । जीवा० १८॥ ऽतिदुरन्तत्वेनातिकान्तः। प्रश्न० ४। अनादिकः, प्रवाहासामान्यग्राही । भग० ७३ ।
पेक्षयाऽऽदिविरहितः। प्रश्न. ४ । अणाजीवी-अनाशंसी । नि० चू० प्र० १८ । अनाजीविको- अणादीयं-नास्त्यादिरस्येत्यनादिकं । ठाणा० ४४ । निःस्पृहः । दश० १०६ । ।
अणादेज-अनादेयम्-यदुदयवशादुपपन्नमपि ब्रुवाणो नोपाअणाडिया-अनातिः । आव ९५। अपराधः। बृ० देयवचनो भवति, नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि प्र. ३० आ।
समाचरति । प्रज्ञा० ४७५ । । अणादायमाणे अनाद्रियमाण:-संखडिमनादरयन् । आचा
अणापुच्छा-अनापृच्छा। आव० १९८ । ३२९ ।
अणाबाहं-अनाबाधकत्वं वेदनाभावत्ववत् । उत्त० ५१०। अणाढिअस्स-अनादृतनाम्नः जम्बूद्वीपाधिपतेः । जं० प्र० अणाबाहि-अनाबाधः-मोक्षसुखम् । ठाणा० ४८८ । ३३४, जीवा० ३२६ ।
अणाभिगता-अगहियसुत्तत्था। नि० चू० तृ. १४३ अ । अणाढिउ-जम्बूवृक्षस्थो देवः । ठाणा० ६९ । अणाभिडंतो-अस्पृशन् । नि० चू० प्र० १८७ अ । अणाढियं - अनादृतम् , अनादरं सम्भ्रमरहितम् , कृति- अणाभोगं-अनाभोगम् , अतिचारविशेषः । आव० ५६४ । कर्मणि प्रथमदोषः । आव० ५४३ ।
विस्मृतिः। ठाणा० ४८५ । अणाढिय-अनादृतः, जम्बूद्वीपाधिपतिय॑न्तरसुरः । उत्त०
अणाभोगनिव्वत्तिए - अनाभोगनिवर्तितः, यदा त्वेवमेव ३५२। अनादृताद्-अनादराद्या सा अनाहता, शिथिलस्य
तथाविधमुहूर्त्तवशाद्गणदोषविचारणाशून्यः परवशीभूय कोपं या सा। ठाणा० ४७४ ।
कुरुते तदा सकोपः। प्रज्ञा० २९१ । अणाणत्ता-अनानात्वा:-नानात्ववर्जिता येष्वेवाधारभूता- अणाभोगबकसो-अनाभोगबकशः. योऽनाभोगेनाजानन् काशप्रदेशेष्वेके तेष्वेवेतरेऽपि। भग०९६१। नानात्ववर्जिताः
करोति सः, बकुशस्य द्वितीयो भेदः। उत्त० २५६ । देशभेदेनालक्षितनानात्वाः। प्रज्ञा० ७४ ।।
सहसाकारी। ठाणा० ३३७ । अणाणाए-अनाज्ञया, स्वैरिण्या बुद्धया। आचा० ११३ । |
ण्या बुद्धया। आचा० ११३ । अणाभोगवत्तिया - अनाभोगप्रत्ययिकी, विंशतिक्रियास्वमनीषिकाचरितोऽनाचारः । आचा० २२७ । मध्ये चतुर्दशी। आव० ६१२ । अनाभोगेन पात्राद्याददतो अणाणुकित्ती-जो एवं ण कथयति । नि० चू० प्र० ३३३ ॥ निक्षिपतो वा। ठाणा०३१७। अनाभोग-अज्ञानं प्रत्ययोअणाणुगामिते-अवधिज्ञानस्य द्वितीयो भेदः। ठाणा ३७० ।।
निमित्तं यस्याः सा। ठाणा० ४३ । भणाणुगामियत्ताते-अननुगामिकत्वाय-अशुभानुबन्धाय । अणाभोगे-अनाभोग-अज्ञानम् । भग० ९१९ । एकान्तठाणा. १४९, ३५८ ।
विस्मरणम् । व्य. द्वि० ३३२ आ। अणाणुपुवी-अनानुपूर्वी, यत्र पूर्वपश्चाद्विभागो नास्ति । अणाभोगो-अनाभोगः, अत्यन्तविस्मृतिः। आव० ८५० । भग. ८० । अत्थरगहणाईए पदे अप्पत्तो। नि० चू० नि० चू०प्र० २९ आ। अज्ञानं । नि० चू० प्र० १४७ आ। द्वि० ५३ अ। अनियतक्रमानुपूर्वी । ठाणा० ४। यथोक्तप्र. विस्मृतिः। आव. ८४८ । कारद्वयातिरिक्तस्वरूपा। अनु० ७३ ।
अणायगे-अनायकः, अन्यो न विद्यते नायकोऽस्येति अणाणुबंधि-न विद्यतेऽनुबन्धः-सातत्यप्रस्फोटकादीनां यत्र । अनायकः-स्वयम्प्रभुश्चक्रवादिः । सूत्र०६१। अविद्यमानतदननुबन्धि ! ठाणा० ३६१ ।
नायको राजा। सम० ५३ ।। अणादिट्ठी-अनादृष्टिः, अन्तकृद्दशानां तृतीयवर्गस्य त्रयो- अणायण-अनायतनम् , विरुद्धस्थानम्। दश० २२६ । दशमध्ययनम् । अन्त० ३ ।
अस्थानम् , वेश्यासामन्तादि । दश० १६५।
(३८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org