________________
[अणायतणं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अणिमूहियबलविरिए ]
अणायतणं-अनायतनं, साधूनामनाश्रयः। प्रश्न. १३८ । अणासन्नं-अनासन्नं, यद्व्यासनं भावासनं वा न भवति । नि० चू० प्र० ११६ अ । स्त्रीपशुपण्ड कसंसक्तं स्थानम् । ओघ० १२३ । ओघ० १२।
| अणासवो - अनाश्रवः, मध्यस्थो रागद्वेषरहितः । सूत्र. अणाययणं-पशुपक्षिमद्गृहं । बृ० तृ. १९५ आ। २४४ । कर्मबन्धनिरोधोपायत्वात् . अहिंसायाः पञ्चत्रिशप्तम अणाययण-स्त्रीपशुपण्डकसंसक्तगृहवजणं । नि० चू० तृ० नाम । प्रश्न० ९९ । अनास्रवा-व्रतविशेषाः । आचा. १८२ । २५ आ।
अणासायणाविणअ- अनाशातनाविनयः, उपचारविनअणायरिया-अनार्या-अर्द्धषडविंशजनपदबाह्यानि । आचा0 यभेदः। दश. २४९ ।।
अणासेवियं-अनास्वादितम् । आचा० ३२५ ।। अणायवेतियं-छायायाम् । नि० चू० द्वि० ७६ आ। अणाहपब्वज्जा-उत्तराध्ययनस्य विंशतितमाध्ययननाम। अणाया-अनात्मा घटादिपदार्थः । सम० ५।
सम० ६४ । अणायार-अनाचारः, सावद्ययोगः। दश. २३३ । अणाहप्पाओ-अनाथात्मानौ। आव० ७१ । अणायारो-अनाचारः। आव० ७७८ । गिलिते सति आधा- अणाहसाला - अनाघशाला-आरोग्यशाला। व्य० द्वि० कर्मगि दोषविशेषः, यावलम्बनोत्क्षेपोत्तरकालम् । आव० ५७ आ। नि० चू० द्वि० ३८ आ। . ५७६ । व्यभिचारः। आव० ५७८ । आचारस्य साध्वा- अणाहसालालओ-अनाथशालालयः । आचा० ११९ । चारस्याभावः परिभोगतो ध्वंसः। व्य० प्र० ९. अ। अणाहारो-अनिष्ट शोभनमपि न रोचते परि अणाहारो अणारद्धं-अनारब्धम् , अनाचीर्णम् । आचा० १४८ । भवति | नि. चु० द्वि० ५१ अ. अणारिओ-अनार्यः म्लेच्छादिः । प्रश्न० ५। करकणिः । अणाहूय - अनाहूतः, अनित्यपिण्डः, अनभ्याहृतो वा, आचा० १८६ ।
स्पर्धारहितः। भग. २९३ । भग० २९४ । अणारिय-आचार्य मुक्त्वा । बृ० प्र० २४५ अ । म्लेच्छाः । अणिंगालं-रागपरिहारेणेत्यर्थः । प्रश्न० ११२ । ठाणा० ३०९।
अणित-अनिर्गच्छन् । नि० चू० प्र० २५८ आ । अणारिया-कामकहा। नि० चू० प्र० २५८ अ । अनार्यः- अणिंदियं-अनिन्दितं-शिष्टनिन्येन - स्वपरप्रशंसादिहेतुनाऽ क्षेत्रभाषाकर्मभिर्बहिष्कृतः। सूत्र. ३९३ । उत्त० ३५८ ।। नुत्पादितम् । उत्त० ६६७ । अनार्यः-न आर्यः, अज्ञानावृतत्वादसदनुष्ठायी। सूत्र. ३३! अणिदिआ-अनिन्दिता, अष्टमी दिकुमारी। जं० प्र० ३८३! अणारोहए-अनारोहकः, योधवर्जितः। भग० ३२२ अणिदिया - अनिन्दिता, अधोलोकवास्तव्या दिक्कुमारी। अणालावे-अनालापः-कुत्सित आलापः। ठाणा. ४०७।। __ आव० १२१ । अणालिओ-अचेष्टा । आव० ३७० ।
अणिदिया - अनिन्द्रियाः अपर्याप्ताः, केवलिनः, सिद्धाः अणावडंतो-अस्पृशन् । नि० चू० प्र० १८७ अ। उपयोगतः। ठाणा० ३५५, ५१९ । अणावसं-अवशम् । (मर०)
अणिगणा-अनग्मा, अनग्ना नाम द्रुमगणाः । जं० प्र० ९९ । अणावाय-अनापातः । आचा० ३३५। अनापात-आपा- अणिगामसुक्खा -अनिकामसौख्या:-अप्रकृष्टसखाः । उत्त. तादिरहिता उच्चारभूमी । दश०२३१। उत्त० ५१८। विज- ४०० । नम् । आचा० ३३९ । स्याद्यापातरहितः । उत्त० ६०८ । अणिगिण- अनग्नत्वम् , सवस्त्रत्वं तद्धेतत्वादनमा इति । अणावायमसंलोए-अनापातासंलोकम् । ओघ० १२२ । । सम० १८ । अणाबाहो-मोक्खो। दश. चू० १३।
अणिगहंतो-अनिगृहन् , प्रकटयन् । आव० ५३४ । अणासगं-परिज्ञा। नि० चू० प्र० ३५२ आ। अनशनं । अणिगृहियबलविरिए -- अनिगृहितबलवीर्यः, न निगृहिते नि० चू० प्र० २५८ अ।
बलबीर्ये येन सः बलं-शारीरं वीर्य-आन्तरः शक्तिविशेषः । अणासए-अनश्वः, अश्वरहितः । भग० ३२२ । । आव० २५९ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org