________________
[ अणिग्गहो
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अणिसिहं ]
अणिग्गहो - अनिग्रहः, अनिषेधो मनसो विषयेषु प्रवर्त्तमान- | अणिद्यन्तियं - ( अणिज्जत ) कम्मं ण कारविज्जति । नि० स्म, अब्रह्मण एकादशं नाम । प्रश्न० ६६ । स्वैरः।
प्रश्न० ३१ ।
अणिचं - अनित्यम्, न नित्यमस्थिरत्वात् । प्रश्न० ९६ । अणिचमावासं - अनित्यावासः - मनुष्यादिभ वस्तच्छरीरम् ।
आचा० ४२९ ।
अणिचाणुप्पेहा - अनित्यानुप्रेक्षा- जीवितादेरनित्यस्यानु
प्रेक्षा । ठाणा० १९० ।
अणिश्चेऊण-अ (न) र्चयित्वा | आव० १४६ | अणिच्छियत्ता - अनीप्सितता, आप्तुमनिष्टता । भग० २३ । प्राप्तुमनभिवाञ्छितत्वम् । भग० २५३ । प्रज्ञा० ५०४ । अणिच्छियव्वो-अनेष्टव्यः, मनागपि मनसाऽपि न प्रार्थनीयः । आव० ५७२, ७७८ । अणिजिण्णा - अनिर्जीणः, सामस्त्येनात्म प्रदेशेभ्योऽपरिशा
टितः । प्रज्ञा० ६०२ । अणिज्जुहियाअंसी - अनिर्यूढा - कृतविभागापि नान्यत्र नीतांशिका | बृ० द्वि० १९९ आ । अणिज्झापत्ता - अनिद्धर्याय, चक्षुरव्यापार्य । भग० ३१२ । अणिट्ठे-अनिष्टम्, सतामनभिलषणीयम् । आव० ५८९ । अणिट्टत्ता-अनिष्टता, इष्टा–मनंसा इच्छाविषयीकृता तद्विपरीता अनिष्टा तस्या भावः । प्रज्ञा० ५०४ । अनिष्टता, इच्छाया अविषयता । भग० २५३ । अणिण्हवणं - अनपलापः । नि० चू० प्र० ९ अ । अणितणा वस्त्रदायिनः । ठाणा ० ५१७ ।
चू० द्वि० १०६ अ ।
अणिमिसच्छो-अनिमेषाक्षः, निथलनयनः । आव ० ७८४ । अणिमिसनयणे- अनिमिषनयनम् विकसित नयनम् ।
भग० १७१ ।
अणिमिसा - अनिमेषा । आव० १२४ । अणिमिसे- अनिमिषाः, मत्स्याः । दश० १०२ । अणियं - अणिक, अग्रम्- तुण्डम् । प्रश्न० ११५ । अनीकं - कटकम् । उत्त० ४३८ । अणियट्ट - अनिवर्त्तः, मोक्षः । आचा० १९३ । अणियट्टिबायरो - अनिवृत्तिबादरः, निरृत्तिबादरादूर्ध्वं लोभाणुवेदनं यावत् भूतग्रामस्य नवमं गुणस्थानम् । आव ० ६५० ।
Jain Education International 2010_05
अणिअट्टी - भरते भविष्यजिनः । सम० १५४ । अणियण- अननकारणत्वादनमा विशिष्ट वस्त्रदायिनः संज्ञाशब्दो वाऽयमिति । ठाणा ० ३९९ । अणियणो - अनमः । आव ० १११ । . अणियतो-अनियतः, अनियमवान्, अनवस्थितः । प्रश्न
२८ ।
अणियत्तो - अनिवृत्तः । आव ० ८२३ । अणियदरिसणं - हयगजरथपदात्यनीकदर्शनम् । नि० चू० द्वि० ७१ अ ।
अणियया-अनियता-अनिर्धारिता । प्रज्ञा० ३३९ । अणिया-अनिदा, अकारणम्। आचा० ३४ । मेधाधारणेन्द्रियपादवदेहायुर्वर्धनकारी । नि० चू० प्र० २५४ अ । अनाभोगतः । सम० १४६ । अणियाणे - प्रार्थनारहितः । भग० १२३ । अणियाहिवई - अनीकाधिपतय: -गजादिसैन्यप्रधाना ऐरा
।
वतादयः । ठाणा० ११७ ।
अणितिप- अनितिकः - अविद्यमाननियतस्वरूपः । भग० ४६९ अणित्थंत्थं - अनित्थंस्थम्, इतीदं प्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं, न इत्थंस्थं अनित्थंस्थमिति, केनचित्प्रकारेण लौकिकेनास्थितमिति । आव ० ४४५ । नेत्थं तिष्ठतीति, अनियताकारम् । जीवा० २५ । अणिलामयी - वातरोगिणी । बृ० द्वि० २१९ अ । अणित्थंथे - अनित्थंस्थं परिमण्डलादिव्यतिरिक्तम् । भग० अणिलो - निलओ जस्स नत्थि । दश० चू० ९८ । अणिवारिए - अनिवारितः, निषेधकरहितः । विपा ५२ । अणिदा- अनिदा-अनिर्द्धारिणा । भग० ४४ । चित्तविकला अणिविद्धं - कम्मं ण कारविज्जति । नि० चू० द्वि० १०६ अ । सम्यग्विवेकविकला वा । प्रज्ञा० ५५७ । अणिवणं- सचित्तं । नि० चू० प्र० ४३ आ अणिदाणो-अनिदानः, देवेन्द्रायैश्वर्या प्रार्थकः । प्रश्न० १४७। अणिसिद्धं अनिसृष्टं, बहुसाधारनं सत् यदेक एव ददाति । अणिसं-अनिर्देश्यं । विशे० १५५ । प्रश्न० १५९ । परिहारिकम् । नि० चू० प्र० १६१ आ । मृदु
८५८, ८५९ ।
(४०)
For Private & Personal Use Only
www.jainelibrary.org